समाचारं

एण्डी लौ इत्यस्य उपरि बन्दुकं दर्शयित्वा तं चलच्चित्रं कर्तुं बाध्यं कृत्वा अन्ततः गुण्डः उजागरः भवति? किं सः वस्तुतः जेट् ली इत्यस्य एजेण्टः अस्ति ?

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अहं यथार्थतया भीतः आसम्, अतः एव अहं भूमिकां स्वीकृतवान्।"

मनोरञ्जन-उद्योगस्य राजा एण्डी लौ इत्ययं एतावत् विनयशीलः भविष्यति इति पूर्वं मया कदापि न चिन्तितम् ।

तस्मिन् समये सः अतीव प्रसिद्धः आसीत् इति कारणतः एण्डी लौ इत्यस्य साहाय्यार्थं ते स्वबन्दूकानि अपि बहिः कृतवन्तः ।

अस्मिन् समये एण्डी लौ अपि जानाति स्म यत् यदि सः नकारयति तर्हि तस्य शिरः अवश्यमेव भूमौ पतति इति ।

अतः अस्मिन् समये सः न संकोचम् अकरोत्, प्रत्यक्षतया च सहमतः अभवत् ।

अस्मिन् समये बहवः जनाः जिज्ञासुः आसन् तस्मिन् समये एण्डी लौ, क्षियाङ्ग ताई च अतीव उत्तमः सम्बन्धः आसीत् । हाङ्गकाङ्ग-नगरे क्षियाङ्ग-ताई-परिवारस्य विभाजनं कृष्णशुक्लयोः भवितव्यम्, अतः क्षियाङ्ग-ताई-महोदयः किमर्थं सर्वथा प्रतिक्रियां न दत्तवान् ?

कारणं अतीव सरलम् अर्थात् यः व्यक्तिः तस्मै बन्दुकेन धमकीम् अयच्छत् सः अतिशक्तिशाली अस्ति!

यथा यथा अस्य व्यक्तिस्य परिचयः उपरि आगतवान् तथा तथा जेट् ली वस्तुतः तत्र सम्मिलितः आसीत् ।

चलचित्रविपण्यं अराजकम् अस्ति, तारकाः क्रमेण अपहृताः भवन्ति

गतशताब्द्यां हाङ्गकाङ्ग-चलच्चित्रविपण्यस्य विकासः वास्तवतः अत्यन्तं अराजकः इति वर्णयितुं शक्यते ।

अतः अस्मिन् समये अनेकेषां हाङ्गकाङ्ग-प्रसिद्धानां अधिका प्रसिद्धिः अवश्यमेव साधुः विषयः नास्ति इति अत्यन्तं सम्भाव्यते यत् ते शीघ्रमेव एतेषां गुण्डानां लक्ष्यं प्राप्नुयुः।

खलु च ।

वरिष्ठनिर्माता वु डन् अपि प्रत्यक्षतया अवदत् यत् तस्मिन् समये तस्य कृते चलच्चित्रक्षेत्रे प्रवेशः अतीव सुलभः आसीत् अर्थात् अन्येषां उद्योगानां तुलने धनं प्राप्तुं वास्तवतः अतिसुलभम् आसीत्

केवलं तत्कालीनाः केचन शीर्षस्थाः अभिनेतारः लक्ष्यं कृत्वा प्रत्यक्षतया स्वस्य दलस्य समीपं आह्वयन्तु।

यदि ते न सहमताः तर्हि तेषां सम्झौतां कर्तुं शारीरिकरूपेण धमकी ददातु। यस्मिन् क्षणे ते सेट् आगतवन्तः, ते पूर्वमेव मूल्यं जनयितुं आरब्धवन्तः ।

एते जनाः प्रत्यक्षतया प्रसिद्धानां बृहत्प्रमाणेन पोस्टराणि वितरिष्यन्ति। एवं वयं यातायातस्य नियन्त्रणं अधिकतया कर्तुं शक्नुमः, तदनन्तरं चलच्चित्रस्य प्रदर्शनस्य आधारं स्थापयितुं शक्नुमः ।

