समाचारं

यातायातपुलिसमातुलः परिसरं प्रविश्य बालवाड़ीयां सुरक्षाविषये कथयति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता यान जिओवेई
कतिपयदिनानि पूर्वं कुझौ-नगरस्य चाङ्गशान-मण्डलस्य ज़िंग्क्सियन-बालवाड़ी-संस्थायाः यातायात-पुलिस-ब्रिगेडस्य किउचुआन्-स्क्वाड्रनस्य प्रचार-अधिकारिणा पुलिस-अधिकारिणा वी-इत्यनेन सह मिलित्वा बालकानां कृते यातायात-सुरक्षा-प्रचारः, शिक्षा-क्रियाकलापः च कृतः
इवेण्ट् साइट्
इवेण्ट् साइट्
इवेण्ट् साइट्
क्रियाकलापस्य समये पुलिस-अधिकारी वेई बालकान् यातायात-चिह्नानि, यातायात-चिह्नानि च अवगन्तुं नेतवान्, सभ्यरूपेण सवारीं कथं कर्तव्या, सुरक्षिततया मार्गं कथं पारयितुं च मार्गदर्शनं कृतवान्, येन बालकानां यातायात-सुरक्षा-ज्ञानस्य रुचिः उत्तेजितः क्रियाकलापस्य समये बालकाः सम्यक् शृण्वन्ति स्म, उत्साहेन वदन्ति स्म, वातावरणं च अत्यन्तं सजीवम् आसीत् ।
"कामा पुलिसकर्मचारी, अहं जानामि यत् रक्तवर्णीयः स्लैशः निषेधचिह्नः अस्ति, यस्य अर्थः अस्ति यत् पार्किङ्गं नास्ति।"
"अहमपि जानामि! अहमपि जानामि! एषः नो-टर्न् अस्ति।"
“अहमपि जानामि यत् भवन्तः द्विचक्रिकायाः ​​चालने शिरस्त्राणं अवश्यं धारयन्तु।”...
तत्सह, एतत् वास्तविकं उदाहरणं चित्रं च संयोजयति यत् बालकान् पादचालनस्य, वाहनचालनस्य, कारयानस्य च यातायातसुरक्षासावधानीनां स्मरणं करोति । बालकाः अल्पवयस्कात् एव "सुरक्षां ज्ञातुम्, सुरक्षाविषये वदन्तु, सुरक्षायाः उपयोगं च कुर्वन्तु", यातायातसुरक्षाजागरूकतां सुधारयन्तु, सुरक्षितयात्राव्यवहारस्य मानकीकरणं च कुर्वन्तु ।
विद्यालयविरामसमये पुलिस-अधिकारी वी, अभिभावक-स्वयंसेविभिः शिक्षकैः च सह मिलित्वा बालकानां कृते उष्णं "सुरक्षात्मकं छत्रं" प्रदातुं प्रेम्णः उत्तरदायित्वस्य च उपयोगं कृतवान् सावधानः पुलिस-अधिकारी वी मातापितृणां स्थले एव हेल्मेट्-धारणे असफलतां सम्यक् कृत्वा समये सुरक्षा-शिक्षां प्रचारं च कृतवान्, येन भिन्न-प्रकारस्य उष्णता अपि प्रसारिता
इवेण्ट् साइट्
पश्चात् दूरसंचारजालधोखाधड़ी, यातायातसुरक्षा, पंथविरोधी इत्यादीनां सुरक्षाज्ञानस्य निवारणं कर्तुं संकायस्य कर्मचारिणां च आयोजनं कृतम् आसीत् अधिकारी वेई सर्वेभ्यः संकायेभ्यः कर्मचारिभ्यः च दूरसंचारधोखाधडस्य सामान्यरूपेषु प्रशिक्षणं दत्तवान्, कथं करणीयम् इति दूरसंचार-धोखाधड़ीं चिन्वन्तु, निवारणं च कुर्वन्ति, वञ्चनस्य अनन्तरं उपायान् च कुर्वन्ति।
अस्य यातायातसुरक्षाप्रचारस्य शिक्षायाः च क्रियाकलापस्य माध्यमेन न केवलं शिक्षकाणां बालकानां च यातायातसुरक्षायाः सभ्यतायाः च जागरूकता वर्धिता, अपितु पुलिस-विद्यालययोः मध्ये सम्बद्धतायाः माध्यमेन सुरक्षाभित्तिः अपि निर्मितवती यातायातसुरक्षाप्रचारः शिक्षा च दीर्घकालीनकार्यं भवति बालवाड़ीः अपि सुरक्षाशिक्षायाः दीर्घकालीनतन्त्राणां सक्रियरूपेण अन्वेषणाय अथकं कार्यं करिष्यन्ति तथा च "बृहत्हस्तं धारयन्तः लघुहस्ताः" इति रूपेण शिक्षकाणां, बालकानां, अभिभावकानां च यातायातसुरक्षाजागरूकतायाः निरन्तरं सुधारं करिष्यन्ति , बृहत् हस्ताः लघुहस्तं धारयन्ति" सुरक्षासंरक्षणजागरूकतायाः कारणात् यातायातसुरक्षाजागरूकता जनानां हृदयेषु गभीरं जडं भवति।
छायाचित्रं xingxian बालवाड़ी, changshan county, quzhou city इत्यस्य सौजन्येन
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया