2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ग्लोबल टाइम्स् इति पत्रिकायाः अनुसारं इजरायल्-देशं प्रति गच्छन्तीनां त्रयः अमेरिकी-युद्धपोताः समर्थनं दातुं "प्रहारं कृतवन्तः" इति ।
अधुना एव लालसागरः पुनः अमेरिका-हौथी-सशस्त्रसेनानां मध्ये युद्धस्य क्षेत्रं जातम् अस्ति यत् ते अमेरिकीसैन्यस्य विरुद्धं "प्रतिशोधस्य" अभियानं प्रारब्धवन्तः, "प्रत्यक्षतया प्रहारं कर्तुं" २३ क्षेपणास्त्रं, ड्रोन् च निवेशितवन्तः " त्रयः जहाजाः। अमेरिकीयुद्धपोताः "क्षेपणास्त्रतूफानम्" प्रस्थापयन्ति स्म ।
[युद्धपोतस्य अवरोधन क्षेपणास्त्रम्] ।
प्रायः १० मासेषु अस्य बृहत्तमस्य आक्रमणस्य विषये अमेरिकादेशः भिन्नं प्रतिक्रियाम् अददात् यत् नौसैनिकयुद्धपोताः एतानि क्षेपणास्त्राणि, ड्रोन् च सफलतया अवरुद्धवन्तः, किमपि क्षतिं विना
एतावता अमेरिकीयुद्धपोतानां क्षतिग्रस्तानां कोऽपि छायाचित्रः न प्रकाशितः यत् हौथीसशस्त्रसेनायाः वक्तव्यं "अतिशयेन डींगं मारयति" इति।
परन्तु वस्तुनिष्ठदृष्ट्या हौथीसशस्त्रसेनानां सफलतायाः वास्तविकसंभावना अस्ति, सा च अधुना एव अनावरणं कृतस्य "प्यालेस्टाइन-२" अतिध्वनिक्षेपणास्त्रे निवेशः।