2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठ/पर्यवेक्षकजालम् xiong chaoran] राष्ट्रियदिवसस्य पूर्वसंध्यायां चीनदेशेन नीतीनां संयोजनं प्रवर्तयितम्, ए-शेयर-बाजारे च उदयस्य आरम्भः अभवत् । यद्यपि राष्ट्रदिवसस्य अवकाशस्य कारणेन ए-शेयर-विपण्यं बन्दम् आसीत् तथापि अमेरिकी-शेयर-विपण्ये चीनीय-अवधारणा-समूहाः अद्यापि दृढं प्रदर्शनं कृतवन्तः, तेषां उदयो च निरन्तरं कृतवन्तः
ब्लूमबर्ग् इत्यनेन स्थानीयसमये अक्टोबर्-मासस्य प्रथमे दिने ज्ञापितं यत् मार्केट्-विश्लेषण-कम्पनीयाः एस 3 पार्टनर्स् इत्यस्य प्रतिवेदनेन सूचितं यत् नीति-सञ्चालित-लाभानां कारणेन चीनस्य शेयर-बजारः उच्छ्रितः अस्ति तथापि अमेरिका-देशे सूचीकृतानां चीनीय-अवधारणानां स्टॉकानां शॉर्ट्-करणं कृतवन्तः व्यापारिणः अस्मिन् हानिम् अनुभवन्ति market.
“हालस्य रैली इत्यस्मात् पूर्वं लघुविक्रेतारः पदं निर्मान्ति स्म” इति एस 3 पार्टनर्स् इत्यस्य भविष्यवाणीविश्लेषणस्य प्रबन्धनिदेशकः इहोर् दुसानिव्स्की इत्यनेन एकस्मिन् प्रतिवेदने उक्तं यत् तथापि रैली इत्यस्य अनन्तरं क्षेत्रे लघुविक्रयणक्रियाकलापः मन्दः अभवत्
ब्लूमबर्ग् इत्यनेन उक्तं यत् हाले नीतिपरिपाटनानां प्रवर्तनात् पूर्वं केचन जनाः चीनीय-शेयर-बजारं "अनिवेशयोग्यं" इति लेबलं दातुं अभिलषन्ति स्म, परन्तु एस ३ पार्टनर्-संस्थायाः आँकडानां द्वारेण ज्ञातं यत् अलीबाबा-जेडी-डॉट्-कॉम्-योः शेयर-मूल्यानि आकाशगतिम् अवाप्तवन्तः, येन एतेषां लघुविक्रेतृणां दुःखं जातम् भारी हानिः वेदना च। विगतपञ्चदिनेषु अलीबाबा-संस्थायाः शेयरमूल्यं प्रायः २०% वर्धितम् अस्ति ।
अलीबाबा-समूहस्य मूल्यस्य प्रवृत्तिः विगत 5 दिनेषु google
प्रतिवेदनानुसारं अमेरिकी-सूचीकृत-चीन-देशस्य स्टॉक्-मध्ये अद्यतन-पुनः-उत्थानस्य अभावे अपि, आँकडानि दर्शयन्ति यत् लघु-विक्रेतारः स्वस्थानं आच्छादयितुं त्वरितम् न कुर्वन्ति । परन्तु यदि विपण्यं निरन्तरं वर्धते तर्हि एस 3 पार्टनर्स् "क्षेत्रे महत्त्वपूर्णं लघुकवरिंग्" अपेक्षते, येन शेयरमूल्यं अधिकं धक्कायति।
