समाचारं

सा सुन्दरी अस्ति, धनिकपुरुषाणां विवाहप्रस्तावः ७ वारं अङ्गीकृतवती अधुना ४० वर्षे विवाहं कृत्वा अनुग्रहं प्राप्य निधिः अभवत्!

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यिन ताओ एकः आकर्षकः महिलातारकः अस्ति सा बाल्यकालात् एव कलां प्रेम्णा अभिनयस्य स्वप्नस्य अनुसरणं कर्तुं अनेकानि कष्टानि अतिक्रान्तवती ।

भावनात्मकरूपेण यिन ताओ स्वसिद्धान्तेषु अटत्, धनिकपुरुषाणां प्रस्तावान् ७ वारं अङ्गीकृतवती पश्चात् सा निम्नस्तरीयरूपेण विवाहं कृतवती ।

यद्यपि सा अधुना ४० वर्षीयः एकलः च अस्ति तथापि सा दैवस्य विषये दृढतया विश्वसिति, त्यक्तुं च न इच्छति ।स्वप्नेषु तस्याः दृढता, भावनानां प्रति मुक्तता च प्रशंसनीया

परिवारे एकमात्रपुत्री इति नाम्ना यिन ताओ बाल्यकालात् एव मातापितृणां प्रेम्णा, परिचर्यायां च वर्धिता ।

यद्यपि तस्याः मातापितरौ केवलं साधारणाः श्रमिकाः एव सन्ति तथापि ते कदापि स्वपुत्र्याः शिक्षायाः विषये कंजूसाः न भवन्ति, तस्याः वृद्ध्यर्थं उत्तमं वातावरणं प्रदातुं च यथाशक्ति प्रयतन्ते

यिन ताओ बाल्यकालात् एव एकं अद्वितीयं स्वभावं दर्शितवती अस्ति तस्याः स्पष्टानि उज्ज्वलानि च नेत्राणि जनानां हृदयेषु द्रष्टुं समर्थाः इव दृश्यन्ते तस्याः प्राकृतिकसौन्दर्येन सह युग्मितं सा यत्र गच्छति तत्र तत्र सर्वेषां ध्यानं आकर्षयितुं शक्नोति।

यिन ताओ इत्यस्याः कलामार्गे यत् वस्तुतः प्रवृत्तं तत् तस्याः श्रेष्ठाः बाह्यस्थितयः न, अपितु आकस्मिकः अवसरः एव आसीत् ।

किशोरावस्थायां सा यदृच्छया नाटकप्रदर्शनं पश्यति स्म मञ्चे अभिनेतारः स्वस्य उत्तमेन अभिनयकौशलेन मार्मिककथाः कथयितुं पूर्णतया निमग्नाः आसन् ।

तस्मिन् क्षणे यिन ताओ अतीव स्तब्धा अभवत्, सा अन्यं जगत् पश्यन्ती इव आसीत्, यत् जादूना परिपूर्णं जगत् यत् जनान् स्वचिन्ताम् विस्मृत्य तस्मिन् निमग्नं कर्तुं शक्नोति।

ततः परं तस्याः हृदये कलाबीजं रोपितं, सा स्वप्नं दृष्टवती यत् एकस्मिन् दिने सा तस्मिन् मञ्चे स्थित्वा प्रकाशस्य केन्द्रबिन्दुः भवितुम् अर्हति इति

अयं स्वप्नः प्रथमं तस्याः मातापितृभिः समर्थितः नासीत् तस्मिन् युगे कलामार्गः अनिश्चितताभिः, जोखिमैः च परिपूर्णः इति मन्यते स्म, तस्याः मातापितरौ आशां कुर्वन्ति स्म यत् स्वपुत्री स्थिरजीवनं जीवितुं शक्नोति इति

यिन ताओ न त्यक्तवती ।

सा सम्यक् जानाति यत् उत्तमः अभिनेत्री भवितुम् केवलं रागः एव पर्याप्तः नास्ति व्यावसायिकप्रशिक्षणं, निरन्तरं शिक्षणं च आवश्यकम्।

अतः, सा स्वस्य अवकाशसमयस्य उपयोगं गुप्तरूपेण धनसञ्चयार्थं विद्यालयात् बहिः प्रदर्शनप्रशिक्षणवर्गे पञ्जीकरणं कर्तुं च उपयुज्यते स्म ।

यद्यपि सा तदापि युवा आसीत् तथापि तस्याः अभिनयस्य अवगमनम् अद्यापि अतीव उपरितनं आसीत् तथापि सा असाधारणेन धैर्येन, उत्साहेन च शिक्षणाय समर्पितवती

