समाचारं

ली युएहोङ्गः "सद्गुणं द्रष्टुं शूटिंग्" इत्यस्य पृष्ठतः दृढता परिश्रमः च अस्ति |

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

03:54

यदा सः पेरिस्-ओलम्पिक-क्रीडायां विजयं प्राप्तवान् तदा ली युएहोङ्गस्य "शूट् टु सी वर्च्" इति वाक्येन स्वर्णपदकस्य पृष्ठतः सफलतायाः रहस्यं प्रकाशितम् । किन्तु कथं एतावता सहजतया एतानि चत्वारि शब्दानि सिद्ध्येयुः। राष्ट्रियदिवसस्य अवकाशकाले पुनः एकवारं ली युएहोङ्ग् इत्यनेन सह वार्तालापः अभवत् ।

दशवर्षपूर्वं यदा ली युएहोङ्गः अद्यापि शूटिंग्-जगति स्वस्य चिह्नं न कृतवान् तदा तस्य शुद्धप्रेम, शूटिंग्-विषये दृढविश्वासः च पूर्वमेव तस्य अग्रे गमनस्य प्रेरणास्रोतः जातः आसीत् प्रारम्भिकजिज्ञासायाश्च शूटिंग्-विषये रुचिः च आरभ्य व्यावसायिकप्रशिक्षणं प्राप्तुं जिनान-क्रीडाविद्यालयस्य शूटिंग्-दले प्रवेशः यावत् ली युएहोङ्गस्य प्रत्येकं पदे अत्यन्तं ठोसम् अभवत् सः जानाति यत् शूटिंग् न केवलं तकनीकस्य परीक्षा, अपितु मानसिकतायाः, अनुभवस्य, इच्छाशक्तिस्य च व्यापकं आव्हानं भवति।

एतेषु दशवर्षेषु ली युएहोङ्गः असंख्यचुनौत्यं, कष्टानि च अनुभवितवान् । प्रमुखानां स्वदेशीयविदेशीयस्पर्धानां अनुभवात् आरभ्य ओलम्पिकक्रीडायां तीव्रप्रतियोगितायाः यावत् सः सर्वदा शान्तं मनः उत्तमं प्रदर्शनं च धारयति २०१० तमे वर्षे ग्वाङ्गझौ एशियाईक्रीडायां केवलं २१ वर्षीयः ली युएहोङ्गः पुरुषाणां २५ मीटर् पिस्तौल-रैपिड् फायर-दले व्यक्तिगत-स्पर्धासु च स्वस्य उत्कृष्ट-प्रदर्शनेन स्वर्णपदकद्वयं प्राप्तवान्, येन स्वस्य असाधारणं सामर्थ्यं क्षमता च दर्शिता ततः परं सः बहुवारं विश्वस्पर्धानां मञ्चे स्थित्वा क्रमेण पदकैः स्वकीयं आख्यायिकां लिखितवान् ।

परन्तु ली युएहोङ्गस्य शूटिंग्-यात्रा सुचारु-नौकायानं नासीत् । अनुभवी दिग्गजः इति नाम्ना सः चोटः, वयः इत्यादीनां बहुविधदबावानां सामनां करोति । परन्तु एतानि एव आव्हानानि तस्य शूटिंग्-प्रेमं, अनुसरणं च सुदृढां कृतवन्तः ।

ली युएहोङ्गः कदापि विजयस्य इच्छां न त्यक्तवान्, सर्वदा स्वस्य आव्हानं, पारमार्थिकतां च निर्वाहयति। पेरिस्-ओलम्पिक-क्रीडायां स्वस्य उत्कृष्ट-प्रदर्शनेन, दृढतायाः च सह सः अन्ततः ओलम्पिक-स्वर्णपदकानां स्वप्नं साकारं कृत्वा चीनीय-शूटिंग्-दलस्य कृते अस्मिन् स्पर्धायां प्रथमं ओलम्पिक-स्वर्णपदकं प्राप्तवान्

दशवर्षेभ्यः परिश्रमस्य अनन्तरं ली युएहोङ्गः स्वेदेन परिश्रमेण च स्वस्य वैभवं निर्मितवान् तस्य कथा अस्मान् वदति यत् भवन्तः कस्मिन् अपि क्षेत्रे न सन्ति, यावत् भवतः स्वप्नाः, दृढाः विश्वासाः, आत्मनः आव्हानं कर्तुं साहसं च भवति। त्वं स्वस्य महिमा सृजितुं शक्नोषि।

ली युएहोङ्गस्य उपलब्धयः न केवलं तस्य व्यक्तिगतप्रयत्नस्य सर्वोत्तमः पुरस्कारः, अपितु चीनस्य शूटिंग्-उद्योगस्य प्रबल-विकासाय अपि एकः सशक्तः प्रवर्धनः अस्ति । आगामिदिनेषु अस्माकं विश्वासस्य कारणं वर्तते यत् सः चीनीयशूटिंग्-दले योगदानं निरन्तरं करिष्यति, चीनीय-शूटिंग्-विषये अधिकानि पौराणिक-कथाः च लिखति |.

रिपोर्टर: होउ चाओ संपादक: याओ झेंग प्रूफरीडर: यांग हेफांग संपादक: जू चाओ प्रूफरीडर: तांग क्यूई

प्रतिवेदन/प्रतिक्रिया