समाचारं

रूसीसैनिकाः युक्रेनदेशस्य महत्त्वपूर्णस्य नगरस्य नियन्त्रणं कुर्वन्ति! ज़ेलेन्स्की इत्यस्य महती कदमः : गुप्तचरसंस्थायां कार्मिकसमायोजनम्! युक्रेनदेशस्य रक्षामन्त्री त्रयः उपमन्त्रिणः निष्कासनस्य घोषणां करोति

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये २ अक्टोबर् दिनाङ्के युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन एकस्मिन् फरमाने हस्ताक्षरं कृतम् ।युक्रेनदेशस्य विदेशीयगुप्तचरसेवायाः उपनिदेशकः ओलेग् लुखोव्स्की इत्ययं स्वपदात् निष्कास्य विदेशीयगुप्तचरसेवायाः प्रथमउपनिदेशकः नियुक्तः

तदतिरिक्तं ओलेग् सिनाइको युक्रेनदेशस्य विदेशगुप्तचरसेवायाः उपप्रमुखपदात् निष्कास्य नियुक्तःगेनाडी बोगाच् विदेशगुप्तचरसेवायाः उपनिदेशकरूपेण कार्यं करोति

चित्र स्रोतः : दृश्य चीन

युक्रेनदेशस्य रक्षामन्त्री त्रयः उपमन्त्रिणः निष्कासनस्य घोषणां करोति

सन्दर्भवार्तानुसारं dpa इत्यनेन 1999 तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमदिनाङ्के सूचना दत्ता ।युक्रेनदेशस्य रक्षामन्त्री रुस्टेम उमेरोवः अक्टोबर्-मासस्य प्रथमदिनाङ्के घोषितवान् यत् सः त्रयः उपमन्त्रिणः, युक्रेनदेशस्य रक्षामन्त्रालयस्य एकं राज्यसचिवं च निष्कासितवान्।

समाचारानुसारं युक्रेनदेशस्य रक्षामन्त्रालये पूर्वं अष्टौ उपमन्त्रिणः आसन् ।

उमेरोवः फेसबुक् मध्ये स्थापितवान् यत् सैन्यकानूनानुसारं सशस्त्रसेना, सैन्यगुप्तचरक्षेत्रं, परिवहनक्षेत्रं च सीमातः बहिः अस्ति।

उमेरोवः अवदत् यत्, "अस्य अर्थः अस्ति यत् सर्वाणि आन्तरिकप्रक्रियाणि स्पष्टानि नियन्त्रितानि च भवेयुः। प्रभावं प्रदर्शयितुं यत्किमपि बाह्यम् आन्तरिकं च प्रयत्नः अस्वीकार्यः अस्ति।

उमेरोवः निष्कासनस्य विषये अधिकं व्याख्यानं न दत्तवान् इति प्रतिवेदने सूचितम् ।

तदतिरिक्तं उमेरोवः सैन्यगुप्तचरसेवातः रक्षामन्त्रालये राज्यस्वामित्वयुक्तानां सैन्यआयातनिर्यात उद्यमानाम् स्थानान्तरणस्य अपि घोषणां कृतवान्

उमेरोवः एकवर्षात् अधिकं यावत् युक्रेनदेशस्य रक्षामन्त्रीरूपेण कार्यं कृतवान् अस्ति । तस्य पूर्ववर्ती अलेक्सी रेज्निकोवः भ्रष्टाचारस्य आरोपेण निष्कासितः, यत्र केचन शस्त्रक्रयणसम्बद्धाः आरोपाः अपि सन्ति ।

पूर्वीययुक्रेनदेशस्य महत्त्वपूर्णं नगरं वुक्लेडार् इति रूसीसैनिकाः नियन्त्रयन्ति

चित्रस्य स्रोतः : cctv news (चित्रस्य पाठस्य च तया सह किमपि सम्बन्धः नास्ति)

अक्टोबर्-मासस्य द्वितीये दिने रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं युक्रेन-सशस्त्रसेनायाः पूर्व-कमाण्ड्-संस्थायाः द्वितीयदिनाङ्के उक्तं यत्, रूसीसैनिकैः परितः न भवितुं पूर्वीय-नगरं वुक्लेडार्-नगरं निष्कासयितुं युक्रेन-सैनिकानाम् आदेशः दत्तः अस्ति

समाचारानुसारं युक्रेनदेशस्य सशस्त्रसेनायाः पूर्वकमाण्डेन जारीकृते वक्तव्ये उक्तं यत्, कमाण्ड् इत्यनेन वुक्लेडार्-नगरे सैनिकानाम् निष्कासनार्थं कर्मचारिणां सैन्यसामग्रीणां च संरक्षणाय अनुमतिः दत्ता।