तस्मिन् समये हाङ्गकाङ्ग-देशस्य बहवः बृहद्भिः एतादृशं व्यवहारं स्वीकृतवन्तः, ते च किमपि अतिशयेन किमपि नास्ति इति न मन्यन्ते स्म ।

वु डन् अपि प्रत्यक्षतया कॅमेरा-पुरतः अवदत् यत् -

"यदि मया चिन्तितम् यत् अहं कस्य दृश्यस्य शूटिंग् कर्तुम् इच्छामि तर्हि एतान् जनान् प्रत्यक्षतया प्रतिहृत्य गमिष्यामि, ये जनाः अपहृताः ते सर्वे अतीव समर्थाः जनाः सन्ति।"

अस्मिन् समये केचन जनाः अवश्यमेव जिज्ञासुः भविष्यन्ति, एतेषां अभिनेतानां अन्यदलानां सहमतिः चेत् किं कर्तव्यम्? अन्येषां चालकदलानां अनुबन्धं त्यक्तुम् इच्छसि वा ?

जीवनस्य सम्मुखे ते केवलम् एतत् कर्तुं शक्नुवन्ति। यतः यदा एते जनाः लोकप्रियप्रसिद्धानां अपहरणं कर्तुं निश्चयं कृतवन्तः तदा तेषां परिणामः कियत् गम्भीरः भविष्यति इति पूर्वमेव चिन्तितम् आसीत् ।

यदि च ते अद्यापि एतत् कुर्वन्ति तर्हि एतत् केवलमेकं सिद्धं कर्तुं शक्नोति अर्थात् तेषां पृष्ठतः जनानां विशालं जालम् अस्ति, तेषां कार्याणि आविष्कृतानि इति चिन्ता न भवति।

अतः एते प्रसिद्धाः जनाः पुलिसं आह्वयन्ति चेदपि तस्य कोऽपि लाभः न भविष्यति अपितु ते दुर्भावनापूर्वकं लक्षिताः भविष्यन्ति। अतः एतेषां अपहृतानां प्रसिद्धानां प्रत्येकस्य सम्झौतां विना अन्यः विकल्पः नासीत् ।

तस्मिन् समये कारिना लौ अपि अपहृता, कतिपयानि घण्टानि यावत् अन्तर्धानं च अभवत् ।

हाङ्गकाङ्ग-नगरस्य बहवः प्रसिद्धाः प्रसिद्धाः जनाः एतस्य घटनायाः विषये ज्ञात्वा एकस्मिन् दिने ते द्वितीया कारिना लौ भविष्यन्ति इति भयात् बहिः गन्तुं सर्वथा साहसं न कृतवन्तः

यावत् सा उद्धारिता तावत् तस्याः किं जातम् इति कोऽपि न जानाति स्म ।

अहं केवलं जानामि यत् सा तस्मिन् काले सार्वजनिकरूपेण मुखं दर्शयितुं न इच्छति स्म, पुनः मुखं दर्शयितुं बहुकालं यावत् समयः अभवत् ।

यदा च सा पुनः दर्शितवती तदा तस्याः पूर्ववत् सुखं नासीत्, येन जनानां मनसि अतीव क्षीणभावः अभवत् ।

क्षियाङ्ग ताई तस्य अवहेलनां कृत्वा एण्डी लौ इत्यस्मै बन्दुकेन धमकीम् अयच्छत्

सम्भवतः अनेकेषां जनानां दृष्टौ मनोरञ्जन-उद्योगे प्रसिद्धाः महतीः उपलब्धयः प्राप्तवन्तः ततः परं ते प्रमुखराजधानीभ्यः उन्मत्तसमर्थनस्य लक्ष्याः भवेयुः

