समाचारं

अलीबाबा घोषितवान् : कुलम् ४.१ अरब अमेरिकी डॉलरस्य कुलमूल्येन कुलम् ४१४ मिलियन साधारणशेयरस्य पुनः क्रयणम्

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता झू याओ
अक्टोबर्-मासस्य २ दिनाङ्के अलीबाबा-संस्थायाः हाङ्गकाङ्ग-स्टॉक-एक्सचेंजे घोषितं यत् २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ३० दिनाङ्के समाप्तस्य त्रैमासिकस्य कालखण्डे कम्पनी कुलम् ४.१ अब्ज-अमेरिकीय-डॉलर्-मूल्येन कुलम् ४१४ मिलियन-साधारण-शेयर-(५२ मिलियन-अमेरिकी-निक्षेप-शेयर-समतुल्यम्) पुनः क्रीतवती स्टॉक होल्डिंग्स)। एतानि पुनर्क्रयणानि अमेरिकीविपण्ये, हाङ्गकाङ्गविपण्ये च कम्पनीयाः भागपुनर्क्रयणकार्यक्रमस्य अन्तर्गतं कृतम् ।
२०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य ३० दिनाङ्कपर्यन्तं कम्पनीयाः बकायाः ​​साधारण-भागाः १८.६२० अर्ब-भागाः (२.३२७ अर्ब-अमेरिकन-निक्षेप-शेयरस्य बराबराः) आसन् । २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कस्य तुलने ४०५ मिलियनसाधारणशेयरस्य शुद्धक्षयः अभवत्, यत् २.१% शुद्धह्रासः अभवत् (इक्विटीप्रोत्साहनयोजनायाः अन्तर्गतं अलीबाबाद्वारा निर्गतानाम् भागानां समावेशानन्तरं) अद्यापि संचालकमण्डलेन अधिकृतायाः शेयरपुनर्क्रयणयोजनायाः अन्तर्गतं २२ अरब अमेरिकीडॉलर्-रूप्यकाणां पुनर्क्रयणकोटा अस्ति, यत् २०२७ तमस्य वर्षस्य मार्चमासपर्यन्तं वैधम् अस्ति ।
अलीबाबा पुनः क्रयणस्य त्वरिततां निरन्तरं कुर्वन् अस्ति। अलीबाबा समूहेन वित्तवर्षस्य प्रथमत्रिमासे २०२५ (२०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकस्य प्राकृतिकवर्षस्य) कृते घोषितपरिणामानां अनुसारं कम्पनी पुनःक्रयणं निरन्तरं कुर्वती अस्ति तथा च अस्मिन् त्रैमासिके ६१३ मिलियनसाधारणशेयरस्य पुनर्क्रयणार्थं ५.८ अरब अमेरिकीडॉलर् निवेशितवती अस्ति
आँकडानुसारं २०२४ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्के समाप्तस्य वित्तवर्षे अलीबाबा-संस्थायाः कुलम् १.२४९ अरब साधारण-शेयराः (१५६ मिलियन-अमेरिकन-निक्षेप-शेयरस्य बराबरम्) १२.५ अब्ज-अमेरिकीय-डॉलर्-मूल्येन पुनः क्रयणं कृतम् वर्षे प्रायः १०० अरब युआन्-रूप्यकाणां पुनः क्रयणेषु निवेशस्य अर्थः अस्ति यत् अलीबाबा विगतवित्तवर्षे बृहत्तमः पुनः क्रयणप्रयत्नाः कृत्वा चीनीय-अन्तर्जाल-कम्पनी अभवत्
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया