समाचारं

अमेरिकादेशः रूसी-युक्रेन-युद्धक्षेत्रस्य उपयोगेन १०० किलोमीटर्-अधिक-प्रहार-परिधि-युक्तस्य नूतन-बम्बस्य परीक्षणं कृतवान्

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

भविष्ये युक्रेनदेशस्य साहाय्यार्थं अमेरिकादेशेन प्रयुक्ताः jsow ग्लाइडिंग् बम्बाः एफ-१६ युद्धविमानैः वहन्ति

रूसी-कोम्सोमोलेट्-जालस्थले २६ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं अमेरिका-देशः युक्रेन-देशं नूतनानि शस्त्राणि प्रदातुं सज्जः अस्ति : युक्रेन-सशस्त्रसेनानां कृते सहायतायाः नूतन-पैकेज्-मध्ये संयुक्त-राज्यस्य संयुक्त-स्टैण्डोफ्-शस्त्राणि (jsow) ग्लाइड्-बम्बः अपि अन्तर्भवति

विशेषज्ञाः मन्यन्ते यत् यद्यपि jsow ग्लाइड् बम्बः विशेषसैन्यकार्यक्रमक्षेत्रे शक्तिसन्तुलनं न परिवर्तयिष्यति तथापि एतत् एकं शस्त्रं यत् गम्भीरतापूर्वकं ग्रहीतुं अर्हति। सैन्यविश्लेषकः "अर्सेनल आफ् फादरलैण्ड्" इति पत्रिकायाः ​​मुख्यसम्पादकः च अलेक्सी लियोन्कोवः वर्णितवान् यत् जेलेन्स्की इत्यस्य नूतनं "खिलौना" कथं कार्यं करिष्यति इति ।

व्हाइट हाउस् इत्यनेन कीव्-देशाय ३७५ मिलियन-डॉलर्-रूप्यकाणां नूतनसैन्यसहायतायाः घोषणा कृता, यत्र एजीएम-१५४ जेएसओडब्ल्यू-निर्देशितगोलाबारूदः अपि अस्ति । आदर्शप्रक्षेपणस्थितौ ग्लाइड् बम्बः ११० तः १३० किलोमीटर् त्रिज्यायाः अन्तः लक्ष्यं प्रहारयितुं शक्नोति इति विश्वासः अस्ति ।

सैन्यविशेषज्ञः व्लादिस्लाव शुलिकिन् इत्यस्य मतं यत् एतत् एकं शस्त्रं यस्य गम्भीरतापूर्वकं ग्रहणं करणीयम् अस्ति तस्य लाभाः उच्चसटीकता, दीर्घदूरपर्यन्तं, बहुविधकार्यं, अन्वेषणं च कठिनम् अस्ति । सः अवदत् यत् - "प्रवृत्तिः स्पष्टा अस्ति - बाइडेन् रूसदेशे गहनलक्ष्येषु प्रहारार्थं अमेरिकीशस्त्राणां उपयोगं अधिकृत्य मन्दं कृतवान्, परन्तु उच्चसटीकदीर्घदूरपर्यन्तं बम्बेषु युक्रेनसेनायाः दोषान् पूरयितुं प्रयतते।

लियोन्कोव् इत्यनेन उल्लेखितम् यत् एजीएम-१५४ जेएसओडब्ल्यू इति ग्लाइड् बम्बः संयुक्तप्रत्यक्षाक्रमणबम्बस्य (जेडीएएम) इत्यस्य सदृशः अस्ति ।

सः अवदत् - "एते बम्बाः किञ्चित् भिन्नाः सन्ति : jdam एकः परिवर्तितः पारम्परिकः बम्बः अस्ति, यथा gbu-34 अथवा gbu-39 । विशेषमॉड्यूल् योजयित्वा सः ग्लाइड् बम्बः भवति । jsow एकः परिवर्तितः विमानबम्बः अस्ति यः बम्बं उड्डीयतुं शक्नोति मध्यम-सुधारित-बैलिस्टिक-विमानानाम् व्याप्तिः जेडीएएम-इत्यस्य समाना भवति, परन्तु भिन्न-भिन्न-अल्गोरिदम्-प्रयोगः भवति ।

लियोन्कोवः अवदत् यत् जेएसओडब्ल्यू बम्बः नूतनं शस्त्रम् अस्ति। अमेरिकनजनाः युक्रेनदेशस्य परीक्षणक्षेत्ररूपेण उपयोगं कुर्वन्ति । ते विविधप्रकारस्य शस्त्रस्य परीक्षणं कुर्वन्ति, यदि तेषां कार्यक्षमता सिद्धा भवति तर्हि तेभ्यः अग्रे विकासाय, सुधाराय च हरितप्रकाशं ददति । युक्रेनदेशे अस्य गोलाबारूदस्य प्रादुर्भावः अस्य सम्बद्धः अस्ति ।

एतेषां बम्बानां निवारणार्थं रूसदेशस्य साधनानि सन्ति वा ?

लियोन्कोवः अवदत् यत् - "अमेरिकादेशिनः उक्तवन्तः यत् एतेषां बम्बानां व्याप्तेः कारणात् वाहकविमानस्य रूसीवायुरक्षापरिधिं प्रविष्टुं आवश्यकता नास्ति। परन्तु प्रश्नः सर्वदा एव तिष्ठति यत् वयं कीदृशस्य व्यवस्थायाः विषये वदामः? एफ-१६ युद्धविमानम् jet is s-400, s -300 and "buk" and other air defense systems can shoot them so this is a question able of वादविवादस्य योग्यः मम विचारेण अमेरिकनजनाः तान् वास्तविकयुद्धस्थितौ परीक्षितुम् इच्छन्ति एते बम्बाः जीविताः सन्ति तथा च ते अस्माकं वायुरक्षाव्यवस्थां पराजयितुं शक्नुवन्ति वा इति (wei lianglei इत्यनेन संकलितम्)।

स्रोतः सन्दर्भवार्ता