इदानीं पश्यन् खलु एवम् अस्ति, अतः एते प्रसिद्धाः जनाः स्वस्य कृते अधिकं यातायातस्य नियन्त्रणार्थं सर्वं प्रयतन्ते । किन्तु एवं एव भवन्तः स्वस्य कृते अधिकं मूल्यं निर्मातुं शक्नुवन्ति।

परन्तु गतशतके हाङ्गकाङ्ग-नगरे तत् न आसीत् ।

आरम्भे ते सर्वे केवलं वशीभूताः भवितुम् इच्छन्ति स्म किन्तु एतेषां कृष्णवर्णीयशक्तीनां आक्षेपं कर्तुं कोऽपि न शक्नोति न्यूनातिन्यूनं तेषां करियरविकासः प्रभावितः भविष्यति, दुर्भाग्येन च तेषां जीवनं सुरक्षा च खतरान् भविष्यति, अतः ते केवलं कर्तुं शक्नुवन्ति तत् सहन्ते एव।

अतः एतादृशः सहिष्णुता वास्तवमेव कार्यं कर्तुं शक्नोति वा ?

एण्डी लौ इत्यस्मात् द्रष्टुं शक्नुवन्ति।

तस्मिन् समये एण्डी लौ इत्यस्य हाङ्गकाङ्ग-नगरस्य मनोरञ्जन-उद्योगे अप्रतिद्वन्द्वी आसीत्, न केवलं तस्य अभिनय-कौशलं उत्कृष्टम् आसीत्, अपितु तस्य सम्पर्क-जालम् अपि विस्तृतम् आसीत् इदानीमपि ।

किञ्चित्कालपूर्वं एण्डी लौ इत्यस्य संगीतसङ्गीतस्य समये आकस्मिकतया दुर्घटना अभवत्, सः मञ्चात् प्रायः पतितः । यदा क्षियाङ्ग ताइजाई इत्यनेन एषा वार्ता ज्ञाता तदा सः अपि यथाशीघ्रं स्वमित्राय सन्देशं प्रेषितवान् यत् तस्य मित्रं कुशलम् अस्ति वा इति?

तस्मिन् एव काले सः अपि अवदत् यत् सः वार्ताम् दृष्ट्वा प्रायः अश्रुपातं कृतवान् यतः सः स्वस्य किमपि भवति इति भयम् अनुभवति स्म ।

क्षियाङ्ग ताई इत्यस्याः उद्विग्नप्रतिक्रियायाः आधारेण द्रष्टुं शक्यते यत् एण्डी लौ इत्यनेन सह तस्याः सम्बन्धः खलु अतीव उत्तमः अस्ति अन्यथा एतादृशे त्वरितरूपेण परस्परं सन्देशं प्रेषयितुं न शक्यते स्म

तस्मिन् एव काले तस्मै कथितं यत् करियरं साधयितुं साधु, परन्तु स्वस्य सुरक्षां प्रथमं स्थापयितव्यम् ।

यतः पक्षद्वयस्य सम्बन्धः एतावत् उत्तमः अस्ति, तस्मात् गतशतके एण्डी लौ इत्यस्य दुर्घटना अभवत् तदा क्षियाङ्गताई-परिवारस्य किमर्थं सर्वथा प्रतिक्रिया नासीत्?

कारणं सरलम् अस्ति यत् ते तं अपहृतं व्यक्तिं आक्षेपं कर्तुं न शक्नुवन्ति, अतः ते केवलं तस्य अवहेलनां कर्तुं शक्नुवन्ति।

अस्य व्यक्तिस्य नाम कै ज़िमिंग् अस्ति ।

सः मन्यते स्म यत् चलच्चित्रक्षेत्रे धनं प्राप्तुं बहु स्थानं वर्तते, अतः सः प्रत्यक्षतया जेट् ली इत्यस्य एजेण्टः अभवत् ।

