a great power’s most important weapon |.सुपरकम्प्यूटिंग्: वयं “विश्वस्य प्रथमसङ्ख्या” अभवम ।
2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"चीन आर्थिक साप्ताहिक" रिपोर्टर zheng xue |
विज्ञानस्य प्रौद्योगिक्याः च समृद्धिः राष्ट्रस्य समृद्धिं करिष्यति, सशक्तं विज्ञानं प्रौद्योगिक्यं च देशं सुदृढं करिष्यति।
सुपरकम्प्यूटर्-विकासः देशस्य प्रौद्योगिकी-भविष्यस्य सह सम्बद्धः अस्ति ।
महान् शक्तिः महत्त्वपूर्णं साधनं इति नाम्ना सुपरकम्प्यूटरस्य उपयोगः अधिकतया राष्ट्रिय उच्चप्रौद्योगिकीक्षेत्रेषु अत्याधुनिकप्रौद्योगिकीसंशोधनेषु च भवति, यथा एयरोस्पेस्, खगोलभौतिकशास्त्रसंशोधनं, मौसमपूर्वसूचना, ज्वार-भाटा-पूर्वसूचना इत्यादिषु अस्य महत्त्वं स्वयमेव स्पष्टम् अस्ति
सुपरकम्प्यूटरः कियत् शीघ्रं कार्यं कर्तुं शक्नोति ? मम देशेन स्वतन्त्रतया विकसितं प्रथमं पेटाफ्लॉप् सुपरकम्प्यूटरं तियानहे-१ इति उदाहरणरूपेण गृह्यताम् अस्य शिखरगणनावेगः प्रति सेकण्ड् ४,७०० खरबवारं भवति यदि ६ अर्बजनानाम् एकस्मिन् वर्षे समस्यायाः गणनायाः आवश्यकता भवति तर्हि सुपरकम्प्यूटरः एकस्मिन् वर्षे तस्याः गणनां कर्तुं शक्नोति द्वितीयम् ।
चीनदेशे सुपरकम्प्यूटरस्य विकासस्य इतिहासं पश्यन् “काचकक्षः” अतीतः अस्ति यः विस्मर्तुं न शक्यते । १९८० तमे दशके विश्वस्य सुपरकम्प्यूटर-प्रौद्योगिक्याः तीव्रगत्या विकासः अभवत् । पाश्चात्त्यदेशाः चीनविरुद्धं बहुपक्षीयनिर्यातनियन्त्रणनीतीः बहुपक्षीयाः दीर्घकालं यावत् स्वीकृतवन्तः । यद्यपि चीनदेशेन अमेरिकादेशात् सुपरकम्प्यूटरक्रयणार्थं अधिकं मूल्यं व्ययितम् अस्ति तथापि तत्सम्बद्धं कार्यक्षमतां स्वतन्त्रे सङ्गणककक्षे स्थापयितुं आवश्यकम् अस्ति सङ्गणककक्षस्य कुञ्जीः सक्रियीकरणगुप्तशब्दाः च संयुक्तराज्यसंस्थायाः नियन्त्रिताः सन्ति सङ्गणकानां कृते अमेरिकीकर्मचारिभिः समीक्षां पर्यवेक्षणं च आवश्यकम् अस्ति ।
मुख्यकोरप्रौद्योगिकीनां क्रयणं कठिनं भवति, चीनदेशस्य स्वकीयः सुपरकम्प्यूटरः आवश्यकः अस्ति ।
१९७८ तमे वर्षे मेमासे राष्ट्रियरक्षाविज्ञानप्रौद्योगिकीआयोगेन बीजिंगनगरे सुपरकम्प्यूटरकार्यक्रमप्रदर्शनं सहकार्यसमागमं च कृत्वा निर्धारितं यत् यन्त्रस्य कोडनाम "परियोजना ७८५" इति मम देशेन आधिकारिकतया सुपरकम्प्यूटरविकासः आरब्धः
