समाचारं

प्रथमः गुइझोउ “विलेज सुपरलीग” तथा “बेल्ट् एण्ड् रोड्” अन्तर्राष्ट्रीयमैत्रीप्रतियोगिता आरभ्यते

2024-10-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, रोङ्गजियाङ्ग, गुइझोउ, अक्टोबर् १ (रिपोर्टरः युआन चाओ) यथा यथा मलेशिया-फुटबॉल-दलस्य चीनीय-चोङ्गकिंग-फुटबॉल-दलस्य च मैत्रीपूर्णः मेलः आरब्धः, तथैव प्रथमः गुइझोउ "ग्रामसुपरलीगः" "बेल्ट् एण्ड् रोड्" अन्तर्राष्ट्रीयमैत्रीक्रीडा च गुइझोउ च -गुआङ्गडोङ्ग, हाङ्गकाङ्ग तथा मकाओ विश्वविद्यालयः बे एरिया "विलेज सुपर लीग" फुटबॉल मैत्रीक्रीडा आधिकारिकतया प्रथमदिनस्य सायं प्रारब्धः।
राष्ट्रियदिवसस्य अवकाशस्य सङ्गमेन "ग्रामसुपरमार्केट्" इत्यनेन गुइझोउ-प्रान्तस्य रोङ्गजियाङ्ग-मण्डलं प्रति बहवः पर्यटकाः आकर्षिताः । चेङ्गडु-नगरस्य पर्यटकः ली जिंग्हुई तस्याः मित्रैः सह "अनुसरणं क्रीडाकार्यक्रमाः" इति यात्रापद्धतिं चिनोति स्म । "विलेज सुपरलीगस्य लोकप्रियतायाः कारणात् मम फुटबॉल-क्रीडायाः अनुरागः पूर्णतया प्रज्वलितः अस्ति।" also experienced the charm and deliciousness of guizhou's national culture स्वादिष्टं भोजनं, सर्वे नायकाः भवन्ति यदा ते "ग्रामचाओ" आगच्छन्ति।
अक्टोबर्-मासस्य प्रथमदिनाङ्के सायं मलेशिया-देशस्य फुटबॉल-दलेन, चोङ्गकिङ्ग्-फुटबॉल-दलेन च गुइझोउ-“विलेज्-सुपर-लीग्”-फुटबॉल-क्रीडाङ्गणे चर्चा अभवत् । फोटो wei guijin द्वारा
पर्वतानाम् समुद्राणां च पारं मलेशियादेशस्य खिलाडी हुआङ्ग जियाक्सिङ्ग् तस्य सङ्गणकस्य सहचराः च "ग्रामसुपरलीग्" इति क्रीडायां आगतवन्तः । ऑनलाइन-वीडियोषु "ग्रामसुपरलीग्" इति दर्शनात् आरभ्य वास्तवतः गुइझोउ "ग्रामसुपरलीग्" इत्यत्र क्रीडितुं आगन्तुं यावत्, हुआङ्ग जियाक्सिङ्ग् इत्यनेन अस्य फुटबॉलयात्रायाः वर्णनार्थं "आश्चर्यस्य" उपयोगः कृतः हुआङ्ग जियाक्सिङ्ग् अवदत् यत् - "एकस्मिन् काउण्टी इत्यस्मिन् एतावन्तः जनाः सन्ति ये फुटबॉल-क्रीडां प्रेम्णा पश्यन्ति। यदा अहम् अस्मिन् हरितक्षेत्रे धावति तदा अहं सर्वदा अनुरागेण परिपूर्णः अस्मि। पार्श्वे १०,००० तः अधिकानां प्रेक्षकाणां जयजयकारः, जयजयकारः च मां अधिकं स्कोरं कर्तुं प्रोत्साहयिष्यति लक्षानि।"
एतत् द्वितीयवारं यत् चोङ्गकिङ्ग्-फुटबॉल-दलस्य चेन् लाङ्ग् "विलेज् सुपरलीग्"-क्रीडायां क्रीडितुं आगतः । चेन् लाङ्गः पत्रकारैः सह अवदत् यत् २०२४ तमे वर्षे गुइझोउ "विलेज् सुपरलीग्" अधिकं अन्तर्राष्ट्रीयं भविष्यति, "न केवलं रोङ्गजियाङ्ग-जनानाम् अभिव्यक्तिं कर्तुं मञ्चं प्रदास्यति, अपितु अनेकेषां चीनीय-फुटबॉल-उत्साहिनां कृते अन्तर्राष्ट्रीय-विनिमय-मञ्चं प्रदास्यति" इति
राष्ट्रियदिवसस्य समये गुइझोउ-नगरस्य "ग्राम-सुपरमार्केट्" इत्यनेन पर्यटकानां कृते "चेक-इन"-अनुभवाय च बहवः परियोजनाः स्थापिताः सन्ति । रोङ्गजियाङ्ग-मण्डलस्य "डोङ्ग-गीतं" तथा मियाओ-लुशेङ्ग-नृत्यस्य आनन्दं ग्रहीतुं, गुइझोउ-नगरस्य अमूर्त-सांस्कृतिकविरासतां अनुभवितुं च अतिरिक्तं पर्यटकाः सङ्गीतस्य सह गायितुं, नृत्यं कर्तुं, फुटबॉल-क्रीडायाः आनयितस्य सुखस्य आनन्दं च आनन्दयितुं च शक्नुवन्ति चोङ्गकिङ्ग्-नगरस्य पर्यटकः झाङ्ग-फूः स्मितं कृत्वा अवदत्- "विलेज-सुपर-लीग्-क्रीडायां भवन्तः फुटबॉल-क्रीडां जानन्ति वा न वा इति महत्त्वं नास्ति । केवलं घटनास्थले जनानां सह क्रीडन्तु । तथापि मजा अस्ति!
अक्टोबर्-मासस्य प्रथमदिनाङ्के सायं मलेशिया-देशस्य फुटबॉल-दलेन चोङ्गकिङ्ग्-फुटबॉल-दलेन च गुइझोउ-"विलेज्-सुपर-लीग्"-फुटबॉल-क्रीडाङ्गणे आदान-प्रदानं कृतम् । फोटो wei guijin द्वारा
प्रथमः गुइझोउ “ग्रामसुपरलीगः” “बेल्ट् एण्ड् रोड्” अन्तर्राष्ट्रीयमैत्रीक्रीडा तथा गुइझोउ-गुआङ्गडोङ्ग-हाङ्गकाङ्ग-मकाओ ग्रेटरबे एरिया “ग्रामसुपरलीग” फुटबॉलमैत्रीमेलनं तान् जनान् आमन्त्रयितुं योजना अस्ति ये फुटबॉलं चीनीयसंस्कृतिं च प्रेम्णा पश्यन्ति तथा च सह -क्रीडासुखं साझां कर्तुं “बेल्ट् एण्ड् रोड्” देशानाम् निर्माणं कृत्वा उत्तमसंस्कृतेः साझेदारी। तस्मिन् एव काले रोङ्गजियाङ्ग-ग्रामस्य दलाः जातीय-चीयरलीडिंग्-दलानि च फुटबॉल-सांस्कृतिक-आदान-प्रदानार्थं बहिः गमिष्यन्ति, यत्र चीन-देशस्य जीवन्तं वाष्पयुक्तं च ग्राम्यक्षेत्रं दर्शयिष्यन्ति |. (उपरि)
प्रतिवेदन/प्रतिक्रिया