समाचारं

"breaking good guys" इति चलच्चित्रम्: लघुजनानाम् उपरि ध्यानं दत्त्वा बृहत्समयं पश्यन्तु丨२०२४ तमस्य वर्षस्य राष्ट्रियदिवसस्य चलच्चित्रस्य कार्यक्रमे ध्यानं दत्तव्यम्

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिचुआन् ऑनलाइन संवाददाता चेन युंगे

राष्ट्रियदिवसस्य चलच्चित्रस्य "हैलो बीजिंग" विभागस्य "माय होमलैण्ड् एण्ड् मी" इत्यस्य फीचरफिल्मस्य उत्तरकथारूपेण तथा "माय होमटाउन एण्ड् मी" इत्यस्य "बीजिंग गुड पीपुल्" विभागस्य च, अस्य पर्यवेक्षणं निङ्ग हाओ इत्यनेन क्रियते, सह निर्देशितं च xu lei "द हॉट गाय" इति चलच्चित्रं "झाङ्ग बीजिंग" इत्यस्य कथां राष्ट्रियदर्शकानां सम्मुखं अधिकपूर्णरीत्या प्रस्तुतं करोति । तेषु "राष्ट्रीयमामा" गे यू इत्यस्य पुनरागमनं, तथैव ली ज़ुएकिन्, वू लेई, जिया बिङ्ग इत्यादीनां भावुकप्रदर्शनं चलच्चित्रस्य अद्वितीयस्य राष्ट्रियदिवसस्य विमोचनस्य परिवारानुकूलस्वभावं अधिकं प्रदर्शयति

फोटो "breaking good guys" इति चलच्चित्रस्य पोस्टरस्य सौजन्येन

अधिकांशदर्शकाः "झाङ्ग बीजिंग" इत्यस्य पर्दाप्रतिबिम्बेन परिचिताः सन्ति, यः टैक्सीचालकः नगरीयवातावरणेन परिपूर्णः अस्ति, विशिष्टं व्यक्तित्वं च अस्ति । २०१९ तमे वर्षे "माय होमटाउन एण्ड् मी" इत्यस्मात् आरभ्य २०२० तमे वर्षे "माय होमटाउन एण्ड् मी" इत्यस्मै गे यू इत्यनेन अभिनीतः "झाङ्ग बीजिंग" इत्यनेन स्वस्य अद्वितीयैः बीजिंग-लक्षणैः, हास्येन च उत्साहेन च प्रेक्षकाणां मनसि गहनं प्रभावं त्यक्तम् अस्ति "द गुड गाय" इत्यस्मिन् "झाङ्ग बीजिंग" जीवने विविधकठिनतानां कारणेन आक्रोशेन परिपूर्णः अस्ति, यदृच्छया सः एकेन राहगीरेण गृहीतस्य भिडियोस्य कारणेन अकस्मात् लोकप्रियः अभवत्, अन्तर्जालस्य प्रसिद्धः "अधिकारसंरक्षणभ्राता" च अभवत् आकस्मिकं ध्यानं यशः सौभाग्यस्य च स्वादं अनुभवितुं शक्नोति स्म, परन्तु तदनन्तरं यत् अमूर्तता, उत्थान-अवस्था च तत् यथार्थसुखस्य मूल्यस्य च चिन्तनं कृतवान्

चलचित्रनिर्देशकः निङ्ग हाओ इत्यनेन पूर्वं साक्षात्कारे उक्तं यत्, "चलच्चित्रं मम परितः लघुकथाः, प्रियजनाः च कथयति, यत् मया पूर्वं निर्मितानाम् बृहत्-कथा-चलच्चित्रेभ्यः किञ्चित् भिन्नम् अस्ति जीवनस्य हास्यं चुपचापं कथयितुं एकः सृजनात्मकः विचारः अस्ति यस्य आशा निङ्ग हाओ इत्यनेन सर्वदा एव कृता । अस्मिन् युगे प्रत्येकस्मिन् नगरे भिन्नाः जनाः सन्ति इति सः मन्यते । यदा सर्वे परस्परं मिलित्वा स्वीकुर्वन्ति तदा जीवनं यथा भवति तत् भवति । "सामान्यजनानाम् कथाः आकर्षकाः सन्ति, बृहत्समये च समाविष्टाः भवितुम् अर्हन्ति। लघुपात्राणां माध्यमेन जनानां यथार्थभावनाः पुनः स्थापयितुं चलच्चित्रं आशास्ति।"

अस्मिन् वर्षे राष्ट्रियदिवसस्य कार्यक्रमे कतिपयेषु हास्यचलच्चित्रेषु अन्यतमः इति नाम्ना "ब्रेकिंग गुड् गाइज" न केवलं लघुपुरुषस्य "झाङ्ग बीजिंग" इत्यस्य आनन्दं दुःखं च दर्शयति, अपितु सामान्यजनानाम् सुखदसुन्दरजीवनस्य आकांक्षां कारणानि च व्यक्तं करोति अस्य कृते तस्य कथायाः माध्यमेन। तत्सह, चल-अन्तर्जाल-युगस्य विविधाः समस्याः अपि अस्मिन् चलच्चित्रे प्रकाशिताः सन्ति, यथा अन्तर्जालस्य त्वरितता, अविवेकी च, आभासीजगतः नैतिकसीमाः, कानूनी उत्तरदायित्वं च इत्यादयः हास्य-अश्रु-वातावरणे वर्तमान-उष्ण-सामाजिक-विषयेषु विस्तारं करोति, प्रेक्षकाणां प्रति उष्ण-अधोस्वर-प्रतिक्रिया च ददाति ।

समग्रतया "द गुड् गायस्" इति हास्य-ब्लॉकबस्टर-चलच्चित्रं हसितम् अश्रुपातं च कृत्वा बीजिंग-स्वादेन परिपूर्णम् अस्ति । समग्रदेशेन आचरितस्य अस्मिन् अवकाशे वयं मिलित्वा नाट्यगृहे गत्वा "झाङ्ग बीजिंग" इत्यस्य आतिशबाजीं अनुभवामः।

प्रतिवेदन/प्रतिक्रिया