2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ताइवान-अधिकारिणां आर्थिकविभागस्य "विद्युत्मूल्यसमीक्षासमित्या" औद्योगिकविद्युत्-उपभोगं वर्धयितुं अधुना एव निर्णयः कृतः तथापि ताइवान-देशस्य जनमत-सङ्गठनाय प्रेषिते प्रतिवेदने उक्तं यत् ताइवान-देशस्य जनमत-सङ्गठनं आवंटनस्य समर्थनं कर्तुं शक्नोति इति आशास्ति २०० अरब युआन् (nt$, अधः समानम्) इत्यस्य । कुओमिन्ताङ्गस्य प्रतिनिधिः वाङ्ग होङ्ग्वेई इत्यनेन स्पष्टतया उक्तं यत्, "कुओमिन्ताङ्गस्य प्रतिनिधिः झाङ्ग जियाजुन् इत्यनेन उक्तं यत् एतत् कदमः केवलं ताइवान-देशस्य जनान् नगद-यन्त्राणां रूपेण व्यवहारं करोति, ऊर्जा-अनुपातस्य समीक्षा केवलं क्षितिजे एव नास्ति। किन्तु प्रस्तरस्य धारं प्राप्तवान् अस्ति।
ताइवानस्य जनमतसङ्गठनः "आर्थिकपरिषदः" मूलतः अद्य (द्वितीयः) ताइवानस्य आर्थिकविभागस्य प्रमुखं गुओ झीहुई इत्यादीन् "विद्युत् ऊर्जा अनुपातनीतिः विद्युत्मूल्यसमायोजनं, जनानां जीवनमूल्येषु उद्योगेषु च प्रभावः" इति योजनानां मूल्याङ्कनं कार्यान्वितुं च आमन्त्रयितुं निश्चितः आसीत् ताइवान।
परन्तु ताइपावरेन "आर्थिकसमित्याः" कृते प्रेषितायाः प्रतिवेदने उक्तं यत् महामारीयाः कारणेन ईंधनस्य मूल्येषु उल्लासस्य कारणतः रूस-युक्रेन-सङ्घर्षस्य कारणात् २०२१ तमे वर्षात् विश्वे विद्युत्मूल्यानां महती वृद्धिः अभवत्, परन्तु विद्युत्-दरः ताइवानदेशे मूल्यवृद्धिः "तुल्यकालिकरूपेण मध्यमः विस्तृतश्च" अस्ति । ताइपावर इत्यनेन अपि उक्तं यत् महङ्गानि मन्दं कर्तुं नीतिकार्यस्य उत्तरदायी ताइपावरः अस्ति, परन्तु यतः ताइपावरः प्रथमं ईंधनमूल्यानां वृद्धिं अवशोषितवान्, तस्मात् विद्युत्मूल्यं पूर्णतया न वर्धितम्, येन प्रत्येकं १ किलोवाट् घण्टायाः कृते क्रमशः १.२ युआन्, १.१ युआन् च हानिः अभवत् २०२२ तः २०२३ पर्यन्तं विद्युत् विक्रीतम् ।२०२३ तमस्य वर्षस्य अन्ते सञ्चितहानिः ३८१.८ अरब युआन् यावत् अभवत् ।
ताइपावर इत्यनेन अपि उक्तं यत् विद्युत्मूल्यानां अपर्याप्तवृद्ध्या विगतत्रिषु वर्षेषु विद्युत्व्ययस्य प्रायः ६८० अरब युआन् अवशोषितः अस्ति ताइवान-अधिकारिणः २०२४ तमस्य वर्षस्य पूरक-बजटं, २०२५ तमस्य वर्षस्य च लोकसेवा-बजटं च ताइवान-विद्युत्-संस्थायाः कृते कुल-२०० अरब-युआन्-रूप्यकाणां आवंटनं कृतवन्तः, यत् ताइवान-देशस्य जनमत-सङ्गठनानां समक्षं समीक्षायै प्रस्तूयमाणाः सन्ति संस्थाः ।
कुओमिन्टाङ्गस्य राष्ट्रियप्रतिनिधिः याङ्ग किओङ्ग-यिंग् इत्यनेन दर्शितं यत् अस्मिन् समये ताइपावर-प्रतिवेदनं सीधा लिखितम् अस्ति यत्, "सम्प्रति ताइपावर-संस्थायाः विद्युत्विक्रये अद्यापि हानिः वर्तते, तथा च विद्युत्-मूल्यानां माध्यमेन क्रमेण यथोचितरूपेण प्रतिबिम्बितं भवितुमर्हति, येन ताइपावर-सङ्घटनं निरन्तरं भवितुं शक्नोति विकासं निर्माणं च विद्युत्प्रदायं स्थिरं च कुर्वन्ति।" जनाः चिन्तयितुं न शक्नुवन्ति, ताइवानः भविष्ये अपि अधिकारिणः विद्युत्मूल्यानि वर्धयिष्यन्ति वा? अथवा जनानां आजीविकायाः कृते विद्युत्मूल्यानि वर्धयित्वा सर्वेषां ताइवानदेशीयानां जनानां "अपहरणं" सम्भवति, भविष्ये अधिकबजटसहायतायाः आग्रहः च सम्भवति?