"यदि लघुकवरिंग् बृहत्प्रमाणेन आरभ्यते तर्हि अलीबाबा-समूहस्य शेयर-मूल्यं सम्भवतः सर्वाधिकं प्रभावितं भविष्यति, यतः अस्मिन् रैली-काले स्टॉकेन शॉर्ट-विक्रयणं वर्धितं दृष्टम्," इति दुसानियव्स्की अवदत् सः अजोडत् - " शॉर्ट सेलिंग् इत्यनेन सह स्टॉकस्य उपरि दीर्घकालं यावत् क्रयणस्य दबावः, दीर्घक्रयणस्य पार्श्वे क्रयणं आच्छादयन् यदि स्टॉकस्य मूल्यं गच्छति तर्हि चालनं तीव्रतरं कर्तुं शक्नोति।"
केन्द्रीयबैङ्कस्य "त्रयः बाणाः" आरभ्य मध्यमदीर्घकालीननिधिनाम् विपण्यां प्रवेशाय नूतनानां नीतीनां प्रवर्तनपर्यन्तं राष्ट्रदिवसस्य पूर्वसप्ताहे नीतिसंयोजनं अतीव शक्तिशाली आसीत् : २४ सितम्बर् दिनाङ्के शिरः केन्द्रीयबैङ्कस्य त्रयाणां विभागानां वित्तीयपरिवेक्षणस्य राज्यप्रशासनेन चीनप्रतिभूतिनियामकआयोगेन च घोषितं यत् आगामिनि वित्तीयनीतयः अनेकाः विमोचनं भविष्यन्ति। तेषु नीतिव्याजदरेषु २० आधारबिन्दुक्षयः विगतचतुर्वर्षेषु सर्वाधिकं भवति, तथा च विद्यमानबन्धकव्याजदरेषु औसतेन ०.५ प्रतिशताङ्कस्य न्यूनता अपेक्षिता अस्ति, यत् १५ कोटिजनानाम् लाभाय अपेक्षितम् अस्ति २६ सितम्बर् दिनाङ्के सीपीसी केन्द्रीयसमितेः राजनैतिकब्यूरो इत्यनेन एकां बैठकं कृत्वा सूचितं यत् अस्माभिः प्रमुखविन्दून् जप्तव्याः, विद्यमाननीतीनां प्रभावीरूपेण कार्यान्वयनार्थं सक्रियकार्याणि करणीयाः, वृद्धिशीलनीतयः आरभ्य प्रयत्नाः वर्धयितव्याः, नीतेः प्रासंगिकतायां प्रभावशीलतायां च अधिकं सुधारः करणीयः उपायान् करोति, तथा च वर्षभरि आर्थिकसामाजिकलक्ष्याणि पूर्णानि कर्तुं प्रयतन्ते। परदिने आरआरआर-कटाहः, व्याजदरे कटौती च आधिकारिकतया कार्यान्वितः ।
प्रमुखनीतीनां श्रृङ्खलायाः अन्तर्गतं राष्ट्रियदिवसात् पूर्वं ए-शेयर-बाजारः सितम्बर्-मासस्य २४ दिनाङ्कात् २७ दिनाङ्कपर्यन्तं प्रबलतया पुनः उत्थापितवान् ३० सितम्बर दिनाङ्कः अवकाशदिनात् पूर्वं अन्तिमः व्यापारदिवसः आसीत् , २०१५.