तस्मिन् समये जेट् ली इत्यस्य करियरविकासः एतावत् समृद्धः आसीत्, तस्य च कै ज़िमिंग् इत्यनेन सह निश्चितः सम्बन्धः आसीत् इति वक्तुं शक्यते, परन्तु एतत् सर्वं पश्चात् एव आसीत् ।

आरम्भे सः एण्डी लौ इत्यस्य उपरि दृष्टिम् अस्थापयत्, न तु तस्य प्रबन्धकः भवितुम् इच्छति इति कारणेन, अपितु तस्य चलच्चित्रे साहाय्यं कर्तुं धमकी दातुम् इच्छति इति कारणतः ।

एण्डी लौ प्रथमे निश्चितरूपेण इच्छुकः नासीत् किन्तु तस्य अद्यापि बहुधा व्यस्तता आसीत्, अन्येभ्यः चालकदलेभ्यः अपि सः प्रतिज्ञातवान् आसीत् यत् सः वास्तवतः समयं न त्यक्तुं शक्नोति स्म ।

परन्तु तस्य अस्वीकारस्य अनन्तरं कै ज़िमिंग् इत्यस्य यथार्थं मुखं प्रत्यक्षतया उदघाटितम् अर्थात् सः तस्मै बन्दुकेन तर्जितवान् ।

अस्मिन् समये एण्डी लौ अपि जानाति स्म यत् यदि सः अद्यापि न सहमतः तर्हि तस्य शिरः उड्डीयते इति ।

अतः वयं केवलं अन्येषां पटकथां पृष्ठतः धकेलितुं शक्नुमः तथा च तस्य चलच्चित्रस्य चलच्चित्रीकरणं समाप्तुं शक्नुमः यस्य चलच्चित्रं कै ज़िमिंग् इत्यनेन स्वयमेव पृष्टं यत् प्रथमं चलच्चित्रं कर्तुं। तस्य च साहसिकत्वस्य कारणं वस्तुतः तस्य महत्त्वाकांक्षायाः सह सम्बद्धम् अस्ति।

सः आशां कृतवान् यत् सः अधिकं धनं प्राप्तुं शक्नोति, केवलं एवं प्रकारेण सः अन्यैः मूल्याङ्कितः भवितुम् अर्हति, तस्मिन् समये सः बहुषु क्षेत्रेषु संलग्नः आसीत्, यथा आधारभूतसंरचनापरियोजना, भोजनालयः, आभूषणभण्डारः इत्यादिषु

पश्चात् च सः विकासाय नेदरलैण्ड्देशं गतः यद्यपि सः स्थाने अपरिचितः आसीत् तथापि सः स्वस्य मार्गं उत्कीर्णवान्, एतत् सर्वं च तस्य निर्दयतायाः कारणात् प्राप्तम्।

अनेकेषां शीर्षप्रसिद्धानां लक्ष्यं कृत्वा अन्ते गोलिकाभिः मृतः

हाङ्गकाङ्ग-विपण्यं प्रत्यागत्य सः आविष्कृतवान् यत् चलच्चित्र-उद्योगः खलु अतीव लोकप्रियः आसीत् तस्मिन् काले बहवः जनाः अस्मिन् उद्योगे त्वरितम् आगच्छन्ति स्म, परन्तु एतेषां बृहन्नाम-अभिनेतृभिः सह कार्यं कर्तुं अवसरः सुलभः नासीत्

तस्मिन् समये कै ज़िमिङ्ग् इत्यस्य भयं सर्वथा नासीत् । हाङ्गकाङ्गदेशं प्रत्यागत्य सः स्वकीयं कम्पनीं स्थापयित्वा चलच्चित्रनिर्माणविषये चर्चां कर्तुं आरब्धवान् ।

अस्मिन् समये कै ज़िमिङ्ग् इत्यनेन एकं वस्तु आविष्कृतम्, अर्थात् यदि सः इच्छति यत् स्वस्य चलच्चित्रं लोकप्रियं भवेत् तर्हि सः अत्यन्तं लोकप्रियं राजा एण्डी लौ इत्येतत् अवश्यं अन्वेष्टुम् अर्हति ।

