2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"बालाः तेषां मातापितृणां जीवनम् अस्ति। यदि भवान् मम बालकं हर्तुं साहसं करोति तर्हि भवान् स्वजीवनेन एव दास्यति।" हिंसकः, परन्तु तस्य जगत् अस्ति मातापितृहृदयस्य यथार्थं चित्रणम् ।
व्यापारविरोधी-विषयकचलच्चित्रेषु मानवस्वभावस्य शुभाशुभयोः अन्वेषणं भवति, सामाजिकवास्तविकताम् प्रतिबिम्बितं च भवति, सामाजिकं ध्यानं च सर्वदा आकृष्टम् अस्ति । "रोड् टु फायर" "बालव्यापार" उद्योगशृङ्खलायां अपि केन्द्रितः अस्ति एतत् चलच्चित्रं मानवव्यापारिभिः कठिनतया आहतानाम् त्रयः परिवाराः परितः परिभ्रमति । मार्गं।
तथापि निर्देशकः स्पष्टतया "the road to fire" इत्येतत् कष्टप्रदं अश्रुपातकं कर्तुम् इच्छति स्म न, हृदयविदारकं रोदनं नास्ति, दुःखदं संगीतं च नास्ति, मुख्यपात्रं अश्रुपातं करोति इति मुष्टिभ्यां दृश्यानि अपि सन्ति परन्तु एतादृशं चलच्चित्रं "दुर्लभतया अश्रुपातं करोति", परन्तु तस्मिन् प्रतिबिम्बिताः विषयाः पर्याप्तं गहनाः सन्ति, ते च सीधा हृदयं प्रति गच्छन्ति ।
न अश्रुपातः, न तु अवश्यमेव न दागः।
जिओ याङ्ग इत्यनेन अभिनीतः कुई डालू रूक्षः आलस्यं च दृश्यते, सर्वेषु विषयेषु "उदासीनता" इव दृश्यते, परन्तु यावत् सः बालसमस्यानां सम्मुखीभवति तावत् तस्य नेत्राणि शोकेन, क्रोधेन, दृढनिश्चयेन च परिपूर्णानि सन्ति अतीतः, सः अधुना अस्ति, सा एतावत् निराश्रया असहायः च आसीत्, सा स्वस्य बालकं त्यक्त्वा षड् वर्षाणि यावत् तत् अन्वेषितवती, अपि च राहतस्य अन्वेषणार्थं रेलयाने शयनं कृत्वा आत्महत्याम् अकरोत् . केवलं वेदना एतावत् दुःखदं यत् सा रोदितुम् न साहसं करोति सा भीतः अस्ति यत् रोदनेन कठिनतारं भग्नं भविष्यति, सा च स्वपुत्र्याः लचीलतां, पुत्र्या सह पुनः मिलनस्य सम्भावनां च न अन्वेषयिष्यति लियू ये इत्यनेन अभिनीतः पूर्वपुलिस-अकादमी-प्रशिक्षकः झाओ ज़िशान् प्रायः "उन्मत्तः" निर्दयी च अस्ति सः स्पष्टतया जानाति यत् तस्य पुत्रः कदापि पुनः न आगमिष्यति, परन्तु सः अद्यापि स्वसन्ततिं मारयन्तः व्यापारिणां विरुद्धं युद्धं कर्तुं स्वस्य आजीवनं कार्यं मन्यते .मार्गे एव सः भावनाभिः सह "सामान्यः व्यक्तिः" इति अनुभवति।
"रोड् टु द फायर" इत्यनेन जानी-बुझकर अश्रुपातः न भवति, परन्तु कुई डालू इत्यस्य निराशा, ली होङ्गिंग् इत्यस्य सहनशीलता, झाओ ज़िशान् इत्यस्य चरमता च पठितुं शक्नुवन्ति यत् ते अविस्मरणीयाः भविष्यन्ति।
बालअपहरणस्य दुःखदसामाजिकविषये केन्द्रितं चलच्चित्रं अद्यापि जनान् सुखी सुखी च अनुभवितुं शक्नोति इति कल्पयितुं कठिनम्। बन्धुजनानाम् अपहर्तृणां च अन्वेषणार्थं मार्गे स्थिताः पितरः मातरश्च पूर्वं दुर्बलसमूहाः इव कायराः न भवन्ति, ते सूचकान् अन्विषन्ति, दुष्टान् हन्ति, प्रमुखं गृह्णन्ति, कतिपयेषु पदे गुहान् नाशयन्ति च निमेषेषु, उग्रसङ्घर्षस्य, मृत्युपर्यन्तं युद्धस्य च प्रसिद्धः दृश्यः अस्ति, यः भावात्मकतनावपूर्णः अस्ति। वयं अवगन्तुं शक्नुमः यत् अपूरणीयहृदयपीडा एव अनेके मातापितरौ एतादृशेन चरमरूपेण न्यायं प्राप्तुं चयनं कृतवन्तः ते पितृवत् शूराः, मातृवत् बलवन्तः च आसन् ते प्रान्तरे मार्गस्य अन्ते "स्वस्य क्रोधं निवारयित्वा अपहृतवन्तः" ।
निराशायाः आशायाः च मध्ये गृहीताः तेषां प्रतिरोधः "हानिः" इत्यस्य कृते हंसगीतम् अस्ति "" । अन्तिमेषु वर्षेषु समाजस्य विकासेन विज्ञान-प्रौद्योगिक्याः च उन्नतिना महिलानां बालकानां च अपहरणस्य, व्यापारस्य च घटनायाः महती न्यूनता अभवत् तथापि "अपहरणरहितस्य विश्वस्य" सुन्दरदृष्टिः अद्यापि पूर्णतया साकारं न जातम् . समाजे अधिकाः बालकाः अपहृताः भवन्ति।
(स्रोतः : xinhuanet लेखकः yang guang)