दरिद्रः, निराश्रयः च इति तत्कालस्य यथार्थं चित्रणम् आसीत् । प्रौद्योगिकी पश्चात्तापी अस्ति तथा च दत्तांशः दुर्लभः अस्ति, परन्तु एतेन प्रमुखसमस्यानां निवारणाय दृढनिश्चयानां वैज्ञानिकसंशोधकानां निवारणं कर्तुं न शक्यते। "सुपरकम्प्यूटर्-पिता" सि युङ्गुइ इत्यनेन सैन्य-आदेशः अपि जारीकृतः यत् "वयं प्राणान् जोखिमं कृत्वा अपि चीनस्य सुपरकम्प्यूटर्-निर्माणं कर्तव्यम्" इति ।
१९८३ तमे वर्षे डिसेम्बरमासे मम देशस्य प्रथमः एक्सास्केल् सुपरकम्प्यूटर् "यिन्हे-१" इति सफलतया विकसितः चीनदेशः अमेरिका-जापानयोः अनन्तरं स्वतन्त्रतया सुपरकम्प्यूटर्-निर्माणं कृत्वा तृतीयः देशः अभवत् ।
"यिन्हे नम्बर १" इत्येतत् आरम्भबिन्दुरूपेण गृहीत्वा अनेकेषां दलानाम् समर्थनेन च चीनस्य सुपरकम्प्यूटरः पदे पदे स्वतन्त्रनवाचारस्य निरन्तरपारगमस्य च यात्रां प्रारब्धवान् अस्ति
गैलेक्सी, तिआन्हे, सनवे इत्यादीनां सुपरकम्प्यूटर-उत्पादानाम् श्रृङ्खला क्रमेण तेजः प्राप्तवती, तथा च घरेलुसुपरकम्प्यूटर्-सङ्गणकानां गतिः अपि पेटाफ्लॉप्-तः एक्जाफ्लोप्-पर्यन्तं, ततः एक्जाफ्लोप्-पर्यन्तं च सफलतां प्राप्तवान्
२०१० तमे वर्षे "तिआन्हे-१" इत्यनेन विश्वस्य शीर्ष ५०० सुपरकम्प्यूटर् (अतः परं "top500" इति उच्यते) इति उपाधिः प्राप्ता सुपरकम्प्यूटरस्य क्षेत्रम्;तिआन्हे इत्यस्य नूतनपीढीयाः सुपरकम्प्यूटरस्य, यः पूर्णतया स्वतन्त्रं नवीनतां स्वीकुर्वति, तस्य कम्प्यूटरवेगः १० अरबगुणः अस्ति । २०१६ तमस्य वर्षस्य जूनमासे मम देशस्य प्रथमः सुपरकम्प्यूटरः "sunway taihulight" इति पूर्णतया घरेलुनिर्मितप्रोसेसरैः निर्मितः top500 सूचीयां प्रथमस्थानं प्राप्तवान् यस्य कम्प्यूटरवेगः द्वितीयस्थाने स्थितस्य सङ्गणकस्य अपेक्षया प्रायः त्रिगुणं द्रुततरः आसीत्
"sunway taihulight" इति विश्वस्य प्रथमः सुपरकम्प्यूटरः अपि अस्ति यस्य शिखरं कम्प्यूटर-प्रदर्शनं प्रति सेकण्ड् एक-अर्बं फ्लोटिंग्-पॉइण्ट्-सञ्चालनात् अधिकं भवति
वैज्ञानिकसंशोधकानां पीढीनां प्रयत्नेन ४० वर्षाणाम् अधिकं कालात् सुपरकम्प्यूटर् विकसिताः सन्ति ।
मेङ्ग क्षियाङ्गफेइ (दक्षिणतः द्वितीयः) दलेन सह तकनीकीसमाधानस्य चर्चां करोति
साक्षी : मेंग क्षियांगफेई, राष्ट्रीय सुपरकम्प्यूटिंग तियानजिन् केन्द्रस्य पार्टी सचिवः
