2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य २ दिनाङ्के डब्ल्यूटीटी-चाइना-ग्राण्ड्-स्लैम्-पुरुष-युगल-१/८-अन्तिम-क्रीडायां चीनीय-संयोजनं वाङ्ग-चुकिन्/लिआङ्ग-जिंग्कुन्-इत्येतत् प्रतिद्वन्द्वीन् पराजयित्वा शीर्ष-८ मध्ये प्रविष्टवान्
क्रीडायाः अनन्तरं साक्षात्कारे,वाङ्ग चुकिन् एकलपराजयस्य प्रतिक्रियां दत्तवान् यत्, "मम तकनीकीपक्षेषु तस्य निश्चितः प्रभावः अभवत् । युगलक्रीडायाः माध्यमेन उत्तमं क्रीडास्थितिं पुनः प्राप्तुं आशासे।"
२०२४wtt विश्व टेबलटेनिस् फेडरेशन चाइना ग्राण्डस्लैम् इत्यस्य पुरुषाणां एकलक्रीडायाः द्वितीयपरिक्रमे यत् अक्टोबर् १ दिनाङ्के सायं समाप्तम् अभवत्, तस्मिन् शीर्षबीजः चीनीयः खिलाडी वाङ्ग चुकिन् १:३ (११-१३, ११-९, ८) इति स्कोरेन पराजितः अभवत् । ६-११, ७-११) डेन्मार्कस्य लिण्डे इत्यनेन सह पराजितः भूत्वा शीर्ष ३२ मध्ये स्थगितवान्, यत् अस्याः स्पर्धायाः आरम्भात् सर्वाधिकं दुःखम् आसीत् ।
वाङ्ग चुकिन् क्रीडायां अस्ति। wtt world table tennis federation इत्यस्य सौजन्येन चित्रम्
विश्वे ५० तमे स्थाने स्थितः लिण्डे इत्यनेन पूर्वं अन्तर्राष्ट्रीयटेबलटेनिस्-जगति डब्ल्यूटीटी-निम्नस्तरीय-स्पर्धायां विजयः प्राप्तः, परन्तु समग्रतया तस्य विशेषतया उत्कृष्टप्रदर्शनस्य अभावः आसीत् परन्तु पुरुषाणां एकलक्रीडायां सम्प्रति विश्वे प्रथमस्थाने स्थितस्य वाङ्ग चुकिन् इत्यस्य सम्मुखीभूय लिण्डे अत्यन्तं उत्साहेन क्रीडति स्म, यदा तु वाङ्ग चुकिन् प्रतिद्वन्द्वस्य लयस्य मध्ये पतितः । वाङ्ग चुकिन् इत्यनेन क्षयः विपर्ययितुं प्रयत्नः कृतः, परन्तु सः क्षीणः अभवत्, अन्ततः सः पराजितः अभवत् । अस्याः स्पर्धायाः पुरुष-एकल-क्रीडायां शीर्ष-बीजत्वेन वाङ्ग-चुकिन् पुरुष-एकल-क्रीडायाः द्वितीय-परिक्रमे निर्वाचितः अभवत्, यत् निःसंदेहं आश्चर्यजनकम् आसीत्
लिण्डे इत्यनेन मेलनोत्तरसाक्षात्कारे उक्तं यत् अहं अस्मिन् क्रीडने गतिं मन्दं कृतवान् यदि वयं द्रुतगतिना क्रीडां क्रीडामः तर्हि वाङ्ग चुकिन् सर्वोत्तमः खिलाडी अस्ति सः काश्चन त्रुटयः कृतवान्, सर्वोत्तमरूपेण च प्रदर्शनं न कृतवान्।
वाङ्ग चुकिन्, डेनिशक्रीडकः लिण्डे (वामभागे) च क्रीडायाः अनन्तरं हस्तं दत्तवन्तौ । wtt world table tennis federation इत्यस्य सौजन्येन चित्रम्
पेरिस-ओलम्पिक-क्रीडायां पुरुषाणां एकल-परिक्रमे ३२-परिक्रमे स्वीडेन्-देशस्य मोरेगार्ड्-क्लबस्य विरुद्धं व्यथित-हारस्य अनन्तरं वाङ्ग-चुकिन्-इत्यस्य प्रमुखायां अन्तर्राष्ट्रीय-स्पर्धायां द्वितीया हारः अस्ति
स्रोतः : चीन न्यूज नेटवर्क @wtt विश्व टेबल टेनिस फेडरेशन, सिन्हुआ न्यूज एजेन्सी, चीन युवा दैनिक इत्यादिभ्यः संकलितम्।