समाचारं

अस्मिन् वर्षे बीजिंग-मैराथन्-क्रीडायाः आरम्भः नवम्बर्-मासस्य ३ दिनाङ्के भविष्यति, यत्र कुलदूरता ४२.१९५ किलोमीटर्-पर्यन्तं भविष्यति ।

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, २ अक्टोबर् (रिपोर्टरः ली चुन्यु) बीजिंग-मैराथन-आयोजक-समित्या द्वितीय-दिनाङ्के घोषणा कृता यत् २०२४ तमस्य वर्षस्य बीजिंग-मैराथन्-राष्ट्रीय-मैराथन-चैम्पियनशिप् (तृतीय-विरामः) नवम्बर्-मासस्य ३ दिनाङ्के ७:३० वादने आरभ्यते, धावकानां पञ्जीकरणं करणीयम् .

अस्मिन् वर्षे उत्तर-मैराथन्-दौडः तियानमेन्-चतुष्कात् आरभ्य ओलम्पिक-उद्यानस्य मध्यक्षेत्रे स्थिते लैण्डस्केप्-एवेन्यु-इत्यत्र समाप्तं भवति, यत्र पुरुषाणां महिलानां च मैराथन्-क्रीडाः सन्ति, यत्र कुलदूरता ४२.१९५ किलोमीटर् अस्ति

प्रतियोगिताविनियमानाम् अनुसारं सार्वजनिकप्रतिभागिनां प्रतियोगितावर्षे (31 दिसम्बर, 2004 इत्यस्मात् पूर्वं जन्म प्राप्य, 1 जनवरी, 2023 (समाहितः) तः 30 सितम्बर, 2024 (समाहितः) यावत् अवधिः भवितुमर्हति ), the marathon वैधपरिणामाः दौडस्य कृते ६ घण्टानां अन्तः अथवा अर्धमैराथनस्य कृते ३ घण्टानां अन्तः भवितुमर्हति (ऑनलाइन मैराथनपरिणामाः वैधाः न सन्ति)।

अस्मिन् वर्षे ३०,००० उत्तर-मैराथन्-समूह-धावकाः भागं गृह्णन्ति । राष्ट्रियमैराथन् प्रतियोगितायां (तृतीयपदं) प्रायः २०० क्रीडकाः भागं गृह्णन्ति ।

स्रोतः - सिन्हुआनेट्

प्रतिवेदन/प्रतिक्रिया