पश्चात् स्वस्य व्यक्तिगतसुरक्षायाः त्रासः इति दृष्ट्वा तस्य सहमतिः विना अन्यः विकल्पः नासीत् । अस्य च चलच्चित्रस्य चलच्चित्रीकरणानन्तरं तेषां एण्डी लौ इत्यस्मै दत्तं धनं अतीव अल्पम् आसीत्, अधिकांशः लाभः च स्वयमेव स्थापितः ।

चलचित्रात् कियत् धनं प्राप्तुं शक्नोति इति दृष्ट्वा सः उपयुक्तान् अभ्यर्थिनः अन्वेष्टुं आरब्धवान् ।

अस्मिन् समये जेट् ली इत्यपि तस्य लक्ष्यं कृतवान् । परन्तु जेट् ली इत्यनेन सह कार्यं कुर्वन् सः एतादृशं अतिशयेन व्यवहारं न कृतवान् ।

सः जानाति स्म यत् यदि सः अन्येषां कृते एतादृशं तर्जनं कुर्वन् अस्ति तर्हि परपक्षः स्वस्य उत्तमं प्रदर्शनं कर्तुं न शक्नोति, अतः जेट् ली संकटस्य सम्मुखीभवति तदा सः अग्रे गतः

तस्मिन् समये जेट् ली इत्यस्य एजन्सी इत्यनेन सह विग्रहः आसीत् यतः सः अवाप्तवान् यत् एजन्सी इत्यनेन प्रतिज्ञातं धनं अद्यापि न प्राप्तम्, तस्य कृते अन्यलिप्याः अपि स्वीकुर्वति स्म, येन स्वाभाविकतया सः आक्रोशं जनयति स्म

कै ज़िमिङ्ग् इत्ययं अवसरं गृहीत्वा प्रत्यक्षतया तं स्वसङ्गठने अपहृत्य तस्य एजेण्टः अभवत् ।

जेट् ली इत्यस्य मूल एजेन्सी दृष्टवती यत् तस्य पृष्ठतः मालिकः कियत् शक्तिशाली अस्ति, तथा च जानाति स्म यत् तेषां हानिः अभवत् अपि तेषां किमपि कर्तुं न शक्यते इति । किन्तु यदि सः वास्तवमेव प्रतिद्वन्द्विनः सम्मुखीभवति स्म तर्हि सः तस्य प्रतिद्वन्द्वी न स्यात् ।

अस्मिन् समये हाङ्गकाङ्ग-देशस्य बहवः प्रसिद्धाः जनाः एकीकृत्य एतेषां अन्धकारशक्तयः प्रति दृढतया ना इति वक्तुं निश्चयं कृतवन्तः, येषु एण्डी लौ, चाउ युन्-फैट्, तथैव जैकी चान् च सन्ति एतेषां जनानां दृष्ट्या वर्तमानं हाङ्गकाङ्ग-विपण्यं एतेषां अन्धकारशक्तीनां कारणात् अधः गच्छति स्म ।

परन्तु अस्य प्रतिरोधस्य बहु प्रभावः न अभवत् ।

१९९२ तमे वर्षे एव सर्वेभ्यः नूतना आशां प्राप्तवती यत् कै ज़िमिंग् इत्यस्य गोलीपातः अभवत् ।

तं विदारितवान् पुरुषः कः आसीत् ? सम्प्रति प्रासंगिकवार्ता नास्ति, परन्तु पूर्वं यत् कृतवान् तस्मात् वयं ज्ञातुं शक्नुमः यत् सः बहुजनानाम् आक्षेपं कृतवान् अवश्यम्।

तस्य मृत्योः अनन्तरं हाङ्गकाङ्गस्य चलच्चित्रविपण्यम् अन्ततः न्यूनतया निष्क्रियं जातम्!