ए-शेयर्स् इत्यनेन प्रतिहत्यायाः क्लैरियन् आह्वानं ध्वनितम् तथा च csi a500etf "fireline" इत्यस्य प्रथमः बैचः विपण्यां प्रविष्टः
2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रमुखानुकूलनीतीनां सङ्ख्यायाः आरम्भस्य अवसरे दश csi a500 etfs इत्यस्य प्रथमः समूहः, यः घरेलुव्यापक-आधारित-सूचकाङ्क-उत्पादानाम् एकः नूतनः मानदण्डः अस्ति, सर्वे स्थापिताः सन्ति, २० अरब-युआन्-रूप्यकाणां वृद्धि-निधिः च प्रवेशं कर्तुं प्रवृत्तः अस्ति विपणम् ।
उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् ईटीएफ, स्वस्य उच्चस्थानैः उच्चपारदर्शितायाः च सह, प्रभावीरूपेण विपण्यस्य स्थिरतां कार्यक्षमतां च सुधारयितुं शक्नोति, तथा च वास्तविक अर्थव्यवस्थायाः सेवायां, दीर्घकालीननिधिनां विपण्यां प्रवेशं प्रवर्धयितुं, सहायतां कर्तुं च सकारात्मकं भूमिकां निर्वहति उच्चगुणवत्तायुक्तसम्पत्त्याः परिनियोजने धैर्यपूञ्जी।
csi a500 etf इत्यस्य प्रथमः समूहः सर्वे स्थापिताः आसन्
२८ सितम्बर् दिनाङ्के ताइकाङ्ग् कोषेण घोषितं यत् ताइकाङ्ग् सीएसआई ए५०० ईटीएफ इत्यस्य स्थापना २७ सितम्बर् दिनाङ्के कोषस्य अनुबन्धः प्रभावी अभवत् धनसङ्ग्रहकाले शुद्धसदस्यताराशिः २ अरब युआन् आसीत्, तथा च वैधसदस्यतागृहेषु कुलसंख्या १०,४७३ आसीत् एतावता दश csi a500 etfs इत्यस्य प्रथमः समूहः सर्वे घोषिताः सन्ति, येन 2 अरब युआन् इत्यस्य प्रारम्भिकधनसङ्ग्रहसीमा कृता, भविष्ये च 20 अरब युआन् वृद्धिशीलनिधिः विपण्यां प्रविष्टा भविष्यति।
पश्चात् पश्यन्, हार्वेस्ट् सीएसआई ए५०० ईटीएफ प्रथमवारं २० सितम्बर् दिनाङ्के स्थापिता, जे.पी.मोर्गन एसेट् मैनेजमेण्ट् तथा इन्वेस्को ग्रेट् वाल फण्ड् इत्यस्य अन्तर्गतं सीएसआई ए५०० ईटीएफ इत्यस्य स्थापना २४ सितम्बर् दिनाङ्के अभवत्, तथा च सीएसआई ए५०० ईटीएफ इत्यस्य स्थापना हुआताई-पाइनब्रिज फण्ड्, वेल्स फार्गो फण्ड्, तथा साउथर्न एसेट् इत्यस्य अन्तर्गतम् अभवत् प्रबन्धनस्य स्थापना २४ सितम्बर् दिनाङ्के अभवत्
प्रथमदश csi a500 etf मध्ये, morgan csi a500 etf सर्वाधिकं वैधसदस्यताखातानां संख्या अस्ति, यत् 22,879 यावत् भवति; being raised.चाइना मर्चेंट्स् फण्ड्, इन्वेस्को ग्रेट् वॉल फण्ड्, साउथर्न फण्ड्, ताइकाङ्ग फण्ड् इत्यस्य सीएसआई ए५०० ईटीएफ इत्येतयोः कुलसंख्या १०,००० अतिक्रान्तवती।
