2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
whip bull report, october 3 news, business insider इत्यस्य अनुसारं, sam altman इत्यनेन विगतवर्षे उतार-चढावः, विघ्नाः च अनुभविताः, परन्तु सः पुनः सिद्धवान् यत् सः निवेशकान् openai निवेशं कर्तुं प्रत्यभिज्ञातुं शक्नोति यत् कोटि-कोटि-डॉलर्-निवेशः भवति।
नवीनतमः वित्तपोषणस्य दौरः सिलिकन-उपत्यकायाः सर्वाधिकं उष्णः इति प्रतीयते, यत् बज्जी-कृत्रिम-बुद्धि-स्टार्टअपस्य नवीनतम-वित्तपोषण-चक्रं प्राप्तुं इच्छन्तः असंख्याकाः निवेशकाः आकर्षयति
६.६ अरब डॉलरस्य दौरः ओपनएआइ इत्यस्य मूल्याङ्कनं १५७ अरब डॉलरं यावत् आनयति तथा च विश्वस्य बहुमूल्यं स्टार्टअप-संस्थासु अन्यतमं करोति । स्टार्टअपस्य मूल्याङ्कनं सम्प्रति उबेर् अथवा एटी एण्ड टी इत्यादीनां सार्वजनिककम्पनीनां समानस्तरस्य अस्ति ।
ओपनएआइ इत्यनेन स्वस्य जालपुटे प्रकाशितेन वक्तव्ये उक्तं यत् वित्तपोषणेन अस्माकं मिशनं प्रति प्रगतिः त्वरिता भविष्यति तथा च निवेशकानां अस्मासु विश्वासस्य धन्यवादः कृतः।
निवेशकानां सहभागिता अस्याः शर्तेन सह आगता इति कथ्यते यत् ते प्रतिद्वन्द्वी एआइ कम्पनीषु निवेशं न कुर्वन्ति इति। openai सम्प्रति चर्चां कुर्वन् अस्ति यत् कथं अलाभकारीतः अधिकपरम्परागतलाभार्थं कम्पनीं प्रति संक्रमणं कर्तव्यम्, तथा च अनेके उच्चस्तरीयाः कार्यकारीणां प्रतियोगिषु सम्मिलितुं वा स्वस्य उद्यमानाम् आरम्भं कर्तुं वा प्रस्थिताः सन्ति
अत्र ये चेकबुकानि बहिः आकर्षितवन्तः।
थ्रिव् कैपिटल इत्यस्य निवेशः १.२५ अब्ज डॉलरः अस्ति
एकः प्रवक्ता बिजनेस इन्साइडर् इत्यस्मै पुष्टिं कृतवान् यत् थ्रिव् कैपिटल इत्यनेन अस्य दौरस्य नेतृत्वं कृतम्। जोश कुश्नर् इत्यनेन स्थापिता उद्यमपुञ्जसंस्था स्लैक्, इन्स्टाग्राम इत्यादिषु अनेकेषु अधुना प्रसिद्धेषु कम्पनीषु प्रारम्भिकनिवेशं कृतवती, पूर्वं च ओपनएआइ इत्यत्र निवेशं कृतवती
उद्यमपुञ्जसंस्थायाः निवेशः प्रायः १.२५ अब्ज डॉलरं कृतम् इति वालस्ट्रीट् जर्नल् इति पत्रिकायाः सूचना अस्ति । रायटर् इत्यनेन गतमासे ज्ञापितं यत् यदि राजस्वस्य लक्ष्यं पूरयति तर्हि आगामिवर्षे वर्तमानमूल्याङ्कने ओपनएआइ इत्यस्मिन् अन्यं १ अरब डॉलरं निवेशयितुं थ्रिव् इत्यस्य विकल्पः अपि अस्ति।
