2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यांग किउमेई
फीनिक्स टेक्नोलॉजी न्यूज, अक्टोबर् २, बीजिंगसमये गतवर्षस्य दिसम्बरमासे सेन्सटाइम टेक्नोलॉजी इत्यस्य सहसंस्थापकः ताङ्ग् ज़ियाओउ इत्यस्य दुर्भाग्येन निधनं जातम् । ब्लूमबर्ग् इत्यस्य अनुसारं ताङ्ग् जिओउ इत्यस्य विधवा वर्तमानस्य सीईओ सल्लाहकारः हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-समूहस्य प्रबन्धनिदेशकः च याङ्ग किउमेई स्वस्य भागं उत्तराधिकारं प्राप्य सेन्सटाइम-प्रौद्योगिक्याः बृहत्तमः भागधारकः अभवत्
अस्मिन् वर्षे अगस्तमासे हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-द्वारा प्रकटितानां नियामकदस्तावेजानां अनुसारं याङ्ग-किउमेई-इत्यस्य कृते ताङ्ग-जियाओउ-इत्यस्य स्वामित्वे २०% सेन्सटाइम्-शेयरस्य उत्तराधिकारः अभवत्, यस्य मूल्यं वर्तमानकाले १.५ अरब-अमेरिकीय-डॉलर्-रूप्यकाणां भवति दस्तावेजाः दर्शयन्ति यत् अस्मिन् वर्षे अगस्तमासस्य १९ दिनाङ्के सेन्सटाइम् इत्यस्य ६.९ अरबाधिकाः असूचीकृताः एवर्गस्य भागाः याङ्ग किउमेई इत्यस्मै स्थानान्तरिताः । अष्टदिनानन्तरं हाङ्गकाङ्ग-देशे सूचीकृतस्य सेन्सटाइम-प्रौद्योगिक्याः ख-वर्गस्य भागेषु एतावता एव संख्यायाः भागाः परिवर्तिताः, येन सेन्सटाइम-प्रौद्योगिक्याः सर्वेषु निर्गत-ए-वर्गस्य भागेषु तथा च ख-वर्गस्य भागेषु प्रायः २०% भागः अभवत्, येन याङ्ग-किउमेई सेन्सटाइम-प्रौद्योगिक्याः भागधारकः अभवत् .बृहत्तमः भागधारकः। नियमानाम् अनुसारं एच्केएक्स्-कर्मचारिभिः हाङ्गकाङ्ग-प्रतिभूतिषु स्वस्य धारणानां विषये आन्तरिकरूपेण सूचनां दातुं बाध्यता वर्तते ।
याङ्ग किउमेइ इत्यनेन ताङ्ग् क्षियाओउ इत्यस्य २०% भागाः उत्तराधिकाररूपेण प्राप्ताः
याङ्ग किउमेई इत्यनेन ब्लूमबर्ग् इत्यस्य लिङ्क्डइनद्वारा टिप्पणीं कर्तुं अनुरोधस्य प्रतिक्रिया न दत्ता । हाङ्गकाङ्ग-विनिमयस्य प्रवक्ता अवदत् यत् विनिमयः "स्वकर्मचारिणां विषये टिप्पणीं न करोति" इति । sensetime इत्यनेन अद्यापि टिप्पणी न कृता।
५९ वर्षीयः याङ्ग किउमेई २०१० तः २०१३ पर्यन्तं हाङ्गकाङ्ग-स्टॉक-एक्सचेंजे कार्यं कृतवती, तस्याः वर्तमानस्थानं ग्रहीतुं २०२२ तमे वर्षे पुनः हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये सम्मिलितं भविष्यति सा अन्येषु पदेषु अपि कार्यं कृतवती अस्ति, यथा निवेशप्रबन्धक-उद्योगसङ्घस्य ici global इत्यस्य एशिया-प्रशान्त-सीईओ, चीन-प्रतिभूति-नियामक-आयोगस्य कोष-विभागस्य उपनिदेशिका च
सेन्सटाइम् टेक्नोलॉजी इत्यनेन प्रकाशितस्य मृत्युलेखस्य अनुसारं ताङ्ग् क्षियाओउ इत्यस्य रोगस्य अप्रभाविचिकित्सायाः कारणेन २०२३ तमस्य वर्षस्य डिसेम्बर् मासस्य १५ दिनाङ्के मृतः । वार्ता घोषितस्य अनन्तरं सेन्सटाइम् इत्यस्य शेयरमूल्यं १८% न्यूनीकृतम् । २०१४ तमे वर्षे ताङ्ग् क्षियाओउ इत्यनेन सेन्सटाइम् टेक्नोलॉजी इत्यस्य सहस्थापनं कृतम्, २०२१ तमे वर्षे हाङ्गकाङ्ग-देशे सूचीकरणस्य नेतृत्वं च कृतम् । (लेखक/xiao yu)
अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।