समाचारं

ओर्सोलिनी - एषा पराजयः तावत् कष्टप्रदः नासीत्, अस्माकं बहवः अवसराः आसन् किन्तु वयं केवलं दुर्भाग्याः एव आसन्

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

live broadcast news on october 3 चॅम्पियन्सलीगस्य द्वितीयपरिक्रमे बोलोग्ना-नगरं दूरे लिवरपूल्-विरुद्धं ०-२ इति स्कोरेन पराजितम् । बोलोग्ना-क्लबस्य कप्तानस्य ओर्सोलिनी इत्यस्याः साक्षात्कारः क्रीडायाः अनन्तरं कृतः ।

ओर्सोलिनी प्रथमं अवदत् यत् - "आम्, वयं एन्फील्ड्-नगरं उच्चैः शिरः कृत्वा गन्तुं शक्नुमः तथा च अस्मिन् क्रीडने वयं गर्विताः स्मः। फुटबॉल-क्रीडायां भवन्तः विजयं प्राप्नुवन्ति, भवन्तः च हारयन्ति, परन्तु यथा वयं उक्तवन्तः, अस्माभिः क्रीडायाः माध्यमेन स्वं सुदृढं कर्तव्यम्। एतत् कस्यचित् कृते सुलभं नास्ति अस्मिन् क्रीडाङ्गणे आगन्तुं जगति दलं किमपि न, अस्माकं बहु युद्धभावना बहु च गर्वः अस्ति तथा च अस्माकं कृते एषा हानिः तावत् दुःखदः नास्ति।

पश्चात् ओर्सोलिनी अवदत् यत् - "क्रीडायाः आरम्भात् परं वयं प्रतिद्वन्द्विनः यथाशक्ति अल्पं प्रभाविताः भवितुम् प्रयत्नशीलाः स्मः। एतत् कस्यापि दलस्य कृते सुलभं नास्ति। अस्माकं व्यक्तित्वस्य इच्छायाः च अवलम्ब्य वयं उत्तमं क्रीडितुं बहु प्रयत्नशीलाः स्मः तथा च कदाचित् वयं अपि निर्मितवन्तः त्रुटयः, परन्तु सामूहिककार्यं कृत्वा वयं तान् पूरयितुं समर्थाः अभवम, एकः पोस्ट् मारितवान्, एकः क्रॉसबारं मारितवान्, तथा च पौशः मम कृते यः शॉट् अयच्छत् सः वास्तवतः दुर्भाग्यपूर्णः आसीत् परन्तु वयं विनयेन अत्र आगच्छामः तथा च साहस।"

अन्ते ओर्सोलिनी अवदत् यत् "आम्, प्रशिक्षकः इटालियानो अस्मान् अवसरान् अन्वेष्टुं यथाशीघ्रं अग्रे गन्तुं पृष्टवान्। अत्र एतत् कर्तुं सुलभं नास्ति, परन्तु वयम् अद्यापि बहु प्रयत्नशीलाः स्मः। एतादृशं क्रीडितुं भवद्भिः "इदम्" इति एकं जोखिमं दायित्वं च, यद्यपि भवन्तः जानन्ति यत् भवन्तः कदाचित् कठिनप्रतिद्वन्द्विनः सम्मुखीभवन्ति, परन्तु अद्यापि पौराणिकरात्रिः एव अस्ति।"