2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हाङ्गकाङ्ग-देशस्य शेयर-दलालाः स्वस्य करियरस्य एकस्य व्यस्ततम-कालस्य सामनां कुर्वन्ति, यत्र ३१ वर्षीयः दिग्गजः हाङ्गकाङ्ग-शेयर-बाजारे आकस्मिकं उदयं "शतके एकवारं भवति" इति कथयति
हाङ्गकाङ्गस्य विशालस्य स्थानीयदलालीसंस्थायाः यिओकै सिक्योरिटीजस्य मुख्यकार्यकारी हुई यी-पिन् इत्यनेन उक्तं यत् कम्पनी खातेः उद्घाटने उदयं दृष्टवती अस्ति। कम्पनीयाः बहवः ग्राहकसमर्थनकर्मचारिणः निर्धारितविश्रामं रद्दं कृतवन्तः, ग्राहकपृच्छासु अभूतपूर्वं उदयं नियन्त्रयितुं २४ घण्टाः कालस्य कृते आसन्
गतसप्ताहे चीनस्य महत्त्वपूर्णप्रोत्साहनपरिपाटनानां अनन्तरं चीनीयकम्पनीनां शेयरमूल्यानि उच्छ्रिताः इति कारणेन सम्पूर्णे हाङ्गकाङ्गदेशे दलालाः अपि एतादृशी एव आनन्दं अनुभवन्ति। हाङ्गकाङ्ग-खुदरा-निवेशकानां कृते लोकप्रियः व्यापार-मञ्चः टाइगर ब्रोकर्स् इति संस्थायाः कथनमस्ति यत् गतसप्ताहे तस्य खाता-उद्घाटनस्य संख्या ७३% अधिका अभवत् ।
यथा यथा निवेशकानां उत्साहः वर्धते तथा च विपण्यस्य केचन क्षेत्राणि अतितापस्य लक्षणं दर्शयन्ति तथा बुधवासरे केचन पेनी-स्टॉक्स् ४००% अधिकं कूर्दन्ति तथा च अनेके डिफॉल्ट्-सम्पत्त्याः विकासकाः स्व-शेयर-मूल्यानि दुगुणानि कृतवन्तः परन्तु इदानीं न्यूनातिन्यूनं क्रेतुः दुर्बलतायाः लक्षणं नास्ति।
यथा यथा बहुवर्षीयं उच्चतमं स्तरं प्राप्तवान् तथा तथा बुधवासरे कारोबारः ४३४ अरब हॉगकॉग डॉलर (५५.९ अरब डॉलर) यावत् अभवत्, सोमवासरस्य अभिलेखात् केवलं लज्जितः। स्थानीयमाध्यमेषु ज्ञातं यत् केषाञ्चन दलालानाम्, बङ्कानां च प्रणाल्याः अतिभारः जातः, येन ग्राहकाः मोबाईल-एप्स्-मध्ये प्रवेशार्थं पङ्क्तिं कुर्वन्ति ।
“दिनभरि अतीव व्यस्तम् आसीत्, अहं च मध्याह्नभोजनं अपि न खादितवान् यतोहि ग्राहकाः पृच्छाः आगच्छन्ति स्म” इति केजीआई-संस्थायाः एशिया-निवेश-रणनीत्याः प्रमुखः वेन् जी अवदत् “वयं सम्भवतः आगामि-मासद्वये व्यस्ताः भविष्यामः यतोहि given the positive market sentiment , व्यापारस्य मात्रा अधिका एव तिष्ठति इति संभावना वर्तते।”
जानुस् हेण्डर्सन् कोषप्रबन्धकः सत् दुहरा प्रातः ३ वादने जागृत्य चीनीयकम्पनीनां अमेरिकननिक्षेपरसीदानां मूल्यं पश्यति। बुधवासरे विश्लेषकैः सह तस्य वार्तायां दक्षिणकोरिया, भारतादिषु विपण्येषु रुचिः क्षीणा भवति इति ज्ञातम्। चीनदेशः एकमात्रः विकल्पः अभवत् इति सः अवदत् ।
हाङ्गकाङ्गस्य हाङ्ग सेङ्ग् सूचकाङ्कः बुधवासरे ६.२% वर्धितः, हाङ्ग सेङ्ग् चीन इन्टरप्राइजेस् सूचकाङ्कः च ७.१% अधिकं बन्दः अभवत् । चीनस्य सीएसआई ३०० सूचकाङ्कः सप्ताहव्यापिनस्य सार्वजनिकावकाशस्य कृते बन्दः भवितुं पूर्वं सोमवासरे आधिकारिकतया वृषभविपण्ये प्रवेशं प्राप्तवान्।