समाचारं

राष्ट्रियदिवसस्य अवकाशकाले क्षियाङ्गशान् उद्यानं नूतनं सांस्कृतिकं अवकाशस्थानं च योजयति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"उद्यानेषु मण्डपाः अपि तुल्यकालिकरूपेण सामान्यदृश्यानि सन्ति। तेषां उपयोगेन दृश्यस्थानानि द्रष्टुं सर्वेषां विश्रामार्थं च शक्यन्ते। अधुना वयं अस्य मण्डपस्य आकारं कटयिष्यामः..." राष्ट्रदिवसस्य अवकाशस्य द्वितीयदिने मया दृष्टं यत् xin zhai क्षियाङ्गशान उद्याने एकाग्रतां कृतवान् हॉलमध्ये कागद-कटित-कलाकारः श्री तान जुन्जुः सहभागिनः नागरिकान् पर्यटकान् च कागद-कटन-क्रियाकलापानाम् अनुभवाय नेतृत्वं कुर्वन् अस्ति उद्भवन्तं गिरिजलमण्डपपत्रैः सजीवैः | एतत् अपि प्रथमः सांस्कृतिकः अन्तरक्रियाशीलः कार्यक्रमः अस्ति यः उद्यानेन राष्ट्रियदिवसात् पूर्वं जियान्सिन्झाई-दृश्यक्षेत्रस्य उन्नयनं कृत्वा सांस्कृतिकविश्रामस्थानरूपेण परिणमयितुं शक्यते

jianxinzhai क्षियाङ्गशान उद्यानस्य उत्तरद्वारे स्पेक्टेकल् लेक दर्शनीयक्षेत्रस्य उपरि स्थितम् अस्ति, यत् पार्के जियांग्नान् उद्यानस्य वास्तुशैल्या सह एकमात्रं प्राङ्गणस्य दर्शनीयस्थलम् अस्ति तथा जियाकिंग-काले नवीनीकरणं कृतम् अस्ति .विन्यासः संकुचितः, उत्तमः, चतुरः च अस्ति । इयं जियान्सिन्झाई सांस्कृतिक अवकाशस्थानस्य नवीकरणपरियोजना नगरपालिकापार्कप्रबन्धनकेन्द्रस्य समर्थनेन एकस्य निष्क्रियप्राचीनप्राङ्गणस्य नवीनीकरणं उन्नयनं च अस्ति नवीनीकरणक्षेत्रं २८० वर्गमीटर् अधिकं भवति, येन दर्शनीयस्थलानां पूर्णप्रयोगः प्रवर्तते उद्याने पर्यटनस्य अनुभवं वर्धयितुं नागरिकानां सेवां कर्तुं च।

jianxinzhai सांस्कृतिक अवकाशस्थानस्य नवीनीकरणस्य सुधारस्य च अनन्तरं प्राङ्गणे भवनानि तर्कसंगतरूपेण व्यवस्थापिताः उपयुज्यन्ते च, तथा च "प्रकाशस्य एकः तरङ्गः हृदयं पश्यति" jianxinzhai ऐतिहासिकं सांस्कृतिकं च प्रदर्शनं प्रदर्शनीस्थाने स्थापितं भवति जियान्सिन्झाई इत्यस्य इतिहासस्य संस्कृतिस्य च परिचयार्थं लाइफेन् मण्डपस्य उपरितनतलयोः ऐतिहासिकविकासः, वास्तुशिल्पविशेषताः इत्यादीनां परिचयः भवति, यत् मध्ये मुख्यभवनं जियान्सिन्झाई इत्यत्र चायस्य अवकाशस्य च क्षेत्रं स्थापितं भवति of tea; क्रियाकलापाः, व्याख्यानानि इत्यादयः अनुभवन्ति।

सांस्कृतिकविश्रामस्थानस्य नवीनीकरणेन जियान्सिन्झाई-नगरस्य अधिकांशः मुख्यभवनानि अपि बहिः जगतः कृते उद्घाटितानि सन्ति विशेषतः लाइफेन्-मण्डपः, यतः प्राङ्गणे जलस्य पार्श्वे उच्चस्थानम् अस्ति, तस्य उपयोगः प्रथमवारं कृतः अस्ति मण्डपम् आरुह्य बहिः पश्यन्तु एतादृशेषु दृश्येषु विहङ्गमदृश्यं दृश्यते। भविष्ये, उद्यानं जियान्क्सिन्झाई इत्यत्र अस्थायीप्रदर्शनानि "सूक्ष्मप्रदर्शनानि" च समये एव अद्यतनं करिष्यति, तथा च महत्त्वपूर्णनोड्स् इत्यत्र लोकसङ्गीतं, कलात्मकप्रदर्शनानि इत्यादीनां विविधसांस्कृतिकक्रियाकलापानाम् आयोजनार्थं मुक्तहॉल, बरामदा इत्यादीनां क्षेत्राणां उपयोगं करिष्यति

तदतिरिक्तं राष्ट्रियदिवसात् पूर्वं क्षियाङ्गशान उद्यानेन छतनिरीक्षणं कृत्वा ७ प्राचीनमण्डपेषु सड़मानं लूवरं प्रतिस्थापितं, यत्र बैसोङ्गमण्डपः, तायुनमण्डपः, लैइकुमण्डपः, डुओजिंगमण्डपः, लैङ्गफेङ्गमण्डपः, जियारीमण्डपः, लिउकीमण्डपः च सन्ति अलङ्कारः अन्ये च रक्षात्मकमरम्मताः, यस्य कुलमरम्मतक्षेत्रं २६० वर्गमीटर् अधिकं भवति । तस्मिन् एव काले परितः प्राचीनवृक्षाणां दोषपरिचयः मरम्मतं च, छंटाई, फलपतलाकरणं च इत्यादीनि कायाकल्पकार्यं क्रियते, तथा च गुलदाउदी, लेस्पेडेजा इत्यादीनां देशीभूमिआच्छादनवनस्पतयः पुनः रोपिताः भविष्यन्ति येन परिदृश्यवातावरणस्य व्यापकसुधारः क्रियते, प्रस्तुतं च क नागरिकानां पर्यटकानां च कृते अधिकं सुन्दरं शरदस्य परिदृश्यम्।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : दाई लिली

प्रक्रिया सम्पादक: u060

प्रतिवेदन/प्रतिक्रिया