प्रतिदिनं विद्यालयात् परं सहपाठिनः क्रीडन्तः क्रीडन्तः च आसन् तदा सा एकाकी प्रशिक्षणवर्गं प्रति बसयानेन गच्छति स्म, रात्रौ यावत् श्रान्तशरीरं गृहं न कर्षति स्म

प्रदर्शनं कर्तुं शिक्षितुं सुलभं न भवति, विशेषतः यदा शैक्षणिकदबावः क्रमेण वर्धते तदा यिन ताओ इत्यस्याः प्रदर्शनप्रशिक्षणकक्षासु उपस्थितिम् आग्रहं कुर्वन्ती भारी शैक्षणिकभारस्य सामना कर्तव्यः भवति।

तेषु दिनेषु सा प्रायः सर्वं समयं, ऊर्जां च अध्ययने, प्रदर्शने च समर्पयति स्म, श्वसनार्थं प्रायः समयं न त्यक्तवती ।

सा कदापि न शिकायत, यतः सा जानाति यत् एषः एव मार्गः तया चितः, कियत् अपि कठिनः अस्ति चेदपि सा तत्र गन्तव्यम् ।

उच्चविद्यालये यिन ताओ पुनः एकवारं स्वमातापितरौ अभिनयं शिक्षितुं पृष्टवती अस्मिन् समये सा स्वमातापितरौ स्वस्य निष्कपटतायाः परिश्रमेण च प्रभावितवती ।

यद्यपि तस्याः मातापितरौ चिन्ता आसीत् तथापि अन्ततः ते स्वपुत्र्याः स्वप्नस्य समर्थनं कर्तुं निश्चयं कृतवन्तः यत् ते व्यावसायिकशिक्षकान् आमन्त्रितवन्तः यत् ते यिन ताओ इत्यस्याः अभिनयकौशलं समग्रगुणवत्ता च सुधारयितुम् एकैकं ट्यूशनं प्रदातुं शक्नुवन्ति ।

यिन ताओ अपि सांस्कृतिकज्ञानस्य अध्ययनार्थं, आगामिमहाविद्यालयप्रवेशपरीक्षायाः पूर्णतया सज्जतां कर्तुं च अधिकं परिश्रमं कृतवान् ।

दैवः जनानां उपरि सर्वदा युक्तिं क्रीडति इव दृश्यते यद्यपि यिन ताओ कलापरीक्षायां उत्तमं परिणामं प्राप्तवान् तथापि महाविद्यालयप्रवेशपरीक्षायां सा अप्रत्याशितरूपेण असफलतां प्राप्तवती।

एतत् परिणामं तस्याः कृते महती आघातः आसीत् इति न संशयः, परन्तु सा स्वप्नानि, साधनानि च न त्यक्तवती ।

मातापितृणां प्रोत्साहनेन, समर्थनेन च एकवर्षं यावत् कठिनतया सज्जतायाः, अदम्यसङ्घर्षस्य च अनन्तरं सा जनमुक्तिसेनाकलासंस्थायाः नाटकप्रमुखे प्रवेशं प्राप्तवती

विश्वविद्यालये प्रवेशानन्तरं यिन ताओ नूतनजीवनस्य शिक्षणस्य च वातावरणस्य आरम्भं कृतवान् द स्कूल् आफ् आर्ट् इत्यस्य सख्तप्रबन्धनस्य कठोरशिक्षणशैल्याः च कृते प्रसिद्धः अस्ति ।

यद्यपि प्रक्रिया कठिना आसीत् तथापि सा कदापि पश्चात्तापं कर्तुं न चिन्तितवती विद्यालयस्य समये यिन ताओ सक्रियरूपेण स्वस्य अभिनयकौशलस्य, मञ्चप्रदर्शनस्य च निरन्तरं सुधारार्थं विविधान् प्रदर्शनस्य अवसरान् अन्विषत्

सा जानाति यत् सज्जानां कृते अवसराः सर्वदा आगच्छन्ति, अतः सा सर्वदा प्रत्येकं प्रदर्शनं, अडिशनं च उत्तमस्थितौ सम्मुखीभवति ।

अन्ते कनिष्ठवर्षे सा स्वस्य उत्कृष्टप्रदर्शनेन विद्यालयस्य निर्माणे नायिकाभूमिकां जित्वा ।

तस्याः प्रयासः फलं प्राप्तवान् ।

स्नातकपदवीं प्राप्त्वा यिन ताओ वायुसेनाराजनैतिकविभागस्य कलाकेन्द्रे सम्मिलितः भूत्वा व्यावसायिकः अभिनेता अभवत् ।