२००९ तमे वर्षे पीएच.डी.-पदवीं प्राप्त्वा अहं राष्ट्रियसुपरकम्प्यूटिङ्ग् तियानजिन्-केन्द्रे (अतः परं "तियान्जिन्-सुपरकम्प्यूटिङ्ग्-केन्द्रम्" इति उच्यते) सम्मिलितवान्, यत् प्रथमं राष्ट्रिय-सुपरकम्प्यूटिङ्ग्-केन्द्रं सज्जीकरणे अस्ति, मम देशस्य विकासे परिनियोजने च भागं गृहीतवान् प्रथमः सुपरकम्प्यूटरः विश्वे प्रथमस्थानं प्राप्तवान् "tianhe-1" सम्बद्धं कार्यम्। एषः अनुभवः मां अत्यन्तं गर्वितः, सम्मानितः च करोति।
पश्चात् सुपरकम्प्यूटिङ्ग् इत्यस्य "द्वितीय उद्यमितायां" भागं गृहीतवान् । दशवर्षेभ्यः परिश्रमस्य अनन्तरं सुपरकम्प्यूटिङ्ग्-क्षेत्रे अस्माकं उपलब्धयः विश्वेन यथार्थतया स्वीकृताः ।
सम्प्रति मम देशस्य सुपरकम्प्यूटिङ्ग् इत्यनेन न केवलं प्रौद्योगिक्यां, अपितु सॉफ्टवेयर-एप्लिकेशन-सफलतासु अपि आंशिकरूपेण अग्रणीत्वं प्राप्तुं समानान्तरं चालनपर्यन्तं कूर्दनं प्राप्तम् |. प्रासंगिकाः उपलब्धयः वैज्ञानिकसंशोधकानां पीढीनां प्रयत्नात् अविच्छिन्नाः सन्ति, वैज्ञानिकसंशोधकानां महत्त्वाकांक्षायाः, अखण्डतायाः, विश्वासस्य च उत्तराधिकारात् अविच्छिन्नाः सन्ति
२०२२ तमे वर्षे मेङ्ग क्षियाङ्गफेइ इत्यनेन चीनदेशस्य सुपरकम्प्यूटर्-विकास-इतिहासस्य परिचयः सार्वजनिक-कार्यक्रमे कृतः ।
अहं न अपेक्षितवान् यत् वयं “जगति १ क्रमाङ्कः” भविष्यामः ।
२००६ तमे वर्षे अहं तियानजिन्-नगरस्य नानकाई-विश्वविद्यालये सैद्धान्तिक-भौतिकशास्त्रे पीएच.डी. पश्चात् चीन-छात्रवृत्ति-परिषदः समर्थनेन अहम् अध्ययनार्थं अमेरिका-देशं गतः ।
अमेरिकन-नवीनीकरण-क्षमतायाः मञ्चस्य, वातावरणस्य च विषये अहं बहु अनुभवामि | अध्ययनार्थं अमेरिकादेशम् आगत्य द्वितीयवर्षे मम प्रयोगशालायाः सैद्धान्तिकभौतिकशास्त्रस्य क्षेत्रे अन्तर्राष्ट्रीयवार्षिकसभायां कुलम् ४ शोधपरिणामाः प्रकाशिताः, येषु सार्धद्वयं मुख्यतया मया सम्पन्नम् आसीत् तस्मिन् समये । परन्तु तस्मिन् एव काले अहम् अन्यां समस्यां अपि पश्यामि यत् अमेरिकनसंस्थानां हस्ताक्षराणि प्रथमस्थाने भवन्ति, अस्माकं योगदानं च वास्तवतः अन्येषां कृते केकस्य आइसिंग् अस्ति।