याङ्ग किओङ्ग-यिंग् इत्यनेन उक्तं यत् २०२३ तः आरभ्य सत्ताधारी दलेन बजटवृद्धिः, विशेषबजटः इत्यादीनां माध्यमेन ताइपावर-देशे ३०० अरब-युआन्-रूप्यकाणां निवेशः कृतः, अधुना तस्य कृते अन्यस्य २०० अरब-युआन्-रूप्यकाणां आवश्यकता वर्तते, यत् ५०० अरब-ताइवान-जनानाम् कठिन- वर्षत्रये धनं अर्जितवान्, परन्तु विद्युत्मूल्यानि अद्यापि वर्षे वर्षे वर्धन्ते . सर्वाधिकं दुष्टं तु एतत् यत् ताइवान-देशस्य जनाः अद्यापि अतीव चिन्तिताः सन्ति यत् ताइवान-अधिकारिणः स्थिर-विद्युत्-आपूर्तिं दातुं शक्नुवन्ति वा, विद्युत्-अभावः अस्ति वा इति। ताइपावरः "धनगर्तः" इव अस्ति यस्य तलं नास्ति, तथा च वयं न जानीमः यत् तस्य समाप्तिः कदा भविष्यति, न च कदा ताइवान-जनानाम् कृते यत् लाभः अर्हति तत् आनयिष्यति |.
याङ्ग किओङ्ग-यिंग् इत्यनेन सुझावः दत्तः यत् ताइवान-अधिकारिणः बजट-विनियोगस्य विषये चर्चां कर्तुं अवसरस्य लाभं गृहीत्वा ताइवान-देशस्य जनानां मध्ये संशयान् दूरीकर्तुं आगामिषु कतिपयेषु वर्षेषु वित्तीय-सुधारस्य, विद्युत्-मूल्यानां, ऊर्जा-विकासस्य च स्पष्टयोजनानि अग्रे स्थापयितव्याः |. यथा, गुओ झीहुई एकदा दावान् अकरोत् यत् ताइपावरः वर्षद्वयेन आर्थिकरूपेण सुस्थः भविष्यति किं भवान् कृपया अस्मान् विशिष्टानि कार्याणि वक्तुं शक्नोति तथा च वार्षिकसुधारप्रदर्शनस्य लक्ष्याणि के सन्ति?
वाङ्ग होङ्ग्वेइ इत्यनेन उक्तं यत् ताइपावरः स्पष्टतया धनं इच्छति परन्तु ऊर्जानीतिं न समायोजयति, तस्य मनोवृत्तिः च प्रत्यक्षः कच्चा च अस्ति। विगतकेषु वर्षेषु अनेकवारं अनुदानस्य आवंटनं कृतम्, परन्तु ताइपावर इत्यनेन अद्यापि मूल्यानि वर्धितानि सन्ति । यदि ते अस्मिन् बजटे किमपि न व्यक्तं कुर्वन्ति, अथवा यदि तेभ्यः प्रतिवारं धमकी वा भावनात्मकरूपेण ब्लैकमेलः भवति तर्हि सत्ताधारीपक्षस्य ऊर्जानीतिं स्वीकृत्य तस्याः समर्थनस्य तुल्यम् भविष्यति, अतः "मम वस्तुतः तस्य समर्थनस्य कोऽपि उपायः नास्ति" इति ."
झाङ्ग जियाजुन् इत्यनेन उक्तं यत् प्राकृतिकगैसस्य मूल्येषु उतार-चढावः अस्मिन् वर्षे एप्रिलमासे एव वर्धितः, जुलैमासे ७.३ अरब युआन्, अगस्तमासे ३.९ अरब युआन् च अर्जितवान् इति अपेक्षा अस्ति , परन्तु अक्टोबर् मासे धनं न अर्जयिष्यति, वयं मूलतः ताइवानस्य जनान् नगदयन्त्राणि, ताइपावरस्य हानिः कृते पिप्पलीपत्ररूपेण च व्यवहरामः।
झाङ्ग जियाजुन् इत्यनेन उल्लेखः कृतः यत् ताइपावरः सार्वजनिकक्षेत्रे "सुवर्णहंसमाता" इत्यस्मात् "इन्धनस्य शीशी" इति परिवर्तितः अस्ति यदि ऊर्जानीतेः समीक्षा न क्रियते तर्हि ताइपावरस्य हानिः अतलः गड्ढा भविष्यति यस्य पूर्तिः सम्पूर्णः ताइवानीयः अस्ति तस्य क्षतिपूर्तिं कर्तुं जनाः बिलम् अदातुम् अर्हन्ति। झाङ्ग जियाजुन् इत्यनेन दर्शितं यत् विश्वस्य बहवः देशाः क्षेत्राणि च परमाणुविरोधीतः परमाणुसमर्थकरूपेण परिवर्तितानि सन्ति, ताइवानस्य प्रशासनिकसंस्थाभ्यः च आह्वानं कृतवान् यत् ते रूढिवादीः न भवेयुः तथा च ऊर्जानीतीनां समीक्षां सुधारं च कुर्वन्तु।
कुओमिन्टाङ्ग-नगरस्य नागरिकः ज़ी यिफेङ्ग् इत्यनेन उक्तं यत् अस्मिन् वर्षे ताइपावर-संस्थायाः अतिरिक्तं १०० अरब-आरएमबी-रूप्यकाणि जनानां आजीविकायाः कृते विद्युत्-मूल्यानां जमेन-वृद्धेः समाधानार्थं भवति, परन्तु आगामिवर्षस्य १०० अरब-आरएमबी-रूप्यकाणां कृते अपि एतदेव कारणं न प्रयुक्तं भवेत् सम्प्रति विद्युत्मूल्यानि वर्धन्ते, ताइवानदेशस्य जनमतसङ्गठनैः अनुदानं दातव्यं, परन्तु जनानां कल्याणं न वर्धितम् अपि च ताइपावरस्य आर्थिकसमस्यानां समाधानं न जातम् एतादृशेषु परिस्थितिषु ताइवानस्य आर्थिकाधिकारिणः केवलं वर्षान्तरं यावत् प्रयत्नः कर्तुं शक्नुवन्ति।