समाचारं

वेन्बन् - ओलम्पिकक्रीडायां बहु किमपि शिक्षितम्, अहं यत् ज्ञातवान् तत् जीवने प्रयोक्ष्यामि।

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगसमये अक्टोबर् २ दिनाङ्के टीए-रिपोर्ट्-अनुसारं अद्यतनसाक्षात्कारे स्पर्स्-क्लबस्य प्रथमक्रमाङ्कस्य पिक् विक्टर् वुन्बन्यामा इत्यनेन विशेषतया स्वस्य कृते ओलम्पिक-अनुभवस्य प्रशिक्षण-मूल्यं उक्तम्

"ततः अहं बहु किमपि ज्ञातवान् (ओलम्पिक-अनुभवः)," वेन्बन् अवदत्, "यतोहि भवन्तः जानन्ति, एषः भिन्नः अनुभवः आसीत्। अतः, सदैव किमपि अस्ति यत् अहं उपयुञ्जामि तथा च अहं ततः यत् ज्ञातवान् तत् गृह्णामि। किमपि तत् अहं जीवनपर्यन्तं, कार्यक्षेत्रे च आवेदनं कृतवान्” इति ।

"अहं यथा यथा मम करियर-क्षेत्रे वर्धयामि तथा तथा मौलिकानाम् महत्त्वं अवगच्छामि। अतः अस्मिन् ग्रीष्मकाले, अहं मम क्रीडायां तस्मिन् बहु बलं ददामि, यथा अत्यन्तं सरलपरिस्थितौ तस्य उपयोगः मम लाभाय।

ततः वेन् बान् इत्यनेन उक्तं “मूलभूतकौशलम्” व्याख्यातुं उदाहरणानि दत्तानि ।

"अहं परिष्करणस्य विषये बहु कार्यं करोमि। परिष्करणं अन्येभ्यः क्रीडकेभ्यः स्वाभाविकतया आगन्तुं शक्नोति, यथा रक्षकाः, परन्तु एतत् किञ्चित् मया मानसिकतया शारीरिकतया च बलं दातव्यम्।"

स्रोतः : एनबीए आधिकारिकजालस्थलम्

प्रतिवेदन/प्रतिक्रिया