2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य ५ दिनाङ्कात् अक्टोबर्-मासस्य १३ दिनाङ्कपर्यन्तं २०२४ तमस्य वर्षस्य वुहान्-टेनिस्-ओपन-क्रीडायाः आयोजनं ऑप्टिक्स-उपत्यका-अन्तर्राष्ट्रीय-टेनिस्-केन्द्रे भविष्यति ।
वुहान-टेनिस् ओपन-क्रीडायाः आधिकारिक-वीडियो-लेखानुसारं ३० सितम्बर्-मासस्य प्रातःकाले प्रथमा भागं गृहीतवती खिलाडी युलिया पुटिन्सेवा वुहान-नगरम् आगता, वुहान-ओपन-समयः आधिकारिकतया आरब्धः वुहान ओपनस्य पुरातनमित्रत्वेन पुटिन्सेवा वुहान ओपनस्य पञ्चमं व्यक्तिगतयात्राम् आरभेत।
३० सेप्टेम्बर्-मासस्य प्रातःकाले कजाख-देशस्य महिला-टेनिस्-क्रीडकाः वुहान-नगरम् आगताः । चित्र/वुहान टेनिस ओपन आधिकारिक विडियो नम्बर
जिउपाई न्यूज् इत्यनेन अन्तर्राष्ट्रीयमहिलाटेनिससङ्घस्य आधिकारिकजालस्थलं ब्राउज् कृत्वा ज्ञातं यत् युलिया पुटिन्सेवा इत्यस्याः जन्म रूसदेशस्य मास्कोनगरे १९९५ तमे वर्षे जनवरीमासे ७ दिनाङ्के अभवत् ।सा कजाखदेशस्य महिला टेनिसक्रीडिका अस्ति तस्य एकलक्रीडायाः सर्वोच्चक्रमाङ्कनं विश्वे २७ तमे स्थाने अस्ति, २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २३ दिनाङ्के अद्यतनं नवीनतम-डब्ल्यूटीए-वैश्विक-क्रमाङ्कनं च सः ३२ तमे स्थाने अस्ति ।
नवीनतम-डब्ल्यूटीए-वैश्विक-क्रमाङ्कने युलिया पुटिन्सेवा ३२ तमे स्थाने अस्ति । चित्र/अन्तर्राष्ट्रीयमहिलाटेनिससङ्घस्य आधिकारिकजालस्थलम्
ज्ञातव्यं यत् पञ्चवर्षेभ्यः अनन्तरं पुनः आगच्छन्तं २०२४ तमस्य वर्षस्य वुहान-टेनिस् ओपन-क्रीडायाः मूल-डब्ल्यूटीए-सुपर-५-क्रीडायाः उन्नयनं कृत्वा डब्ल्यूटीए-१०००-स्तरं यावत् उन्नयनं कृतम्, येन चीनदेशस्य त्रयाणां उच्चस्तरीय-टेनिस्-क्रीडासु अन्यतमः अभवत् अस्मिन् वर्षे विश्वे अन्तिमः wta1000 इवेण्ट् इति नाम्ना खिलाडयः पङ्क्तिः विलासपूर्णः अस्ति ।
तेषु स्वियाटेक्, सबालेन्का, क्रेजसिकोवा इत्यादयः सप्त ग्राण्डस्लैम्-विजेतारः, २०२३ तमस्य वर्षस्य यूएस ओपन-विजेता गौफ्, पेरिस्-ओलम्पिक-टेनिस्-महिला-एकल-विजेता, हुबेई-क्रीडकः झेङ्ग-किन्वेन् च वुहान-नगरे अपि दृश्यन्ते
पूर्वं हुबेई-क्रीडकः झेङ्ग-किन्वेन् इत्यनेन उक्तं यत् वुहान-टेनिस्-ओपन-क्रीडायां मुख्य-ड्रॉ-क्रीडकरूपेण प्रथमवारं भागं गृहीतवान् इति, सः अस्मिन् आयोजने उत्तमं प्रदर्शनं कर्तुं आशास्ति
[स्रोतः जिउपाई न्यूज]