सम्प्रति csi 300 सूचकाङ्कः 13 सितम्बर् दिनाङ्के निम्नतमस्थानात् 27% अधिकं वर्धितः अस्ति, यदा तु चीनीय-अवधारणा-स्टॉक-प्रदर्शनस्य निरीक्षणं कुर्वन् nasdaq golden dragon china index इति सूचकाङ्कः 36% अधिकं उच्छ्रितः अस्ति स्थानीयसमये २ अक्टोबर् दिनाङ्के चीनस्य अवधारणायाः स्टॉक्स् ४.९३% वर्धमानः अस्ति तथा च गतवर्षस्य फरवरीमासे ८,००० बिन्दुभ्यः उपरि बन्दः अभवत् प्रथमवारं।
२०२४ तमे वर्षे सेप्टेम्बर्-मासस्य ३० दिनाङ्के शाङ्घाई-नगरे एकस्मिन् विशाले पटलेन शेयर-बजारस्य स्थितिः प्रदर्शिता । आईसी फोटो
रायटर् इत्यनेन अक्टोबर्-मासस्य प्रथमे दिने उल्लेखितम् यत् विपण्यभावनायां प्रमुखपरिवर्तनेन वैश्विकनिवेशकाः चीनीयविपण्यं प्रति प्रत्यागत्य चीनदेशे पुनः दावं कर्तुं सज्जाः सन्ति। प्रतिवेदनानुसारं एतेषां निवेशकानां निवेशसंस्थाभिः प्रबन्धितः कुलग्राहकनिधिः १.५ खरब अमेरिकीडॉलर्-अधिकः अस्ति तेषां मतं यत् चीनस्य अधिकनिधिं विपण्यां आकर्षयितुं उपभोक्तृव्ययस्य उत्तेजनार्थं च कृताः उपायाः चीनीयकम्पनीनां मूल्याङ्कनस्य आकर्षणं वर्धितवन्तः।
"मात्रं अष्टदिनेषु चीनदेशः उदयमानविपण्येषु प्रबलस्थानं पुनः प्राप्तवान् यत् विगतदशमासेषु हारितवान्।" a "big move" in stimulus policies, , चीनस्य शेयरबजारस्य (हाङ्गकाङ्गस्य स्टॉक्स् सहितस्य) विपण्यमूल्यं us$3.2 खरबं (लगभग rmb 22.5 खरबं) उच्छ्रितम् अस्ति, येन उदयमानबाजारस्य शेयरसूचकाङ्केषु चीनस्य भारस्य वृद्धिः प्रवर्धिता अस्ति
तस्मिन् एव काले ब्लूमबर्ग् इत्यनेन चीनीय-अर्थव्यवस्थायाः विश्लेषणं कृत्वा अन्यस्मिन् लेखे अवलोकितं यत् हेज-फण्ड्-संस्थाः अपि चीनीय-शेयर-बजारे अभिलेख-दरेन प्रवहन्ति, यत्किमपि प्रकारेण निवेश-अवकाशान् अन्विष्यन्ते, चीनस्य प्रोत्साहन-नीतयः अर्थव्यवस्थायाः पुनरुत्थानस्य त्वरिततां दास्यन्ति इति शर्तं स्थापयति
समाचारानुसारं एषः पुनरुत्थानः चीनस्य शेयर-बजारे मन्दतायाः समाप्तेः विषये आशावादं उत्तेजयति, अधुना कोष-उद्योगे बहवः बृहत्-नाम-संस्थाः आकर्षयति अरबपतिनिवेशकः डेविड् टेपरः चीनसम्बद्धानि अधिकानि सम्पत्तिः क्रीणाति, यदा तु विश्वस्य बृहत्तमः धनप्रबन्धकः ब्लैकरॉक् चीनदेशस्य स्टॉक्स् इत्यस्य धारणाम् अपि वर्धयति।
ब्लूमबर्ग् इत्यनेन उक्तं यत् पुनः उत्थानम् एतावत् हिंसकं यत् पूर्वं शॉर्ट् कृतवन्तः केचन परिमाणात्मकाः हेज फण्ड् मार्जिन-कॉल-सम्मुखीभवन्ति इति कथ्यते। निवेशकानां रुचिः वर्धमानस्य मध्यं केचन निधिप्रबन्धकाः अपि खुदरानिवेशकाः कियत् क्रेतुं शक्नुवन्ति इति सीमां स्थापितवन्तः ।
"निवेशकानां कृते इदानीं स्टॉक्-चयनस्य आवश्यकता अपि नास्ति।"जीएओ कैपिटलस्य मुख्यकार्यकारी चौवेई याक् - "वयं पूर्वं मध्यस्थता-रणनीत्याः माध्यमेन चीन-देशे अस्माकं शुद्ध-संपर्कं न्यूनीकृतवन्तः, परन्तु अधुना वयं दीर्घकालं यावत् गतवन्तः।