समाचारानुसारं रूसीमाध्यमानां युद्धब्लॉगर्-जनाः च द्वितीयदिनाङ्के अवदन् यत् रूसीसेना वुक्लेदार-नगरस्य महत्त्वपूर्णं नगरं पूर्णतया नियन्त्रणं कृतवती अस्ति २०२२ तमे वर्षे रूस-युक्रेन-सङ्घर्षस्य आरम्भात् आरभ्य वुखलेडार् रूसस्य घोर-आक्रमणस्य दृढतया प्रतिरोधं कुर्वन् अस्ति ।

प्रतिवेदनानुसारं "टेलिग्राम" सामाजिकमञ्चे प्रकाशितस्य भिडियोमध्ये रूसीसैनिकाः नष्टभवनानां उपरि रूसीध्वजान् लहरान्तः दृश्यन्ते।

समाचारानुसारं "मास्को कोम्सोमोल्स्काया" इत्यनेन उक्तं यत् प्रथमदिनाङ्के सायं युक्रेनदेशस्य ७२ तमे यंत्रयुक्तस्य ब्रिगेड् इत्यस्य अन्तिमस्य कर्मचारिणां समूहस्य नगरं परित्यज्य अन्ततः वुक्लेडार् इत्यस्य नियन्त्रणं रूसीसेनायाः कृते अभवत्

रूसदेशः कथयति यत् बेल्गोरोड्-प्रदेशस्य एकस्मिन् ग्रामे आक्रमणे १ जनाः मृताः, ४ जनाः घातिताः च

सीसीटीवी न्यूज इत्यस्य अनुसारं अक्टोबर्-मासस्य २ दिनाङ्के स्थानीयसमये रूसदेशस्य बेल्गोरोड्-राज्यस्य राज्यपालः घोषितवान् यत् तस्मिन् दिने राज्यस्य एकस्मिन् ग्रामे युक्रेन-सैनिकैः आक्रमणं कृतम्, यस्य परिणामेण एकस्य स्थानीयस्य व्यक्तिस्य मृत्युः अभवत्, अन्ये चत्वारः घातिताः च अभवन्

सम्प्रति युक्रेनदेशात् कोऽपि प्रतिक्रिया नास्ति ।

युक्रेनदेशस्य राष्ट्रपतिः बहुराष्ट्रीयसैन्यउद्योगकम्पनीनां प्रमुखैः सह सहकार्यस्य विस्तारस्य विषये चर्चां करोति

सीसीटीवी न्यूज इत्यस्य अनुसारं अक्टोबर् २ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन सामाजिकमञ्चेषु स्थापितं यत् कीवनगरे आयोजिते द्वितीये अन्तर्राष्ट्रीयरक्षाउद्योगमञ्चे सः बहुराष्ट्रीयसैन्यउद्योगकम्पनीनां प्रमुखैः सह सहकार्यस्य विस्तारस्य विषये चर्चां कृतवान् यत् युक्रेनस्य रक्षाक्षमतां सुदृढीकरणस्य विषयः .

ज़ेलेन्स्की इत्यनेन उक्तं यत् युक्रेनस्य रक्षाउत्पादने महती वृद्धिः अभवत् तथा च अधुना अधिकवृद्धिं प्राप्तुं विदेशीयविशेषज्ञतायाः, आपूर्तिशृङ्खलानां, प्रौद्योगिक्याः च आवश्यकता वर्तते।

अस्मिन् कार्यक्रमे अनेकेभ्यः देशेभ्यः सैन्यउद्योगकम्पनीनां प्रायः ३०० प्रतिनिधिभिः भागः गृहीतः इति कथ्यते ।

यूएसएआईडी युक्रेनदेशाय एकबिलियन डॉलरात् अधिकं साहाय्यं प्रदाति

सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये अक्टोबर्-मासस्य द्वितीये दिने अमेरिकी-अन्तर्राष्ट्रीय-विकास-संस्थायाः प्रशासकः सामन्था-पावर-इत्यनेन युक्रेन-देशस्य कीव-नगरे पत्रकारसम्मेलने घोषितं यत् सा युक्रेन-देशाय एक-अर्ब-अमेरिकीय-डॉलर्-अधिकं सहायतां दास्यति इति

सा उक्तवती यत् यूएसएआईडी युक्रेनदेशस्य चिकित्सासंस्थानां समर्थनं करिष्यति तथा च युक्रेनस्य ऊर्जाक्षेत्रस्य पुनरुत्थानाय समर्थनं करिष्यति इति प्रतिज्ञां कृतवती।

दैनिक आर्थिक समाचार व्यापक सीसीटीवी समाचार, सन्दर्भ समाचार

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया