समाचारं

ओपनएआइ इत्यनेन ६.६ अरब अमेरिकीडॉलर् इत्यस्य विशालं वित्तपोषणं प्राप्तम्, तस्य मूल्याङ्कनं च १५० अब्ज अमेरिकीडॉलर् इत्यस्य चिह्नं अतिक्रान्तम्!

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[itbear] अमेरिकनकृत्रिमबुद्धिविशालकायः openai इत्यनेन वित्तपोषणस्य नवीनतमपरिक्रमे ६.६ अरब अमेरिकीडॉलर्-रूप्यकाणां संग्रहः कृतः, येन तस्य मूल्याङ्कनं १५७ अरब अमेरिकी-डॉलर्-पर्यन्तं कृतम्, येन वैश्विकजननात्मक-एआइ-क्षेत्रे अग्रणी अभवत् अस्य वित्तपोषणस्य नेतृत्वं thrive capital इत्यनेन कृतम्, यत्र microsoft, nvidia इत्यादीनां बहूनां प्रसिद्धानां कम्पनीनां सहभागिता आसीत् यद्यपि एप्पल् इत्यनेन भागः न गृहीतः तथापि वित्तपोषणस्य अत्यधिकसदस्यता आसीत् ।

ओपनएआइ इत्यनेन उक्तं यत् एआइ-संशोधनक्षेत्रे स्वस्य नेतृत्वं सुदृढं कर्तुं, कम्प्यूटिंग्-क्षमतासु सुधारं कर्तुं, जटिलसमस्यानां समाधानार्थं सहायतार्थं साधनानां विकासाय च नूतनधनस्य उपयोगः भविष्यति। सम्प्रति विश्वे २५ कोटिभ्यः अधिकाः जनाः प्रतिसप्ताहं कार्यस्य, निर्माणस्य, शिक्षणदक्षतायाः च उन्नयनार्थं तस्य chatgpt सेवायाः उपयोगं कुर्वन्ति ।

यद्यपि ओपनएआइ इत्यस्य राजस्वं तीव्रगत्या वर्धते, अगस्तमासे राजस्वं ३० कोटि डॉलरपर्यन्तं भवति तथा च अस्मिन् वर्षे प्रायः ३.७ अब्ज डॉलरं यावत् विक्रयः भविष्यति, आगामिवर्षे ११.६ अब्ज डॉलरपर्यन्तं वर्धते इति पूर्वानुमानं कृतम् अस्ति तथापि तस्य हानिः अपि स्तब्धः अस्ति अस्मिन् वर्षे कम्पनीयाः प्रायः ५ अर्ब अमेरिकीडॉलर् हानिः भवितुम् अर्हति इति कथ्यते, मुख्यतया उत्पादसंशोधनविकासयोः परिचालनयोः च विशालनिवेशस्य कारणतः

ओपनएआइ इत्यनेन वित्तपोषणप्रक्रियायाः कालखण्डे निवेशकान् अपि आह यत् ते एन्थ्रोपिक्, xai इत्यादीनां प्रतियोगिनां समर्थनं न कुर्वन्तु, येन जनरेटिव एआइ क्षेत्रे स्वस्य नेतृत्वं निर्वाहयितुम् एषा रणनीतिः openai इत्यस्य तीक्ष्णं अन्वेषणं, विपण्यप्रतिस्पर्धायां च दृढविश्वासं च दर्शयति ।

वित्तीयदबावानां अभावेऽपि ओपनएआइ-संस्था सर्वेषां मानवतायाः हिताय उन्नतगुप्तचरं व्यापकरूपेण सुलभं संसाधनं कर्तुं स्वस्य मिशनं प्रति प्रतिबद्धं वर्तते कम्पनी उक्तवती यत् सा भागिनैः, विकासकैः, व्यापकसमुदायेन च सह एआइ पारिस्थितिकीतन्त्रं भविष्यं च निर्मातुं कार्यं करिष्यति यत् सर्वेषां लाभाय भवति।

स्रोतः : http://www.itbear.com.cn/html/2024-10/528159.html