समाचारं

जियाङ्गक्सी प्रान्तीयदलसमितेः सचिवः राष्ट्रियदिवसस्य अवकाशकाले शोधं कृत्वा विदेशीयपर्यटकानाम् मेट्रोयानं गच्छन् तेषां अनुभवस्य विषये पृष्टवान्

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

wechat सार्वजनिकखाते "jiangxi release" इत्यस्य अनुसारं, अक्टोबर् 2 दिनाङ्के, jiangxi प्रान्तीयदलसमितेः सचिवः yin hong अवकाशव्यापारस्य उपभोक्तृबाजारस्य च स्थितिः च अन्वेष्टुं nanchang मध्ये आसीत् सः उपभोगस्य प्रवर्धनस्य विषये महासचिवस्य शी जिनपिङ्गस्य महत्त्वपूर्णस्य प्रदर्शनस्य सम्यक् अध्ययनस्य कार्यान्वयनस्य च आवश्यकतायाः उपरि बलं दत्तवान्, उपभोगस्य आपूर्तिं नवीनतां कर्तुं, उपभोगक्षमतां सक्रियं कर्तुं, अधिकान् जनान् एकत्रयितुं, व्यावसायिक उपभोगस्य सुधारं विस्तारं च प्रवर्धयितुं बहुविधाः उपायाः करणीयाः, येन सुनिश्चितं भवति यत् जनसमूहः अस्ति राष्ट्रदिवसस्य शुभकामना शान्तिपूर्णा च अवकाशः।

अस्मिन् लेखे चित्राणि सर्वाणि "jiangxi news" इत्यस्मात् सन्ति।

पेपर (www.thepaper.cn) इत्यनेन अवलोकितं यत् अस्मिन् सर्वेक्षणे जियाङ्गक्सी प्रान्तीयदलसमितेः सचिवः यिन हाङ्गः मेट्रोस्थानकं प्रविश्य मेट्रोयानं स्वीकृत्य नागरिकैः पर्यटकैः च सह संवादं कृतवान्

समाचारानुसारं नान्चाङ्ग-मेट्रो-भवनस्थानकं मेट्रो-रेखा-१, रेखा-२ च इत्येतयोः आदान-प्रदान-स्थानकम् अस्ति, यत्र व्यापाराः एकत्रिताः भवन्ति, जनाः च तीव्ररूपेण प्रवाहिताः भवन्ति । यिन हाङ्गः मेट्रो·अपडेट् तिआण्डी वाणिज्यिकमण्डलस्य विशेषताक्षेत्रीयवितरणस्य निरीक्षणार्थं, व्यापारिणां व्यावसायिकस्वरूपं अवगन्तुं, मण्डलं नूतनानां उपभोगप्रवृत्तीनां नवीनमागधानां च ग्रहणार्थं प्रोत्साहयितुं, विभेदितानां लक्षणीयविकासस्थापनस्य च पहिचानाय, ततः परं च मेट्रोस्थानके प्रविष्टवान् उपभोगदृश्यानि, उष्णउपभोगवातावरणं च विकसितुं नानचाङ्गमेट्रो-नगरस्य आर्थिकविकासं त्वरितुं च।

मेट्रोभवनस्थानके यिन् हाङ्गः नागरिकैः पर्यटकैः च सह मिलित्वा टर्नस्टाइलं गत्वा मेट्रोरेखां १ गृहीत्वा बायीमण्डपं प्रति गतः । अवकाशदिनेषु यात्रिकाणां प्रवाहस्य चरमसमये मेट्रोयानानि जनसङ्ख्यायुक्तानि आसन् । यिन हाङ्गः यात्रिकैः सह सौहार्दपूर्णं संवादं कृतवान्, अन्यस्थानात् चाङ्गचुन्-नगरम् आगच्छन्तः पर्यटकानाम् अनुभवस्य विषये पृष्टवान्, अवकाशदिनेषु मेट्रोयानस्य परिवहनसङ्गठनस्य, यात्रासुरक्षायाः च निरीक्षणं कृतवान्

सः मेट्रोमार्गः नगरस्य मुख्यधमनी, जनानां यात्रायाः मुख्यः सार्वजनिकयानः च इति बोधितवान् । अस्माभिः सदैव सुरक्षां सुरक्षां च प्रथमस्थाने स्थापयितव्यं, अवकाशदिनेषु यात्रिकाणां प्रवाहस्य आयोजनार्थं सर्वोत्तमं कर्तव्यं, मेट्रोसञ्चालनस्य सेवाप्रबन्धनस्य च गुणवत्तायां स्तरे च निरन्तरं सुधारः करणीयः, तथा च प्रभावीरूपेण सामान्यजनस्य कृते सुरक्षितं, अधिकं सुविधाजनकं, सुखदं च यात्रावातावरणं प्रदातव्यम्।

बायी हॉल स्टेशनतः निर्गत्य यिन हाङ्गः स्नैक् बारस्य परिचालनस्थितेः निरीक्षणार्थं झोङ्गशान् रोड् तियानहोङ्ग शॉपिङ्ग् मॉल् इत्यत्र गतः, तथा च शूकरमांसम्, शाकानि, फलानि इत्यादीनां प्रमुखदैनिकानाम् आवश्यकतानां आपूर्तिं मूल्यं च ज्ञातुं सुपरमार्केट् मध्ये गतः