मम अध्ययनस्य अन्ते मम अमेरिकन-अध्यापकः इच्छति स्म यत् अहं अमेरिका-देशे एव तिष्ठामि । यदा अहं भ्रमितः अभवम्, एकस्मिन् दिने भ्रमणस्य मार्गे, अहं नानकाई विश्वविद्यालयस्य पुरातनस्य प्राचार्यस्य "त्रयः देशभक्तिप्रश्नाः" स्मरामि, अपि च अहं अनुभवितवान् यत् चीनीयः इति नाम्ना मया अद्यापि स्वदेशस्य नवीनतायां विकासे च योगदानं न कृतम् . अहं चीनदेशं प्रति प्रत्यागन्तुं निश्चयं कृतवान् कियत् अपि अल्पं वा करोमि चेदपि अस्माकं एव भविष्यति।
२००९ तमे वर्षे अहं तियानजिन् सुपरकम्प्यूटिङ्ग् सेण्टर् इत्यत्र सम्मिलितः अभवम्, "तिआन्हे-१" इत्यस्य विकासे केन्द्रनिर्माणे च भागं गृहीतवान् ।
तस्मिन् समये अस्माभिः सम्मुखीभूतानि आव्हानानि लघु न आसन् अयं मार्गः ।
वस्तुतः प्रासंगिकं शोधकार्यं २००७ तमे वर्षे आरब्धम् अस्ति scheduling इत्यादि वयं सम्यक् मार्गे स्मः।
२००९ तमे वर्षे ग्रीष्मर्तौ वयं मूलभूतवातावरणस्य निर्माणं सम्पूर्णव्यवस्थायाः स्थापनां च आरब्धवन्तः । अस्माभिः दशसहस्राणि प्रकाशीयतन्तुनां, टन-मात्रायां मन्त्रिमण्डलानां च परिनियोजनं, स्थापनां च सम्पन्नं कर्तव्यम् | ४०°c समीपस्थे कक्षे अहं श्रान्तः सन् भूमौ निद्रां करोमि स्म, ततः जागरणसमये पुनः कार्यं आरभते स्म । उपकरणस्थापनप्रक्रियायाः कालखण्डे केचन पुरातनविशेषज्ञाः ये निवृत्ताः भवितुम् अर्हन्ति स्म ते अपि अस्माभिः सह अग्रपङ्क्तौ प्रकाशीयतन्तुं आकर्षयितुं, मन्त्रिमण्डलं चालयितुं च कार्यं कुर्वन्ति स्म, येन तस्मिन् समये मम शिक्षा प्राप्ता
एवं प्रकारेण अस्माकं कृते प्रायः ७ मासाः यावत् समयः अभवत् यत् अन्येषां कृते सार्धवर्षाधिकं समयः अभवत् यत् चीनदेशस्य प्रथमः पेटाफ्लॉप् सुपरकम्प्यूटरः "तिआन्हे-१" इत्यस्य जन्म अभवत् ।
२०१० तमस्य वर्षस्य नवम्बरमासे विश्वस्य शीर्ष ५०० सुपरकम्प्यूटर्-समूहानां श्रेणी घोषिता, "तिआन्हे-१" इत्यनेन प्रथमस्थानं प्राप्तम् ।
सायंकालः एव आसीत् यदा वार्ता आगता, अहं च कतिपयैः सहकारिभिः सह कर्तव्यं कृतवान् आसम्, अहं कदापि अतीव उत्साहितः अभवम् यत् अस्माकं दलं वस्तुतः विश्वस्य प्रथमाङ्कस्य परियोजना भविष्यति इति। मम सहकारिभिः सह अहं च मिलित्वा जयजयकारं कृत्वा वयं अस्माकं "तिआन्हे-१" परितः कतिपयानि परिक्रमणानि धावितवन्तौ।
"द्वितीय उद्यमिता" चीनस्य सुपरकम्प्यूटिङ्ग् यथार्थतया पदस्थानं प्राप्तुं शक्नोति
परन्तु अचिरेण एव “पर्याप्तं उत्तमं वा न वा” इति प्रश्नाः क्रमेण आगताः । अन्तर्राष्ट्रीयविशेषज्ञाः प्रश्नं कृतवन्तः यत् वयं केवलं वेगस्य कृते "स्पोर्ट्स् कार" निर्मितवन्तः इति;
