2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
न्यू हुनान् ग्राहकस्य समाचारानुसारं २ अक्टोबर् दिनाङ्के ३० सितम्बर् दिनाङ्कस्य अपराह्णे हुनान् प्रान्तीयसर्वकारस्य चीन अनेङ्ग् कन्स्ट्रक्शन् ग्रुप् कम्पनी लिमिटेड् इत्यनेन च चाङ्गशानगरे कार्यसभा आयोजिता। प्रान्तीयदलसमितेः उपसचिवः तथा राज्यपालः माओवेइमिङ्ग्, तथा च दलसमितेः सचिवः चीनस्य अनेङ्गसमूहस्य अध्यक्षः च चेन् यिहुई च उपस्थिताः आसन्।
उपर्युक्तानि प्रतिवेदनानि दर्शयन्ति यत् चेन् यिहुई चीन अनेङ्ग् समूहस्य दलसचिवः अध्यक्षः च अभवत् ।
सार्वजनिकसूचनाः दर्शयन्ति यत् चेन् यिहुई, पुरुषः, हानराष्ट्रीयता,फुजियान् प्रान्तस्य झाङ्गझौ-नगरस्य मूलनिवासी, १९६८ ।१९७१ तमे वर्षे जूनमासे जन्म प्राप्य पार्टीविद्यालयात् स्नातकोत्तरपदवीं प्राप्तवान्, चीनस्य साम्यवादीपक्षस्य सदस्यः च अस्ति ।चेन् यिहुइ इत्यस्य प्रारम्भिकवर्षेषु तिब्बतस्य सहायतायाः अनुभवः आसीत्, अनन्तरं सः फुजियान्-देशे दीर्घकालं यावत् कार्यं कृतवान् । २०१३ तमस्य वर्षस्य नवम्बरमासे सः दलनेतृत्वसमूहस्य सदस्यः, फुजियान् प्रान्तीयपर्यटनब्यूरो इत्यस्य उपनिदेशकः च अभवत् । २०१६ तमस्य वर्षस्य सितम्बरमासे सः फुजियान्-प्रान्तस्य क्वान्झौ-नगरसमितेः उपसचिवरूपेण कार्यं कृतवान् । २०१८ तमस्य वर्षस्य सितम्बरमासतः २०२० तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं सः फुजियान् प्रान्तीयस्य भूतपूर्वसैनिककार्यविभागस्य निदेशकरूपेण कार्यं कृतवान् ।
अस्य समायोजनात् पूर्वं सः राष्ट्रियकार्यसुरक्षा आपत्कालीन उद्धारकेन्द्रस्य (दैनिककार्यस्य प्रभारी, निदेशकस्तरस्य) दलसमितेः उपसचिवः उपनिदेशकः च अभवत्
पूर्वं झोउ गुओपिङ्ग् चीन अनेङ्ग् समूहस्य दलसचिवः अध्यक्षः च अभवत् ।
आधिकारिकजालस्थलस्य अनुसारं चीन अनेङ्ग् निर्माणसमूहकम्पनी लिमिटेडः सशस्त्रपुलिसजलविद्युत्कोर्द्वारा सितम्बर २०१८ तमे वर्षे दलस्य केन्द्रीयसमित्याः राज्यपरिषदः च अनुमोदनेन तथा च क्रॉसस्य सामरिकनियोजनानुसारं स्थापितः केन्द्रीयः उद्यमः अस्ति -सैन्यसुधारः मुख्यतया प्रमुखराष्ट्रीयप्राकृतिकसंसाधनानाम् उत्तरदायी अस्ति। समूहकम्पनी राष्ट्रियरक्षाप्रशासनस्य सदस्या अस्ति, आपत्कालीनप्रबन्धनमन्त्रालयस्य प्राकृतिक आपदाइञ्जिनीयरिङ्ग आपत्कालीनबचनाकेन्द्रस्य, तथा च केन्द्रीय उद्यम आपत्कालीन उद्धारव्यवस्थायाः व्यापकमञ्चस्य इकाई अस्ति एषः एकमात्रः केन्द्रीयः उद्यमः अस्ति यस्य मुख्यव्यापारः अस्ति प्राकृतिक आपदा आपत्कालीन उद्धारं अभियांत्रिकी निर्माणं च अस्ति।
सेनायाः समये चीन-एनेङ्ग्-देशः २०० तः अधिकानि प्रमुखाणि उद्धार-उद्धार-मिशनानि सफलतया सम्पन्नवान्, यत्र ताङ्गशान्-भूकम्प-राहतं, ९८ याङ्गत्से-नद्याः जलप्रलय-राहतं च सन्ति केन्द्रीय-उद्यमरूपेण परिणतस्य अनन्तरं जिनशाजियाङ्ग-बैगे-बैरियर-सरोवरः, झेङ्गझौ, हेनान्-नगरे "७·२०" इति प्रचण्डवृष्टि-तूफानः, बीजिंग-तियानजिन्-हेबेइ-जलप्रलयः च सन्ति
स्रोतः : चाङ्ग’आन् स्ट्रीट् इत्यस्य गवर्नर्