समाचारं

वुक्सी-नगरस्य सिन्वु-मण्डले गुआन्हु-बालवाड़ी : बालानाम् हृदयं प्रकाशते, वयं च मिलित्वा जन्मदिनम् आचरामः |

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुवर्णशरदस्य सुन्दरऋतौ ओस्मन्थसस्य सुगन्धे च वुक्सीनगरस्य सिन्वुमण्डलस्य गुआन्हुबालवाटिकायां उज्ज्वलः पञ्चतारकः रक्तध्वजः उच्चैः फडफडति, परिसरे च दीर्घकालं यावत् प्रसन्नहस्यस्य प्रतिध्वनिः भवति सर्वे शिक्षकाः छात्राः च चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि पूर्णतया उत्साहेन रङ्गिणः क्रियाकलापेन च आचरितवन्तः।
मातृभूमिसहितं फोटो गृहीत्वा राष्ट्रदिवसस्य सौन्दर्यस्य प्रशंसां कुर्वन्तु। लघुवर्गस्य बालकाः सार्थककार्येषु सक्रियरूपेण भागं गृहीतवन्तः । ते उत्साहेन जिज्ञासाभिः च परिपूर्णाः, मातृभूमिना सह समानं फ्रेमं सुखेन साझां कुर्वन्ति । सः लघुः आकृतिः उज्ज्वलस्य पञ्चतारकस्य रक्तध्वजस्य अधः उज्ज्वलः स्थितः, सूर्यवत् उज्ज्वलं स्मितं कृत्वा । शिक्षकाः बालकानां समक्षं राष्ट्रियदिवसस्य उत्पत्तिं महत्त्वं च विस्तरेण व्याख्यातवन्तः बालकानां हृदयेषु देशभक्तेः बीजानि शान्ततया अङ्कुरितानि, तेषां मातृभूमिविषये अधिका सहजज्ञानं च आसीत् ते अपि देशत्वेन स्वस्य गर्वम् अनुभवन्ति स्म ।
रक्तगीतानि गायन्तु, मिलित्वा देशभक्तिं च निर्मायन्तु। मध्यमवर्गस्य बालकाः स्वस्य युवानां किन्तु अत्यन्तं दृढस्वरस्य सह क्लासिक-लाल-गीतानि गायन्ति स्म "द नेशनल् फ्लैग् इज सो ब्यूटीफुल्", "सिन्जिंग् द मादरलैण्ड्" इत्यादीनि परिचित-धुनानि परिसरस्य प्रत्येकस्मिन् कोणे सुरीले प्रतिध्वनितानि आसन् गायने बालकाः क्रान्तिकारी पूर्वजानां वीरसङ्घर्षं दृष्टवन्तः इव, मार्गे मातृभूमिस्य कष्टानि, विघ्नानि, गौरवपूर्णानि उपलब्धयः च गभीररूपेण अनुभूतवन्तः ते इदानीं सुखदजीवनं पोषयन्ति, कठिनतया अध्ययनं कर्तुं च आशां कुर्वन्ति वर्धमानाः उत्तमं कर्तुं शक्नुवन्ति।
उत्तमतया निर्मितं देशभक्तिं मूर्तरूपं च। शीर्षवर्गस्य क्रियाकलापकक्षे एकः अद्वितीयः हस्तशिल्पक्रियाकलापः तेजस्वीरूपेण आरब्धः । बालकाः मण्डले उपविष्टाः, तेषां नेत्राणि उत्साहेन, प्रतीक्षया च प्रकाशन्ते स्म । ते क्रमेण स्वस्य उपकरणानि उद्धृत्य स्वकौशलं प्रदर्शयितुं सज्जाः अभवन् । केचन बालकाः रॉकेट-माडल-निर्माणे केन्द्रीकृतवन्तः, मातृभूमि-विषये स्वस्य शुभकामनाभिः सह विशाल-अन्तरिक्षे उड्डीयन्ते स्म एते उत्तमाः हस्तशिल्पाः देशभक्तिं मूर्तरूपं धारयन्तः उज्ज्वलमोतयः इव सन्ति, ये बालकान् मातृभूमिस्य कृते उत्तमश्वः कृते परिश्रमं कर्तुं परिश्रमं कर्तुं च प्रेरयन्ति।
प्रतिवेदन/प्रतिक्रिया