प्लेसमेण्ट्-स्थितेः आधारेण यिनहुआ-कोषः, हार्वेस्ट्-कोषः, इन्वेस्को-ग्रेट्-वाल-फण्ड्, कैथे-फण्ड्, दक्षिण-संपत्ति-प्रबन्धने च स्वस्य csi a500 etf-स्थापनार्थं "प्रलय-दिवस-अनुपात-पुष्टिः" इति सिद्धान्तं स्वीकृतवन्तः यिनहुआ-csi a500 etf-इत्यस्य प्लेसमेण्ट्-अनुपातः यथा आसीत् 50% तः न्यूनतया ए५०० ईटीएफ ८०% तः न्यूनम् अस्ति ।
व्यापक-आधारित-ईटीएफ-विकासाय अनेकाः प्रमुखाः नीतयः समर्थयन्ति
अद्यैव चीनप्रतिभूतिनियामकआयोगस्य अध्यक्षः वु किङ्ग् इत्यनेन उक्तं यत् सः इक्विटीनिधिउत्पादानाम् पञ्जीकरणं अधिकं अनुकूलं करिष्यति, व्यापक-आधारित-ईटीएफ इत्यादीनां सूचकाङ्क-उत्पादानाम् नवीनतां सशक्ततया प्रवर्धयिष्यति, समये च अधिकानि लघु-मध्यम-टोपी-ईटीएफ-प्रवर्तनं करिष्यति निवेशकानां उत्तमं सेवां कर्तुं तथा च राष्ट्रियरणनीतयः नूतनानां उत्पादकशक्तीनां विकासाय च उत्तमं सेवां कर्तुं जीईएम, विज्ञानं प्रौद्योगिकीनवाचारमण्डलं इत्यादीनि सहितं उत्पादं निधिं ददाति।
जे.पी.मोर्गन एसेट् मैनेजमेण्ट् इत्यनेन उक्तं यत् व्यापक-आधारित-ईटीएफ इत्यादीनि उत्पाद-नवाचाराः बाजार-तरलतां अधिकं सक्रियं करिष्यन्ति तथा च व्यापक-आधारित-सूचकाङ्केषु ध्यानं वर्धयिष्यन्ति, तथा च चीनस्य पूंजी-बाजारे भागं ग्रहीतुं निवेशकान् अधिक-विविध-निवेश-विकल्पान् अपि प्रदास्यन्ति |. विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलं, जीईएम इत्यादीनां अधिक-लघु-मध्यम-कॅप-ईटीएफ-प्रक्षेपणेन न केवलं लघु-मध्यम-आकारस्य स्टॉकानां तरलतायां सहायता भविष्यति, अपितु निवेशकानां कृते विशिष्ट-ए-शेयर-क्षेत्रेषु न्यून- व्ययः तथा कुशलः मार्गः।
मोर्गन एसेट मैनेजमेण्ट् इत्यस्य इदमपि मतं यत् ईटीएफः प्रतिभूति, निधि, बीमाकम्पनीनां स्वैपसुविधासु महत्त्वपूर्णां भूमिकां निर्वहति यथा सीएसआई ए५० ईटीएफ तथा सीएसआई ए५०० ईटीएफ इत्यादीन् मध्यम-दीर्घकालीननिधिभ्यः अधिकं ध्यानं प्राप्नुयात्। तथा तेषां परिमाणं अधिकं वर्धते इति अपेक्षा अस्ति। तदतिरिक्तं, बाजारमूल्यप्रबन्धनेन प्रमुखसूचकाङ्कघटकसमूहानां निवेशमूल्ये निरन्तरं सुधारः भविष्यति भविष्ये प्रमुखसूचकाङ्काः घटकसमूहाः च बाजारात् अधिकं ध्यानं प्राप्नुयुः।
"मध्यमदीर्घकालीननिधिनां विपण्यां प्रवेशं प्रवर्तयितुं मार्गदर्शकमतम्" यत् अद्यतनकाले बहु ध्यानं आकर्षितवान् तस्मिन् "ईटीएफ सूचकाङ्कनिधिनां कृते द्रुतगतिना अनुमोदनचैनलस्य स्थापना" इति अपि उल्लेखः कृतः वेल्स फार्गो फण्ड् इत्यनेन उक्तं यत् ईटीएफ-संस्थाः स्वस्य उच्चस्थानैः उच्चपारदर्शितायाः च सह प्रभावीरूपेण विपण्यस्य स्थिरतां कार्यक्षमतां च सुधारयितुं शक्नुवन्ति। ईटीएफ-सम्बद्धं द्रुत-अनुमोदन-तन्त्रं स्थापयित्वा ईटीएफ-सूचीकरणं त्वरितुं शक्नोति, निवेशकान् च विकल्पस्य अधिकं स्थानं दातुं शक्नोति ।
