समाचारं

इरान्-देशस्य विशालः क्षेपणास्त्र-आक्रमणः इजरायल-वायुस्थानकं, मोसाद्-मुख्यालयं च आहतवान्

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इरान्-देशस्य इस्लामिक-क्रांतिकारी-रक्षक-दलेन इरान्-लेबनान-प्यालेस्टाइन-देशेषु इजरायल्-देशस्य कार्याणां श्रृङ्खलायाः प्रतिकाररूपेण इजरायल्-देशस्य सैन्य-सुरक्षा-लक्ष्येषु २०० क्षेपणास्त्र-प्रक्षेपणं करिष्यामि इति अक्टोबर्-मासस्य प्रथमदिनाङ्के घोषितम्

इराणस्य इस्लामिकक्रांतिकारीरक्षकदलेन प्रकाशितस्य वक्तव्यस्य अनुसारं इराणस्य क्षेपणानि इजरायले सैन्यरणनीतिककेन्द्रं इजरायलस्य वायुसेनायाः रडारस्य च आधारं च आहतवन्तः। केचन अमेरिकनमाध्यमाः केषाञ्चन भिडियो विश्लेषणानाम् आधारेण अवदन् यत्,इजरायलस्य गुप्तचरसंस्थायाः मोसाड् इत्यस्य मुख्यालयस्य वायुसेनास्थानकस्य च उपरि आक्रमणं कृतम्. इजरायलसेना द्वितीये दिनाङ्के पुष्टिं कृतवती यत् क्षेपणास्त्राक्रमणे वायुसेनायाः क्षतिः अभवत्, परन्तु किमपि क्षतिं न घोषितवती।

02:13

cnn इति वृत्तान्तः यत् आक्रमणस्य भिडियो दर्शयति यत्,तेल अवीव-नगरस्य बहिः इजरायल-गुप्तचर-गुप्तसेवायाः मोसाड्-मुख्यालयस्य समीपे न्यूनातिन्यूनं द्वौ क्षेपणास्त्रौ अवतरितौ, १ किलोमीटर्-दूरे अपि विस्फोटितौ चमोसाड् मुख्यालयः सघनजनसङ्ख्यायुक्ते परिसरे स्थितः अस्ति यत्र अनेके आवासीयव्यापारिकभवनानि सन्ति । लेबनानस्य हिजबुल-सङ्घः पूर्वं हिजबुल-नेतृणां हत्यायाः, लेबनान-सञ्चार-उपकरणानाम् विस्फोटस्य च उत्तरदायी इति मोसाद्-सङ्घस्य आरोपं कृतवान् अस्ति

संवाददाता : १.अत्रैव ईरानी-देशस्य एकः बैलिस्टिक-क्षेपणास्त्रः आहतः । एतेषां क्षेपणास्त्रानाम् लक्ष्यस्य विषये वदन् अस्माकं पृष्ठतः प्रायः १५०० पादपरिमितं (प्रायः ४५७ मीटर्) दूरे श्वेतभवनं इजरायलस्य गुप्तचरसंस्थायाः मोसाड् इत्यस्य मुख्यालयः अस्ति

अमेरिकीमाध्यमेन उक्तं यत् आक्रमणस्य भिडियो विश्लेषणद्वारा तेषां मतं यत् अस्मिन् ईरानी-क्षेपणास्त्र-आक्रमणे न्यूनातिन्यूनं त्रीणि स्पष्टलक्ष्याणि सन्ति। मोसाद् मुख्यालयस्य अतिरिक्तं तेल अवीवतः दक्षिणदिशि २० किलोमीटर् अधिकं दूरे स्थितं मुख्यालयम् अपि अस्ति ।telnov वायु अड्डादक्षिण इजरायल् चनेवतिं वायु आधारः. दक्षिणे इजरायल्-देशस्य नेगेव-मरुभूमिस्थे नेवाटिम्-वायुस्थानके इराणी-क्षेपणानां बहूनां संख्यायां प्रहारः कृतः इति भिडियो-दृश्यं दृश्यते ।

ईरानीसशस्त्रसेनायाः मुख्याधिकारी बघेरी इत्यनेन प्रथमदिनाङ्के सायं पुष्टिः कृता यत् क्षेपणास्त्रप्रहारस्य लक्ष्येषु इजरायलस्य त्रीणि सैन्यस्थानानि, मोसाद् मुख्यालयः च सन्ति।

इजरायलस्य माध्यमानां यथा द्वितीयदिने द टाइम्स् आफ् इजरायल् इत्यादीनां समाचारानुसारं सैन्यस्रोतानां उद्धृत्यप्रथमदिनाङ्के सायं इजरायल्-देशे इरान्-देशेन क्षेपणास्त्र-आक्रमणेन इजरायल-वायुस्थानकस्य क्षतिः अभवत् ।परन्तु युद्धविमानानि, ड्रोन् इत्यादीनि विमानानि, गोलाबारूदं, महत्त्वपूर्णं आधारभूतसंरचनं च क्षतिग्रस्तं न जातम् इति उक्तम्। इजरायलसैन्येन अपि पूर्वं दावितं यत् आगच्छन्तः अधिकांशः क्षेपणास्त्राः अवरुद्धाः इति । इजरायल-क्षेपणास्त्र-रक्षा-सङ्गठनस्य सूचनां उद्धृत्य सीएनएन-संस्थायाः अनुसारं इजरायल्-देशे बहुस्तरीय-क्षेपणास्त्र-रक्षा-व्यवस्था अस्ति ।

प्रतिवेदन/प्रतिक्रिया