ओपनएआइ इत्यस्मिन् निवेशकः भवितुं अतिरिक्तं कुश्नर् इत्यस्य आल्ट्मैन् इत्यनेन सह निकटसम्बन्धः अस्ति इति गतमासे द इन्फॉर्मेशन इत्यनेन ज्ञापितम्। आल्ट्मैन् अगस्तमासे एक्स (पूर्वं ट्विट्टर् इति नाम्ना प्रसिद्धः) इत्यत्र एकस्मिन् पोस्ट् मध्ये लिखितवान् यत् अहं बहुभिः महान् निवेशकैः सह कार्यं कर्तुं सौभाग्यं प्राप्तवान् यस्य अहं सर्वाधिकं अनुशंसयामि सः जोशः अस्ति;
सॉफ्टबैङ्क् ५० कोटि अमेरिकीडॉलर् निवेशयति
बहुप्रतीक्षितेन वित्तपोषणपरिक्रमेण सॉफ्टबैङ्क इत्यादयः नूतनाः निवेशकाः अपि आकर्षिताः । जापानी मीडियाप्रौद्योगिकीसमूहस्य समीपस्थः स्रोतः बिजनेस इन्साइडर् इत्यस्मै अवदत् यत् सॉफ्टबैङ्क् इत्यनेन ५० कोटि डॉलर निवेशः कृतः।
सौदाः टोक्यो-आधारित-कम्पनीं, गूढ-संस्थापकस्य मसायोशी-पुत्रस्य नेतृत्वे, बृहत्-परिमाणस्य भाषा-माडलस्य (llms) विकासस्य प्रथम-प्रमुख-भागं ददाति यत् जननात्मक-ai-उत्साहं ईंधनं ददाति powered by popular apps like chatgpt in
यद्यपि सॉफ्टबैङ्क् इत्यनेन जननात्मक एआइ-उत्साहस्य उड्डयनात् पूर्वं सऊदी-समर्थित-१०० अरब-डॉलर्-विजन-फण्ड्-माध्यमेन एआइ-सम्बद्धेषु अनेकेषु सिलिकन-वैली-कम्पनीषु निवेशः कृतः, तथापि वेवर्क्-इत्यस्य प्रयत्नशीलस्य आपदायाः सह संघर्षः कृतः इति कारणतः सः चैट्जीपीटी-उत्तरयुगे निवेशं कर्तुं मन्दः अभवत् यौनसट्टेबाजीं कृत्वा तस्य प्रतिष्ठां मरम्मतं कुर्वन्ति।
परन्तु सोन् इत्यनेन अन्तिमेषु मासेषु उक्तं यत् सः जननात्मककृत्रिमबुद्धेः उल्लासस्य अवसरान् ग्रहीतुं अन्यं महत् निवेशं कर्तुं सज्जः अस्ति।
जूनमासे कम्पनीयाः वार्षिकभागधारकसभायां सॉफ्टबैङ्कस्य संस्थापकः भागधारकान् अवदत् यत् पूर्वनिवेशाः केवलं कृत्रिमबुद्धेः कृते उष्णता एव सन्ति तथा च अस्य प्रौद्योगिक्याः विकासं चालयितुं मम जन्म एव अभवत् इति।
एआरके वेञ्चर् फण्ड् २५ कोटि अमेरिकीडॉलर् निवेशयति
यथा प्रथमवारं बिजनेस इन्साइडर इत्यनेन ज्ञापितं, कैथी वुड् इत्यस्य एआरके वेञ्चर् फण्ड् इत्यनेन वित्तपोषणस्य अस्मिन् दौरे न्यूनातिन्यूनं २५ कोटि डॉलरं निवेशयितुं सहमतिः कृता अस्ति ।कम्पनीयां कोषस्य एतत् द्वितीयं निवेशम् अस्ति ।आर्क इत्यनेन अन्येषु कतिपयेषु प्रसिद्धेषु स्टार्टअपषु अपि निवेशः कृतः यथा एन्थ्रोपिक्, xai, spacex, figureai, databricks च ।
एप्रिलमासे मॉर्निङ्गस्टार इत्यस्य साक्षात्कारे वुड् इत्यनेन कृत्रिमबुद्धेः वर्तमानस्थितेः तुलना १९९० तमे दशके आरम्भे अन्तर्जालस्य स्थितिः कृता ।
"वयं अधुना एव आरब्धाः स्मः, अद्यापि दीर्घः मार्गः अस्ति" इति वुड् अवदत् । "सत्यं तु अस्ति यत् वयम् अद्यापि अन्तर्जालस्य शक्तिं शिक्षमाणाः स्मः। अद्य वयं कृत्रिमबुद्ध्या तत्रैव स्मः।"
