2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
it house news इत्यनेन अक्टोबर् २ दिनाङ्के गूगलः कालः (अक्टोबर् १) x मञ्चे ट्वीट् प्रकाशितवान् ।, इत्यनेन घोषितं यत् gemini live इति कार्यं इदानीं सर्वेषां android उपयोक्तृणां कृते gemini app इत्यस्य माध्यमेन उपलभ्यते।
it house इत्यनेन अगस्तमासे ज्ञातं यत् google इत्यनेन pixel 9 श्रृङ्खलायां मोबाईलफोनप्रक्षेपणकार्यक्रमे gemini live इत्यस्य प्रारम्भः कृतः एषा सेवा मोबाईलवार्तालापस्य अनुभवं प्रदाति यत् उपयोक्तृभ्यः जेमिनी इत्यनेन सह निःशुल्कं सुचारुतया च वार्तालापं कर्तुं शक्नोति।
जेमिनी लाइव् इति openai chatgpt द्वारा प्रारब्धः नवीनतमः advanced voice मोडः इति वक्तुं शक्यते यत् एतत् एकं वर्धितं भाषण-इञ्जिनं स्वीकरोति तथा च बहु-गोल-वार्तालापं कर्तुं शक्नोति यत् अधिकं सुसंगतं, भावनात्मकरूपेण अभिव्यञ्जकं, यथार्थं च भवति
ज्ञातव्यं यत् सम्प्रति केवलं अमेरिकन-आङ्ग्ल-संस्करणं एव डाउनलोड् कर्तुं उपलभ्यते, तस्य उपयोगं कुर्वन् उपयोक्तारः ब्रिटिश-"capella" इत्यादीनि भिन्नानि उच्चारणानि चिन्वितुं शक्नुवन्ति ।
परीक्षकः रिचर्ड प्राइडे इत्यनेन उक्तं यत् जेमिनी लाइव् अन्येभ्यः पाठसहायकेभ्यः अपेक्षया वार्तालापं स्थापयितुं क्षमतायां महत्त्वपूर्णतया उत्तमः अस्ति।