2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
संयन टेक्नोलॉजी इत्यनेन अक्टोबर् ३ दिनाङ्के ज्ञापितं यत् अमेरिकादेशस्य कैलिफोर्नियायां मुख्यालयं विद्यमानं वैश्विकसाझा स्मार्ट इलेक्ट्रिक मोबिलिटी इकोसिस्टम् कम्पनी faraday future intelligent electric inc (nasdaq: ffie) ("faraday future", "ff" अथवा "company") इत्यनेन अद्य घोषितम् घोषितं यत् कम्पनीयाः वैश्विक-सीईओ मथियस आयड्ट् तथा संस्थापकः, मुख्यः उत्पादः, उपयोक्तृपारिस्थितिकीतन्त्रस्य अधिकारी च जिया युएटिङ्ग् इत्यनेन सितम्बरमासे स्वस्य स्टॉक-धारकता वर्धिता, यत्र कुलम् १०,४५५ ए-वर्गस्य साधारण-शेयराः ३५,७९९ अमेरिकी-डॉलर्-मूल्याः सन्ति (मैथियास् इत्यनेन ५,३१३ भागाः क्रीताः, मूल्यं १८,१९२ डॉलरः; जिया युएटिंग् इत्यनेन ५,१४२ क्रीताः $१७,६०६ मूल्यस्य भागाः)।
(चित्रस्य स्रोतः faradayfuture official weibo)
पूर्वं प्रकटितवेतनकटौती तथा स्टॉकक्रयणसमझौतेः अनुसारं स्टॉकक्रयणं कृतम्। मथियस आयड्ट्, जिया युएटिङ्ग् च पूर्वं कम्पनीं सूचितवन्तौ यत् ते स्वस्य अधिकांशं मूलभूतवेतनस्य उपयोगं सेप्टेम्बरमासतः नवम्बरपर्यन्तं प्रतिसार्धमासे कम्पनीयाः साधारणशेयरक्रयणार्थं करिष्यन्ति, दीर्घकालं यावत् च विस्तारं कर्तुं शक्नुवन्ति। तदतिरिक्तं क्रीतभागाः १८० दिवसेषु पुनः विक्रेतुं न शक्यन्ते ।