एआरके इत्यनेन अद्यापि बीआई इत्यस्य टिप्पणीयाः अनुरोधस्य प्रतिक्रिया न दत्ता।
माइक्रोसॉफ्ट् १ बिलियन डॉलर निवेशं करोति
wall street journal इत्यस्य अनुसारं microsoft इत्यनेन openai इत्यस्य नवीनतमस्य वित्तपोषणस्य दौरस्य कृते प्रायः एकबिलियन डॉलरं निवेशः कृतः । टेक् दिग्गजस्य ओपनएआइ इत्यनेन सह साझेदारी अस्ति, तस्य कम्पनीयां १३ अरब डॉलरं निवेशः कृतः इति कथ्यते । समाचारानुसारं .प्रतिद्वन्द्वी एप्पल् अपि ओपनएआइ इत्यस्मिन् निवेशं कर्तुं विचारयति, परन्तु वार्ता निष्फलाः अभवन् ।
माइक्रोसॉफ्ट् इत्यनेन openai इत्यस्य प्रौद्योगिकी अपि स्वस्य अन्वेषणयन्त्रे bing, स्वस्य copilot ai tool, अन्येषु उत्पादेषु च योजितम् अस्ति ।
microsoft इत्यनेन bi इत्यस्य टिप्पणीयाः अनुरोधस्य तत्क्षणं प्रतिक्रिया न दत्ता ।
एनवीडिया १० कोटि डॉलर निवेशं करोति
एनवीडिया एआइ कृते अपरिचितः नास्ति, तस्य चिप्स् अपि ओपनएआइ इत्यादीनां कम्पनीनां कृते अत्याधुनिक एआइ मॉडल् निर्मातुं शीर्षपरिचयः अस्ति ।
वालस्ट्रीट् जर्नल् इत्यस्य अनुसारं एनवीडिया इत्यनेन ओपनएआइ इत्यस्य वित्तपोषणस्य अस्मिन् दौरे प्रायः १० कोटि अमेरिकीडॉलर् निवेशः कृतः ।
एनवीडिया इत्यनेन तस्य विषये किमपि वक्तुं अनागतम्।
व्याघ्रः वैश्विकः
"business insider" इत्यस्य अनुसारं tiger global management इत्यनेन openai इत्यस्य नवीनतमस्य वित्तपोषणस्य दौरस्य अपि भागः गृहीतः । तस्य निवेशस्य राशिः सम्प्रति अस्पष्टा अस्ति ।
क्रन्चबेस्-आँकडानां अनुसारं कम्पनी अन्तिमेषु वर्षेषु प्रौद्योगिकीक्षेत्रे सक्रियरूपेण निवेशं कृतवती अस्ति, २०२१ तमे वर्षे ३३५ निवेशं कृतवती । ततः परं कम्पनीयाः वार्षिकनिवेशराशिः न्यूनीकृता यतः विपण्यस्य क्षयः जातः, परन्तु २०२१ तमे वर्षे १२५ मिलियन डॉलरमूल्यं ओपनएआइ-स्टॉक् क्रीतवान् ।
निष्ठा कोष
ओपनएआइ इत्यस्य नवीनतमवित्तपोषणपरिक्रमे अपि फिडेलिटी भागं गृहीतवती । सम्पत्तिप्रबन्धकः अद्यैव एलोन् मस्कस्य xai इत्यस्य वित्तपोषणस्य दौरस्य भागं गृहीतवान् ।
फिडेलिटी प्रायः विलम्बित-चरणस्य स्टार्टअप-संस्थासु निवेशं करोति ये कतिपयेषु वर्षेषु सार्वजनिकरूपेण गन्तुं शक्नुवन्ति । रणनीतिः बृहत् म्युचुअल् फण्ड् कम्पनीभ्यः सम्भाव्यं उष्णं आईपीओ न्यूनमूल्येषु जब्धं कर्तुं साहाय्यं कर्तुं शक्नोति।
अल्मिट् पूंजी प्रबन्धन
altimeter capital management इत्यनेन openai इत्यस्य नवीनतमस्य वित्तपोषणस्य दौरस्य अपि भागः गृहीतः इति कथ्यते । बी.आइ.