कारणं यत् यद्यपि सुपरकम्प्यूटिङ्ग्-प्रौद्योगिक्याः सफलता अभवत् तथापि तस्मिन् समये तस्याः आव्हानानां सामना अपि अभवत् : प्रथमं तस्मिन् समये सुपरकम्प्यूटिङ्ग्-अनुप्रयोगानाम् आधारः अपर्याप्तः आसीत्, द्वितीयं च, सॉफ्टवेयर-स्तरः एल्गोरिदम्-प्रतिरूपे च अद्यापि परिवर्तनं न जातम् आसीत्
अस्माकं कृते यत् वस्तुतः कठिनं तत् अनुप्रयुक्तनवीनीकरणे “द्वितीयं भङ्गं” प्राप्तुं अर्थात् सुपरकम्प्यूटिङ्ग् इत्यस्य यथार्थतया नवीनतायां उत्पादकतायां च परिवर्तनम्
"द्वितीयः सफलता" अस्माकं युवादलस्य हस्ते अस्ति। अनुप्रयोग-अनुसन्धान-विकास-दलस्य प्रभारी इति नाम्ना अहं सहजतया संशयैः अभिभूतः अभवम्, सैन्य-आदेशं च कृतवान् यत् यदि अहं “तिआन्हे-१”-इत्यस्य अनुप्रयोगं कार्यान्वितुं न शक्नोमि तर्हि अहं समायोजयित्वा गमिष्यामि |.
वयं विक्रयपूर्वस्य, विक्रयपश्चात्, अनुसंधानविकासस्य च सर्वाङ्गं दलं निर्मितवन्तः वयं आवश्यकतानां अन्वेषणाय, तस्य प्रचारार्थं च विक्रयपूर्वदलं गृह्णामः, सुपरकम्प्यूटिंगप्रणालीनां, क्षमतानां, नवीनतायाः च प्रचारार्थं उत्तरदायी स्मः। वयं हरित-रेलयानेन गच्छामः, प्रतिवर्षं च दर्जनशः नगराणि गच्छामः, सुपर-कम्प्यूटर्-विषये सर्वेभ्यः ज्ञापयितुं शतशः व्याख्यानानि वा आदान-प्रदान-समागमाः वा कुर्मः |.
विक्रयानन्तरं अनुसंधानविकासदलानि मुख्यतया सुपरकम्प्यूटिंग् तकनीकीसेवाक्षमतां विकसयन्ति, व्यावहारिकं औद्योगिकं च आवश्यकतां अवगच्छन्ति, आवश्यकतानां समाधानार्थं अस्माकं सुपरकम्प्यूटिंग् मञ्चस्य उपयोगं कुर्वन्ति, अथवा प्रौद्योगिकीनवाचारस्य उद्योगसमस्यानां च समाधानार्थं आवश्यकतानुसारं परिचालनसॉफ्टवेयरं वा मॉडलं पुनः विकसितयन्ति
विगतकेषु वर्षेषु एव वयं सुपरकम्प्यूटर्-इत्येतत् महाशक्तीनां कृते महत्त्वपूर्णसाधनरूपेण निर्मितवन्तः ये आकाशस्य, पृथिव्याः, जनानां च गणनां कर्तुं शक्नुवन्ति
दिवसानां गणना, वायु-अन्तरिक्ष-उड्डयन-प्रतिमा, मौसम-पूर्वसूचना इत्यादिषु अनुप्रयोगेषु प्रयुक्ता । गणना भूमि, तैल अन्वेषण, बांध भूकम्पीय विश्लेषण आदि में प्रयुक्त। मानवगणना औषधसंशोधनं विकासं च बृहत्परिमाणस्य आनुवंशिकदत्तांशस्य विश्लेषणं च कर्तुं प्रयोक्तुं शक्यते ।