कैथे कोषस्य दृष्ट्या ईटीएफः पूंजीबाजारस्य महत्त्वपूर्णेषु आधारभूतसंरचनेषु अन्यतमः इति नाम्ना राष्ट्रियरणनीतयः सेवां कर्तुं, उच्चगुणवत्तायुक्ता आर्थिकविकासस्य सेवायां, संसाधनविनियोगस्य मार्गदर्शने च अधिकाधिकं महत्त्वपूर्णां भूमिकां निर्वहन्ति real economy and promote the entry of long-term funds into the market , तथा च रोगी पूंजी उच्चगुणवत्तायुक्तसम्पत्त्याः परिनियोजने सहायतां कर्तुं सकारात्मकं भूमिकां निर्वहति।
ए-शेयर-सम्पत्त्याः आकर्षणं निरन्तरं वर्धते
यथा सीएसआई ए५०० ईटीएफ सूचीकृतः भवितुम् उद्यतः अस्ति, ए-शेयर-विपण्येन बहुविध-अनुकूल-नीतयः आरब्धाः, निवेशक-भावना च शीघ्रमेव उष्णतां प्राप्तवती, दीर्घ-विपण्यस्य कृते शक्तिं सञ्चयति
huatai-pinebridge fund विश्लेषणस्य अनुसारं विदेशेषु फेडरल रिजर्वेन व्याजदरेषु कटौतीचक्रं प्रारब्धम्, तथा च केषाञ्चन विदेशेषु अर्थव्यवस्थानां केन्द्रीयबैङ्कैः क्रमशः बेन्चमार्कव्याजदराणि न्यूनीकृतानि वैश्विकतरलतायां सीमान्तसुधारस्य आकर्षणं अधिकं वर्धयिष्यति इति अपेक्षा अस्ति ए-शेयर-सम्पत्तयः, येन वैश्विक-पूञ्जी-पुनः-विनियोगस्य गन्तव्यं भवति । आन्तरिकरूपेण आरआरआर-कटाहः, व्याज-दर-कटाहः, विद्यमान-बंधक-व्याज-दराः, नूतन-मौद्रिक-उपकरणानाम् निर्माणं च इत्यादीनां वृद्धिशीलनीतीनां श्रृङ्खलायाः आरम्भेण विपण्यविश्वासः बहुधा वर्धितः अस्ति
ताइकाङ्ग कोषः अपि अवदत् यत् निर्णयकर्तृणां भारी हस्तभाषणानि पूंजीव्ययस्य न्यूनीकरणे सहायकाः भविष्यन्ति, नीतेः तात्कालिकतां दर्शयिष्यन्ति, विपण्यविश्वासं वर्धयिष्यन्ति, विपण्यस्य अल्पकालीनपुनरुत्थानं च उत्तेजिष्यन्ति मध्यम दीर्घकालीन।
बाजारस्य दृष्टिकोणं पश्यन् ताइकाङ्ग-कोषस्य मतं यत् निवेश-उद्योगे अग्रणीनां अतिरिक्तं प्रतिफलं महत्त्वपूर्णम् अस्ति । तदतिरिक्तं व्याजदरेषु अत्यन्तं संवेदनशीलं प्रौद्योगिकीवृद्धिक्षेत्रं, नीतिप्रयत्नानाम् दिशां भवति आन्तरिकमागधाक्षेत्रं, विदेशक्षेत्रं च मार्जिने लाभं प्राप्नुयात् तदतिरिक्तं न्यूनमूल्याङ्कनयुक्ताः हाङ्गकाङ्ग-समूहाः उदयमानबाजारेभ्यः आवंटितं धनं आकर्षयिष्यन्ति, निवेशस्य अवसरानां नूतनचक्रस्य आरम्भं च करिष्यन्ति इति अपेक्षा अस्ति
स्रोतः चीन प्रतिभूति समाचारः