ओपनएआई इत्यस्य अग्रिमः कदमः आईपीओ भवितुम् अर्हति इति निवेशसंस्थायाः मुख्यकार्यकारी संस्थापकः च ब्रैड गेर्स्टनर् इत्यनेन बुधवासरे वित्तपोषणस्य संस्थापकपरिक्रमस्य घोषणायाः अनन्तरं कृत्रिमबुद्धिसम्मेलने उक्तम्।
geekwire इत्यनेन ज्ञापितं यत् gerstner इत्यनेन उक्तं यत् - यस्मिन् काले वयं बृहत्-परिमाणेन सामाजिक-अशान्ति-बेरोजगारी-आदि-विषयाणां सामना कर्तुं प्रवृत्ताः स्मः, तस्मिन् काले अहं मन्ये यत् अमेरिका-देशस्य प्रत्येकं खुदरा-निवेशकं कृत्रिम-बुद्धेः लाभं साझां कर्तुं अवसरं दातुं महत्त्वपूर्णम् अस्ति |. .
खोसला वेञ्चर्स
खोस्ला वेञ्चर्स् अपि अस्मिन् दौरस्य भागं गृहीतवान् ।
सन माइक्रोसिस्टम्स् इत्यस्य सहसंस्थापकः विनोद खोसला अद्यैव स्वस्य उद्यमपुञ्जसंस्थायाः जालपुटे एकः दीर्घः लेखः प्रकाशितवान् यत् कृत्रिमबुद्धिः व्ययस्य न्यूनीकरणं करिष्यति, अधिकांशं मानवीयकार्यं गृह्णीयात्, अधिकतया च तत् उत्तमं करिष्यति इति। आगामिषु २५ वर्षेषु १ अर्ब रोबोट् भविष्यन्ति इति अपि सः भविष्यवाणीं करोति ।
खोस्ला इत्यनेन पूर्वं ओपनएआइ इत्यस्मिन् निवेशः कृतः ।
यूएई-समर्थितनिवेशसंस्था mgx
रायटर्-पत्रिकायाः अनुसारं यूएई-समर्थित-निवेश-संस्था mgx-इत्यनेन openai-इत्यस्य वित्तपोषणस्य नवीनतम-चक्रस्य भागः गृहीतः । टिप्पण्यार्थं घण्टायाः अनन्तरं कृते अनुरोधस्य कृते कम्पनी तत्क्षणं प्रतिक्रियां न दत्तवती।
अस्मिन् वर्षे प्रारम्भे कृत्रिमबुद्धि-अर्धचालकयोः निवेशार्थं कम्पनी स्थापिता इति ब्लूमबर्ग् मार्चमासे ज्ञापितवान् । तस्मिन् समये एमजीएक्स्-संस्थायाः लक्ष्यं आगामिषु कतिपयेषु वर्षेषु १०० अरब-डॉलर्-रूप्यकाणां निधिं प्रबन्धयितुं आसीत् इति कथ्यते ।