समाचारं

अवकाशदिनात् द्वौ दिवसौ पूर्वं ४०,००० तः अधिकाः पाठकाः नगरस्य पुस्तकालयं गतवन्तः

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य प्रथमे द्वितीये च दिनाङ्के ४४,००० तः अधिकाः पाठकाः बीजिंग-नगरस्य पुस्तकालये प्रविश्य पुस्तकानां भोज्यम् आनन्दितवन्तः । राजधानीपुस्तकालयस्य वारविक् सेतुस्थानम् अपि ९,००० तः अधिकानां पाठकानां स्वागतं कृतवान् ।
राष्ट्रदिवसस्य अवकाशकाले बीजिंगयुवादैनिकस्य एकः संवाददाता बीजिंगनगरस्य पुस्तकालयम् आगतः । सांस्कृतिकविनिमयक्षेत्रस्य सभागृहे लाङ्गफाङ्गस्य उच्चस्तरीयपिष्टशिल्पकौशलस्य चतुर्थपीढीयाः उत्तराधिकारी गाओ जिजे इत्यनेन ४० तः अधिकजनानाम् प्रेक्षकाणां समक्षं आटाशिल्पकौशलस्य जादू प्रदर्शिता अस्य अमूर्तसांस्कृतिकविरासतकौशलस्य आकर्षणं अनुभवितुं बालकाः हस्तगतानुभवं कुर्वन्तः व्याख्यानं सम्यक् श्रुतवन्तः। पार्श्वे स्थिते दाओहे हॉलमध्ये लेखकः डोङ्ग हेङ्गबो "समयस्य आदर्शस्य" झाङ्ग गुइमेइ इत्यस्य कथां युवानां पाठकैः सह साझां कृतवान् ।
बीजिंग-नगरस्य पुस्तकालयस्य तहखाने स्थिते प्रदर्शनीभवने "बेकिंग टाइम् फ्लोस् ईस्ट्: द स्टोरी आफ् चाइनीज-कॉफी" इति नवीनतया उद्घाटिता प्रदर्शनी ताजगीं जनयति यथा चीनदेशे प्रथमा कॉफीप्रदर्शनी वृत्तचित्रसूचनानाम् आधारेण योजनाकृता, तथैव प्रदर्शनी राजधानीपुस्तकालयेन एकत्रितानां नक्शानां बहुमूल्यदस्तावेजानां च संयोजनं करोति यथा "समुद्रस्य सचित्र अभिलेखाः" "गुआङ्गडोङ्गस्य सामान्य अभिलेखाः" च, coffee·world, coffee·china इत्यस्य माध्यमेन , coffee·plants, कुलतः पञ्च यूनिट् सन्ति, coffee·beijing तथा coffee·tasting, ये कॉफीयाः इतिहासं संस्कृतिं च कथयन्ति, इतिहासे प्रसिद्धानां कैफे-स्थलानां दृश्यानि पुनः स्थापयन्ति, चीनदेशस्य कॉफी-कथा च प्रेक्षकाणां कृते पारं गन्तुं ददति कालस्य दीर्घा नदी । प्रदर्शन्यां आगन्तुकाः फूत्कारयुक्तस्य सिलिण्डरस्य माध्यमेन विभिन्नेषु भर्जनतापमानेषु काफीबीजस्य गन्धे निमग्नाः भवितुम् अर्हन्ति । प्रेक्षकाणां कृते भिन्न-भिन्न-स्वाद-कफी-सज्जीकरणं कुर्वन्तः बरिस्ताः अपि सन्ति ।
अवगम्यते यत् बीजिंग-नगरस्य पुस्तकालयस्य अतिरिक्तं राष्ट्रियदिवसस्य अवकाशकाले राजधानीपुस्तकालयेन पाठकैः सह नूतनचीनस्य ७५ तमे वर्षगांठस्य उत्सवस्य कृते प्रायः ९० क्रियाकलापानाम् चतुर्णां श्रृङ्खलानां सावधानीपूर्वकं योजना कृता क्रियाकलापाः व्याख्यानानि, प्रदर्शनीः, संगीतसङ्गीतं, अमूर्तसांस्कृतिकविरासतां, कथासाझेदारी, विसर्जनानुभवाः, बालनाट्यगृहाणि इत्यादीनां रूपं गृह्णन्ति, तथा च सर्वेषां युगानां रुचिनां च उत्साहीनां आवश्यकतानां पूर्तये ऑनलाइन-अफलाइन-लिङ्केज-पद्धतीनां उपयोगं कुर्वन्ति
रङ्गिणः क्रियाकलापाः बहूनां पाठकान् आकर्षितवन्तः, बीजिंग-नगरस्य पुस्तकालयः अक्टोबर्-मासस्य प्रथमे दिने प्रायः २०,००० पाठकाः, अक्टोबर्-मासस्य २ दिनाङ्के २४,५०० पाठकाः, तथा च द्वयोः दिवसयोः कुलम् ४४,००० तः अधिकाः पाठकाः प्राप्तवन्तः अक्टोबर् १ दिनाङ्के अक्टोबर् २ दिनाङ्के ४,०३९ पाठकाः, दिवसद्वये च कुलम् ९,१९४ पाठकाः । पुस्तकऋणस्य दृष्ट्या नगरपुस्तकालयेन अक्टोबर्-मासस्य प्रथमे दिने ३०६९ पुस्तकानि, अक्टोबर्-मासस्य प्रथमदिनाङ्के राजधानीपुस्तकालयेन ३,६६१ पुस्तकानि ऋणानि गृहीताः ।
प्रतिवेदन/प्रतिक्रिया