अत्र सा अधिकविभिन्नप्रकारस्य पटकथाभिः भूमिकाभिः च परिचिता अभवत्, अनेके समानविचारधारिणः मित्राणि च कृतवती ।

सा विविधाः भिन्नाः अभिनयशैल्याः भूमिकाप्रकाराः च प्रयत्नार्थं स्वयमेव आव्हानं कुर्वती क्रमेण मनोरञ्जन-उद्योगे पदस्थानं प्राप्तवती

अभिनयस्य मार्गे यिन ताओ स्वस्य सामर्थ्येन प्रतिभायाश्च प्रेक्षकाणां उद्योगस्य च व्यापकं मान्यतां प्राप्तवती अस्ति ।

टीवी-मालायां "द रॉन्ग् राइड्" इत्यस्मिन् अमी इत्यस्याः भूमिका प्रेक्षकाणां हृदयेषु गभीररूपेण जडीकृता आसीत्, येन प्रेक्षकाः तस्याः उत्तम-अभिनय-कौशलं, निष्कपट-भावन-अभिव्यक्तिं च द्रष्टुं शक्नुवन्ति स्म

एतया भूमिकायाः ​​सह सा वर्षस्य उत्कृष्टा अभिनेत्री इति गोल्डन् ईगलपुरस्काराय सफलतया नामाङ्किता अभवत्, अन्ततः २३ तमे चीनटीवी गोल्डन् ईगलपुरस्कारे प्रेक्षकप्रियटीवीश्रृङ्खला अभिनेत्रीपुरस्कारं प्राप्तवान्

एषः सम्मानः न केवलं तस्याः व्यक्तिगतपरिचयः, अपितु वर्षेषु तस्याः अविरामप्रयत्नस्य उत्तमं प्रमाणम् अपि अस्ति ।

ततः परं यिन ताओ इत्यस्य अभिनयवृत्तिः अधिकं विस्तृता अभवत्, यत्र "सुखं पुष्पवत् अस्ति", "एकस्य महिलायाः जीवनम्", "वेन्झौ परिवारः", "कुक्कुटस्य पंखाः आकाशं प्रति उड्डीयन्ते" इत्यादीनि कृतीनि सन्ति

चलचित्रक्षेत्रे यिन ताओ इत्यनेन अपि उत्तमं प्रदर्शनं कृतम् "दशसहस्रमाइलगृहस्य" अभिनयस्य भूमिकायां सा कूटनीतिज्ञस्य भूमिकां निर्वहति स्म, यया युद्धस्य संकटस्य च सम्मुखे असाधारणं साहसं बुद्धिः च दर्शिता शक्तिशाली, यत् जनानां उपरि गहनं प्रभावं त्यक्तवान्।

एतत् चलच्चित्रं न केवलं ३७ तमे लोकप्रियचलच्चित्रशतपुष्पपुरस्कारे सर्वोत्तम-अभिनेत्रीरूपेण नामाङ्कनं प्राप्तवान्, अपितु चलच्चित्रक्षेत्रे अधिकं ध्यानं प्रशंसा च प्राप्तवान्

अभिनयक्षेत्रे तेजस्वी उपलब्धयः प्राप्तायाः यिन ताओ इत्यस्याः प्रेमजीवनं तुल्यकालिकरूपेण न्यूनकुंजी अस्ति ।

एकदा सा स्वप्नानां अनुसरणस्य मार्गे प्रियकर्तृणां अभावः नास्ति इति स्वीकृतवती, केचन तस्याः अनुग्रहस्य विनिमयरूपेण धनं, स्थितिं च उपयोक्तुं इच्छन्ति स्म, परन्तु सा सर्वदा स्वसिद्धान्तान् आश्रित्य अचलतया एव तिष्ठति स्म

सा सप्तवारं धनिकपुरुषाणां विवाहप्रस्तावान् अङ्गीकृतवती यतः सा सत्यप्रेम भौतिकवस्तूनाम् आधारेण न भवितुमर्हति इति मन्यते स्म ।

पश्चात् सा स्वस्य यथार्थप्रेमस्य साक्षात्कारं कृतवती, तौ भोज्यभोजने मिलितवन्तौ, परस्परं प्रेम्णा च अन्ततः विवाहं कृतवन्तौ ।

सुकालः नानाकारणात् दीर्घकालं न स्थातवान् ।

तलाकस्य अनन्तरं यिन ताओ एकान्ते जीवनस्य सामना कर्तुं चितवती, परन्तु तस्याः असफलविवाहस्य कारणेन प्रेम्णः विश्वासः न त्यक्तः, परन्तु सा केवलं अधिकं अवगच्छति स्म यत् सा वास्तवतः हृदये किं इच्छति स्म