समाचारं

निवृत्तेः मासद्वयानन्तरं एव स्चेस्नी शीघ्रं पुनरागमनं कृत्वा ३४ वर्षे बार्सिलोना-नगरे सम्मिलितवान् ।

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज क्लाइंट

अक्टोबर्-मासस्य २ दिनाङ्के बार्सिलोना-क्लबः आधिकारिकतया घोषितवान् यत् सः ३४ वर्षीयं पोलिश-गोलकीपरं स्चेस्नी-इत्यस्य हस्ताक्षरं कृतवान् । अस्मिन् वर्षे अगस्तमासस्य अन्ते एव स्चेस्नी इत्यनेन निवृत्तेः घोषणा कृता, अधुना सः गम्भीररूपेण आहतस्य टेर् स्टेगेन् इत्यस्य स्थाने पुनः आगतः।

पूर्वमाध्यमानां समाचारानुसारं बार्सिलोनानगरे szczesny इत्यस्य वार्षिकवेतनं ३० लक्षं यूरो + बोनसः अस्ति ।

३४ वर्षीयः स्चेस्नी स्वस्य करियरस्य मध्ये आर्सेनल्, रोमा, युवेन्टस् इत्येतयोः कृते ३५ क्रीडाः क्रीडितः, ३० गोलानि स्वीकृतवान्, १५ क्लीन् शीट् च सम्पन्नवान् युवेन्टस् एकवर्षपूर्वं युवेन्टस् इत्यनेन सह अनुबन्धं कृतवान् ।

युवेन्टस्-स्चेस्नी-योः मूल-अनुबन्धः २०२५ तमस्य वर्षस्य जून-मासे समाप्तः भवति ।यदि सः निवृत्तेः निर्णयं परिवर्त्य २०२५ तमस्य वर्षस्य जून-मासात् पूर्वं व्यावसायिक-क्रीडाः क्रीडति तर्हि युवेन्टस्-सङ्घस्य कृते शुल्कं दातव्यं भविष्यति पोलिश-माध्यमानां पूर्वसमाचारानुसारं स्चेस्नी युवेन्टस्-क्लब-सङ्गठनेन सह क्षतिपूर्ति-सम्झौतां कृतवान् अस्ति । (चित्रस्य स्रोतः : बार्सिलोना आधिकारिक सामाजिकमाध्यमम्)

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया