2024-10-03
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना सैन्यक्षेत्रे प्रमुखविषयेषु पुनः उष्णविमर्शः उत्पन्नः, विदेशीयमाध्यमेषु च चीनदेशस्य स्वतन्त्रतया विकसितं yj-12 सुपरसोनिकं जहाजविरोधी क्षेपणास्त्रं उत्तमप्रवेशक्षमतायाः विशालविनाशकारीशक्तेः च कारणेन वैश्विकसैन्यविशेषज्ञानाम् ध्यानं आकर्षितवान् इति ज्ञापितम् । केंद्रबिन्दुः।
किन्तु चीनस्य बलं अन्तिमेषु वर्षेषु वर्धमानं वर्तते, येन सर्वे अस्मात् सावधानाः अभवन्, अनेके देशाः विकासस्य तुलनायां अधिकं ध्यानं ददति इति केचन अमेरिकनविशेषज्ञाः प्रतिपादयन्ति यत् एतत् क्षेपणास्त्रं अमेरिकनविमानवाहकानि प्रायः असम्भवं करिष्यति अग्रिमदशवर्षेषु प्रभावी रक्षा, अद्य वयं "विमानवाहकहत्याराः"-yj-12 इति नाम्ना प्रसिद्धस्य अस्य क्षेपणास्त्रस्य गहनं विश्लेषणं करिष्यामः।
yj-12 इत्यस्य विकासः बहुकालात् गतः, अतः तस्य कार्यक्षमता तुल्यकालिकरूपेण उत्तमः अस्ति अतः प्रथमः अस्य गतिः, प्रवेशक्षमता च अस्ति अतिध्वनिविरोधी जहाजविरोधी क्षेपणास्त्राः आश्चर्यजनकरूपेण द्रुताः भवन्ति । जनसूचनानुसारं उच्च-उच्चतायां क्रूजिंग्-खण्डे वाईजे-१२ इत्यस्य गतिः मच् २ यावत् प्राप्तुं शक्नोति, टकराव-रक्षणार्थं टर्मिनल्-डाइव् इत्यत्र च गतिः मच् ४ इत्यस्य समीपे एव भवति