समाचारं

चीनदेशः हस्तं क्षोभयन् रूसस्य साहाय्यार्थं ८० अरब युआन्-रूप्यकाणि प्रदत्तवान् ।

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन ऊर्जा समाचारस्य अनुसारं ५ सितम्बर् दिनाङ्के रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् २०२४ तमस्य वर्षस्य पूर्वीय-आर्थिक-मञ्चे भाषणं दत्त्वा अवदत् यत् - "विश्व-अर्थव्यवस्था रूसी ऊर्जायाः हानिम् न सहते, तथा च रूसी ऊर्जा-उद्योगस्य बन्दीकरणम् असम्भवम्। वयं स्मः" इति studying how to provide other services to other countries." तस्मिन् एव दिने अमेरिकादेशेन रूसस्य प्रमुखस्य तरलीकृतप्राकृतिकवायुपरियोजनायाः आर्कटिक एलएन्जी २ इत्यस्य नूतनं प्रतिबन्धं प्रारब्धम्, यत् चतुर्मासानां व्यतीतानन्तरं परियोजनायाः सह सम्बद्धम् आसीत् जहाजेषु संस्थासु च नवीनतमाः प्रतिबन्धाः। उद्योगस्य अन्तःस्थैः सूचितं यत् अमेरिकादेशः प्रतिबन्धद्वारा वैश्विक ऊर्जाविपण्ये रूसस्य उपस्थितिं दुर्बलं कर्तुं प्रयतते, परन्तु तस्य प्रभावः स्पष्टः न दृश्यते।

अमेरिकादेशस्य अपेक्षायाः परं वस्तुविकासः अभवत् । वर्षद्वयाधिकं यावत् यद्यपि रूसदेशः अधिकानि युद्धानि कृत्वा समृद्धः भवति इति वक्तुं न शक्यते तथापि एतेषु वर्षद्वयेषु तस्य अर्थव्यवस्थायाः सकारात्मकवृद्धिः भवति पुटिन् अपि गर्वेण दावान् अकरोत् यत् क्रयशक्तिसमतायाः सकलराष्ट्रीयउत्पादस्य आधारेण रूसस्य आर्थिकसमुच्चयः विश्वस्य शीर्षपञ्चसु स्थानं प्राप्नोति। युक्रेनस्य सकलराष्ट्रीयउत्पादस्य तुलने, यत् अर्धं भवति, रूसस्य अर्थव्यवस्था वस्तुतः अतीव प्रबलम् अस्ति । अपि च, रूसस्य सैन्यउद्योगः पूर्णक्षमतया कार्यं कुर्वन् अस्ति, रूसीसेनायाः युद्धकर्तृणां संख्या वर्षद्वयात् अधिकं १० लक्षं यावत् आसीत्, तस्मात् १५ लक्षं यावत् शीघ्रमेव विस्तारं प्राप्स्यति

रूस-राष्ट्रपति-व्लादिमीर्-पुटिन्-महोदयस्य "विशेष-ऊर्जा-परियोजना" - आर्कटिक-देशे देशस्य विशाल-गैस-तैल-सम्पदां विकासाय - रूस-युक्रेन-सङ्घर्षस्य आरम्भात् अन्तर्राष्ट्रीय-प्रतिबन्धानां स्तरानाम् अभावे अपि अग्रे गच्छति | सः प्रमुखः जहाजः arcticlng2 अस्य वर्षस्य समाप्तेः पूर्वं कार्यं आरभेत। एडवान्ट्रेड् इत्यनेन उक्तं यत् रूसस्य गम्भीरप्रतिबन्धानां अभावेऽपि एतादृशीम् आर्थिकरूपेण तकनीकीरूपेण च चुनौतीपूर्णं परियोजनां सम्पन्नं कर्तुं समर्थस्य महत्त्वस्य अतिरिक्तं आर्कटिक एलएन्जी २ परियोजना रूसस्य कृते अपि अनेककारणानां कारणात् महत्त्वपूर्णा अस्ति।