कम्प्यूटिंग्-शक्तिः यथार्थतया नवीनतायां उत्पादकतायां च परिणमति, गौण-नवीनीकरणं प्राप्यते, विविधाः पारिस्थितिकीशास्त्राणि च स्वाभाविकतया उद्भवन्ति । सुपरकम्प्यूटिङ्ग् इत्यस्य विकासे केन्द्रीकृत्य चीनस्य सूचना-नवाचार-उद्योगस्य विकासाय आधारं स्थापयित्वा घरेलुचिप्स्, ऑपरेटिंग् सिस्टम्, सर्वर इत्यादीनां क्षेत्रेषु बहूनां सूचनाप्रौद्योगिकीकम्पनयः उद्भूताः सन्ति
“द्वितीय उद्यमशीलता” चीनस्य सुपरकम्प्यूटिङ्ग् इत्यस्य यथार्थतया पदस्थापनं कर्तुं शक्नोति स्म । २०१० तमे वर्षात् दशवर्षेभ्यः परिश्रमस्य अनन्तरं चीनदेशस्य सुपरकम्प्यूटिङ्ग् क्षेत्रे उपलब्धयः अन्तर्राष्ट्रीयस्तरस्य यथार्थतया स्वीकृताः सन्ति ।
इदानीं पश्यन् चीनदेशे सुपरकम्प्यूटिङ्ग् इत्यस्य विकासे त्रीणि "क्यू"-इत्येतत् समाहितम् अस्ति ।
महत्त्वाकांक्षा, "tianhe-1" द्वारा वहति विषमसंलयनगणना वास्तुकला विश्वस्य प्रथमा अभवत् तथा च अन्तर्राष्ट्रीयसुपरकम्प्यूटिंगप्रवृत्तेः नेतृत्वं करोति, यत् अस्माकं महत्त्वाकांक्षां प्रतिबिम्बयति यत् अग्रे गन्तुं क्षेत्रे अग्रभागे प्रतिस्पर्धां च कर्तुं शक्नुमः।
मेरुदण्डः, यदा वयं प्रथमवारं आरब्धाः आसन् तदा वयं अतीव दरिद्राः आसन् अस्माकं वरिष्ठाः एतत् कार्यं स्वीकृत्य सैन्य-आदेशं निर्गतवन्तः, येन आव्हानं असम्भवं जातम् |
वयं विश्वसिमः यत् तियानहे इत्यस्य नूतनपीढीयाः सुपरकम्प्यूटर्, यः पूर्णतया स्वतन्त्रतया नवीनः अस्ति, सः अस्मान् अत्यन्तं प्रतिस्पर्धात्मके सुपरकम्प्यूटिङ्ग् क्षेत्रे अधिकं विश्वासं ददाति।
अवश्यं, सुपरकम्प्यूटिंग् अपि नूतनानां आव्हानानां सामनां कुर्वन् अस्ति: मूर्-नियमः अन्त्य-चुनौत्यस्य सामनां कुर्वन् अस्ति, तथा च कम्प्यूटिङ्ग्-प्रतिमानं परिवर्तितं भवति, कृत्रिमबुद्धिः तीव्रगत्या विकसिता अस्ति, यस्य कृते बृहत्-परिमाणेन न्यून-सटीक-संकर-कम्प्यूटिङ्ग्-समर्थनस्य आवश्यकता वर्तते, सुपरकम्प्यूटिङ्ग्-इत्यनेन कथं करणीयम् इति चिन्तनस्य आवश्यकता वर्तते बुद्धिमान् कम्प्यूटिङ्ग् इत्यनेन सह एकीकृत्य तदतिरिक्तं क्वाण्टम् कम्प्यूटिङ्ग् इत्यस्य उदयेन सह भविष्ये सुपरकम्प्यूटिङ्ग् इत्यस्य विकासस्य आवश्यकता भविष्यति अधुना यदा वयं नूतनपीढीयाः सुपरकम्प्यूटरस्य डिजाइनं कुर्मः तदा एतान् विषयान् पूर्वमेव विचारितवन्तः ।
(अयं लेखः "चीन आर्थिक साप्ताहिक" अंकः १८, २०२४ इत्यत्र प्रकाशितः)