स्वस्थः सुखी च भवितुं परिश्रमं कुर्वन्तु |
2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
dazhong.com प्रशिक्षु संवाददाता li fengshuo, संवाददाता yin xianping zaozhuang तः रिपोर्ट् कृतवान्
२९ सितम्बर् दिनाङ्के सूर्यः उज्ज्वलः आसीत्, शरदस्य वायुः च स्फूर्तिदायकः आसीत् । विद्यालयस्य सर्वे शिक्षकाः छात्राः च अस्य क्रीडायाः साक्षिणः भवितुं क्रीडाङ्गणे एकत्रिताः अभवन् । क्रीडासमागमस्य उद्देश्यं छात्राणां शारीरिकसुष्ठुता वर्धयितुं, सामूहिककार्यभावनायाः संवर्धनं कर्तुं, छात्राणां शैलीं जीवनशक्तिं च दर्शयितुं च अस्ति।
प्रातः ७:५६ वादने आधिकारिकतया क्रीडासमागमस्य आरम्भः अभवत् । भव्यराष्ट्रगीतेन सह पञ्चतारा रक्तध्वजः शनैः शनैः उत्थितः विद्यालयस्य शिक्षकाः छात्राः च मौनेन स्थित्वा राष्ट्रगीतं गायन्ति स्म दृश्यं गम्भीरं गम्भीरं च आसीत्। उद्घाटनसमारोहे ड्रैगन-सिंह-नृत्यः, माला-दलः, रज्जु-स्किपिंग्, रोलर-स्केटिङ्ग् इत्यादीनि रङ्गिणः चतुष्कोण-दलस्य प्रदर्शनानि अभवन् तदनन्तरं विद्यालयस्य नेतारः उत्साहपूर्णं उद्घाटनभाषणं कृतवन्तः, सर्वान् क्रीडकान् स्वस्य युद्धभावनाम् अग्रे सारयितुं, शैल्याः स्तरेन च स्पर्धां कर्तुं प्रोत्साहयन्, क्रीडायाः पूर्णसफलतायाः कामना च कृतवन्तः।
अस्मिन् क्रीडासमागमे स्प्रिन्ट्, दीर्घदूरधावनं, रिले-दौडं, दीर्घकूदं, उच्चकूदम् अन्ये पारम्परिकाः ट्रैक एण्ड् फील्ड् स्पर्धाः च सन्ति, तथैव रोचकाः रज्जु-स्किपिंग-स्पर्धाः अपि सन्ति क्रीडाक्षेत्रे क्रीडकाः ऊर्जया उच्चमनोबलेन च परिपूर्णाः सन्ति, "वेगतरं, उच्चतरं, बलिष्ठतरं, अधिकं एकीकृतं च" इति ओलम्पिकभावनाम् अग्रे वहन्ति तथा च "मैत्रीं प्रथमं, स्पर्धा द्वितीयं" इति उत्तमपरम्परायाः पालनम् कुर्वन्ति, युवानां अनुमतिं ददाति तथा च... क्षेत्रे विस्फोटयितुं जीवनशक्तिः, क्रीडाक्षेत्रे निरन्तरं रोमाञ्चं सृजति।
स्प्रिन्ट् स्पर्धायां क्रीडकाः तारतः बाणवत् धावन्ति स्म, पार्श्वतः जयजयकारः, जयजयकारः च आगच्छन्ति स्म, स्पर्धायाः वातावरणं चरमपर्यन्तं धक्कायन्ति स्म दीर्घदूरधावनस्पर्धायां क्रीडकाः दन्तं संकुचितवन्तः, अन्त्यपर्यन्तं च स्थिराः आसन्, स्वस्य दृढदैर्यं, युद्धभावना च दर्शयन्ति स्म रिले-दौडः दलानाम् मध्ये मौन-अवगमनस्य, सहकार्यस्य च परीक्षणं करोति, एकः लघुः लाठी विश्वासं, उत्तरदायित्वं च बोधयति, दलस्य सामर्थ्यं च सघनीकरणं करोति । दीर्घकूद-उच्चकूद-क्षेत्रे क्रीडकाः निरन्तरं स्वयमेव चुनौतीं ददति, स्वस्य लघुमुद्रायाः, ललितगतिभिः च नूतनानि अभिलेखानि स्थापयन्ति । रस्साकर्षणस्पर्धा, रज्जुच्छादनस्पर्धा च क्रीडासमागमं अधिकं रोचकं कृतवती, छात्राः च हास्यहास्ययोः मध्ये क्रीडायाः मजां आनन्दितवन्तः
सार्धदिनपर्यन्तं तीव्रस्पर्धायाः अनन्तरं क्रीडासमागमस्य सफलसमापनम् अभवत् । समापनसमारोहे विद्यालयेन विभिन्नेषु स्पर्धासु उत्कृष्टप्रदर्शनस्य क्रीडकानां प्रशंसा कृता, पदकानि प्रमाणपत्राणि च प्रदत्तानि।
अस्य शरदऋतुस्य ट्रैक-एण्ड्-फील्ड्-समागमस्य सफल-समारोहेन न केवलं छात्राणां परिसर-जीवनं समृद्धं जातम्, अपितु तेषां शारीरिक-सुष्ठुता, सामूहिक-कार्यक्षमता च वर्धिता |. मम विश्वासः अस्ति यत् आगामिषु दिनेषु डोङ्गु प्राथमिकविद्यालयस्य छात्राः अध्ययने जीवने च अधिका सफलतां प्राप्तुं शक्नुवन्ति, अधिकं चकाचौंधं च प्रकाशयितुं शक्नुवन्ति।