समाचारं

प्रचण्डवायुः इति नीलवर्णीयचेतावनीयाः अन्तर्गतं याङ्गत्से-नद्याः मुहाने १०.१ किलोमीटर्-पर्यन्तं तरितुं इच्छन्तः त्रयः पर्यटकाः तटं गन्तुं प्रेरिताः

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पर्यटकाः दुर्गते याङ्गत्से-नद्याः पिकनिकं कुर्वन्ति । अस्य लेखस्य चित्राणि शङ्घाई चोङ्गमिंग् पुलिसेन प्रदत्तानि

अक्टोबर्-मासस्य प्रथमे दिने राष्ट्रियदिवसस्य दिने शङ्घाई-नगरस्य याङ्गत्से-नद्याः मुहानामण्डले प्रचण्डवायुः, रूक्षसमुद्राः च अभवन्, यदा कदा वर्षा अपि अभवत् चोङ्गमिङ्ग्-द्वीपत्रयेषु केचन पर्यटकाः ये स्वगन्तव्यस्थानेषु पूर्वमेव आगतवन्तः, ते स्वस्य डुबकी-क्रियाकलापं आरब्धवन्तः, केचन तरणकाः च नदीमध्ये तरन्ति स्म, प्रचण्डवायुः इति नीलवर्णीय-चेतावनी-वायु-अन्तर्गतं गस्ती-पुलिसः शीघ्रमेव तान् आविष्कृत्य निरुद्धवान्

तस्मिन् दिने प्रायः ११ वादने पुलिसाः चोङ्गमिंग्-मध्यचिकित्सालये गस्तं कुर्वन्ति स्म यदा ते याङ्गत्से-नद्याः अन्तर्जाल-सेलिब्रिटी-लैण्डस्केप्-तटबन्धं प्रति गतवन्तः तदा ते कश्चित् तटतः ३० मीटर् दूरे जीवनरक्षक-उपकरणं वहन् तरन्तः दृष्टवन्तः तत्र कुलम् त्रयः तरणकाः आसन् । अद्य ७-८ परिमाणस्य प्रचण्डवायुः भविष्यति इति मौसमपूर्वसूचने उक्तं, तस्मिन् समये नदीतटस्य पार्श्वे वायुः तरङ्गाः च क्रमेण वर्धन्ते इति विचार्य पुलिसैः तत्क्षणमेव उच्चैः उद्घोषयित्वा त्रयः जनाः पुनः तरितुं परामर्शं दत्तवन्तः तीरम् ।

पुलिसैः वन्यपर्यटकाः तटं गन्तुं प्रेरिताः, डुबकी-क्रियाकलापानाम् सुरक्षायाः विषये च बलं दत्तम् ।

परितः जनानां उद्घोषेण त्रयः तरणकाः क्रमेण तटे आगतवन्तः । संचारानन्तरं ज्ञातं यत् पर्यटकाः त्रयः बहिः तरणकार्यं कुर्वन्ति स्म अस्मिन् समये ते चेङ्गकियाओ-नगरस्य लाओलियाङ्ग-बन्दरगाहस्य समीपतः आरभ्य दक्षिणदिशि गन्तुं योजनां कृतवन्तः याङ्गत्से-नद्याः मुख्यधारायां ततः पश्चिमं यावत्, १०.१ किलोमीटर्-पर्यन्तं तरितुं प्रयतमाना मातृभूमिः स्वजन्मदिनम् आचरति ।

प्रचण्डवायुनां नीलवर्णीयचेतावनीया सह संयोजनेन पुलिसैः धैर्यपूर्वकं याङ्गत्सेनद्याः मुख्यधारायां उच्छ्रितस्य अधःप्रवाहस्य, उच्चवायुतरङ्गस्य च खतराणां व्याख्यानं कृतम्, ते अपि उष्णतया स्मारयन्ति स्म यत् शीतलतायाः मौसमेन सहजतया पादौ ऐंठनं भवितुम् अर्हति तथा च हृदयरोगस्य असुविधा यत् सहजतया जीवनं संकटग्रस्तं कर्तुं शक्नोति।

पुलिसैः अनुनयानन्तरं त्रयः जनाः तस्मिन् दिने याङ्गत्से-नद्याः मुख्यधारायां न तरिष्यामः इति प्रतिज्ञां कृतवन्तः ।