2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन अक्टोबर्-मासस्य ३ दिनाङ्के ज्ञापितं यत् एप्पल्-संस्थायाः अधुना रूप-पेटन्ट् प्राप्तम् अस्ति, यत् दर्शयति यत् भविष्ये कम्पनी काच-आवरणं युक्तं मैकबुक-एयर-नोटबुकं प्रक्षेपयिष्यति इति अपेक्षा अस्ति
रिपोर्ट्-अनुसारं, एतत् पेटन्ट् एकं उत्पाद-शैल् दर्शयति यत् i/o कार्याणि प्रदाति, यस्य अर्थः अस्ति यत् उपयोक्तारः नोटबुकेन सह अन्तरक्रियां कर्तुं "शेल्" इत्यस्य उपयोगं कर्तुं शक्नुवन्ति, यत् सूचयति यत् भविष्यस्य macbook air इत्यस्य काच-कीबोर्डं (इत्यत्र टङ्कनं) स्वीकुर्वितुं अपेक्षितम् अस्ति काचस्य थाली)।
अस्मिन् वर्षे मार्चमासे it house इत्यस्य प्रतिवेदनानुसारं एप्पल् इत्यनेन काच-आच्छादितस्य imac इत्यस्य पेटन्टस्य अपि आवेदनं कृतम् अस्ति, यस्य अर्थः अस्ति यत् कम्पनी स्वस्य उत्पादपङ्क्तौ काचसामग्रीम् प्रयोक्तुं प्रयतते
यद्यपि सर्वकाचस्य macbook air तथा imac अवधारणा विलासपूर्णा ध्वनितुं शक्नोति तथापि स्पष्टं यत् विचारः विपण्यां वास्तविकस्य उत्पादस्य अपेक्षया अवधारणायाः प्रमाणरूपेण अधिकं उपयुक्तः अस्ति।
कस्यापि काचप्रौद्योगिक्याः उत्पादस्य सर्वाधिकं स्पष्टं हानिः नाजुकता अस्ति, परन्तु यदि एप्पल् काचबलस्य समस्यायाः समाधानं कर्तुं सफलः भवति, तर्हि एतत् विचार्य यत् मैकबुक् इदानीं निष्क्रियशीतलनविन्यासं स्वीकुर्वति, तर्हि एतस्य डिजाइनस्य उपयोगेन नोटबुकं जलस्य धूलस्य च प्रति अधिकं प्रतिरोधकं कर्तुं शक्यते , एतत् नोटबुकस्य आन्तरिकघटकानाम् प्रभावीरूपेण सील/रक्षणं कर्तुं शक्नोति।