2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ टेक्नोलॉजी इत्यनेन अक्टोबर् ३ दिनाङ्के ज्ञापितं यत् गूगलः प्रायः अगस्त, सेप्टेम्बर् अथवा अक्टोबर् मासे एण्ड्रॉयड् इत्यस्य प्रमुखसंस्करणं विमोचयति ।
यथा, एण्ड्रॉयड् १४ अक्टोबर् मासे विमोच्यते, एण्ड्रॉयड् १३ अगस्तमासे विमोच्यते गूगलः प्रत्येकं वर्षस्य उत्तरार्धे प्रमुखसंस्करणस्य उन्नयनं धक्कायति ।
परन्तु आगामिवर्षे प्रारम्भं भविष्यति एण्ड्रॉयड् १६ वर्षस्य प्रथमार्धं यावत् उन्नतं भविष्यति।विकासकाः एण्ड्रॉयड् १५ संगततापरिभाषादस्तावेजे "25q2" इति शब्दं प्राप्तवन्तः, यस्य अर्थः अस्ति यत् एण्ड्रॉयड् १६ आगामिवर्षे q2 मध्ये प्रक्षेपणं भविष्यति ।
एतत् अवगम्यते यत् गूगलः दीर्घकालं यावत् प्रमुखान् एण्ड्रॉयड् संस्करणानाम् उल्लेखार्थं रिलीजसमयस्य उपयोगं करोति उदाहरणार्थं एण्ड्रॉयड् १४ क्यूपीआर२ इत्यस्य आन्तरिकरूपेण २४क्यू१, एण्ड्रॉयड् १४ क्यूपीआर३ इत्यस्य नाम २४क्यू२, एण्ड्रॉयड् १५ इत्यस्य २४क्यू३ इति उच्यते ।
अतः 25q2 2025 तमस्य वर्षस्य q2 मध्ये android 16 विमोचयिष्यति इति सूचयति ।
ज्ञातव्यं यत् अस्मिन् वर्षे पिक्सेल ९ श्रृङ्खला एतावता पूर्वमेव विमोचिता यत् एण्ड्रॉयड् १४ पूर्वस्थापितेन सह कारखाने आगता तथा च एण्ड्रॉयड् १५ प्रक्षेपणार्थं बहु विलम्बः जातः आगामिवर्षे एण्ड्रॉयड् १६ पूर्वमेव विमोचितः भविष्यति, पिक्सेल १० च श्रृङ्खला एण्ड्रॉयड् १६ इत्यनेन सह पूर्वस्थापनस्य अवसरं प्राप्स्यति।