राष्ट्रदिने सिन्क्सियाङ्ग महाविद्यालयस्य सूक्ष्मदलवर्गः अधिकं सावधानः आसीत्
2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
हेनान् दैनिक ग्राहक संवाददाता दाई जुआन, संवाददाता माओ शीना
चीनगणराज्यस्य स्थापनायाः ७५ वर्षाणि आयोजयितुं अक्टोबर् १ दिनाङ्के प्रातःकाले सिन्क्सियाङ्ग विश्वविद्यालयस्य पुस्तकालयस्य दक्षिणभवनस्य कक्षे ८०१ मध्ये " " इति विषयेण सह सूक्ष्मदलवर्गस्य क्रियाकलापः " इति । राष्ट्रदिवसस्य स्वागतं कुर्वन्, दलस्य प्रति प्रतिबद्धाः भवन्तु" इति आयोजनं क्रियते।
विद्यालयस्य सेवानिवृत्तः कार्यकर्ता, ९० वर्षाणाम् अधिकः आयुषः च दलस्य दिग्गजः सदस्यः वाङ्ग कैन्क्सियनः युद्धग्रस्तयुगात् मातृभूमिस्य समृद्धकालपर्यन्तं स्वस्य व्यक्तिगतभावनाः अनुभवान् च स्नेहपूर्णतया सरलभाषया च साझां कृतवान् सजीवतुलनाद्वारा सः उपस्थितानां युवानां शिक्षकाणां गहनतया अनुभूतिम् अकरोत् यत् अद्यतनं सुखदं जीवनं कठिनतया प्राप्तम् अस्ति।
चीनगणराज्यस्य समानयुगस्य दिग्गजः दलस्य सदस्यः प्रोफेसरः हुआङ्ग वान्क्सिङ्गः स्वस्य जीवनस्य अनुभवेन सह मिलित्वा मन्यते यत् विगत ७५ वर्षेषु नवीनचीनस्य महतीनां उपलब्धीनां मौलिककारणं साम्यवादीनां सम्यक् नेतृत्वे एव अस्ति चीनस्य दलं, वीरजनसेनायाः अस्तित्वं, वर्धमानं राष्ट्रिय आर्थिकशक्तिः मौलिकता च उच्चप्रौद्योगिक्याः द्रुतविकासः। हुआङ्ग वान्क्सिङ्ग् इत्यस्य व्याख्यानानि गहनानि सजीवानि च आसन्, येन उपस्थितानां प्रत्येकं शिक्षकं गभीरं प्रेरणादायिनी आसीत् । सः युवानां शिक्षकाणां कृते अपि सन्देशं प्रेषितवान् यत् ते विद्यालयं शिक्षां च प्रेम्णा, उच्चदायित्वभावनायुक्तानां छात्राणां पालनं कुर्वन्तु, प्रत्येकं पाठं सावधानीपूर्वकं पाठयन्तु, छात्राणां विकासमार्गे ठोसपृष्ठपोषणं च भवेयुः।
“कालः वयं कक्षायां छात्रैः सह ज़ुओ क्वान् महोदयस्य “पत्रं” साझां कृतवन्तः, “एकशतसहस्रं प्रवासीश्रमिकाः ताइहाङ्गेन सह युद्धं कुर्वन्ति” इति कथां च साझां कृतवन्तः अद्य अस्मिन् विशेषदिने अद्भुतं च... vivid micro-party class of the old gentlemen i am very moved "xinxiang विश्वविद्यालयस्य सततशिक्षाविद्यालये एकः शिक्षकः ली xiuming अवदत् यत् महासचिवः xi jinping उक्तवान् यत् लालदेशः कठिनतया जिता अस्ति तथा च एषः क देशस्य रक्षणार्थं महती उत्तरदायित्वं युवानः शिक्षकाः निरन्तरं परिश्रमं कुर्वन्तु, रक्तजीनं च पीढीतः पीढीं यावत् प्रसारयन्तु।
सिन्क्सियाङ्ग विश्वविद्यालयस्य उपाध्यक्षः याङ्ग जुन् इत्यनेन उक्तं यत् एषः कार्यक्रमः न केवलं गहनदेशभक्तिशिक्षा, अपितु आत्मायाः बप्तिस्मा, आत्मायाः उदात्तीकरणं च अस्ति। आयोजने वातावरणं उष्णं उष्णं च आसीत्, उपस्थितः प्रत्येकः शिक्षकः गभीरं भावविह्वलः प्रेरितश्च आसीत्, लियू यी, हान दान्याङ्ग इत्यादयः शिक्षकप्रतिनिधिः क्रमेण भाषणं दत्त्वा दलस्य देशस्य च प्रति कृतज्ञतां प्रकटयन्, सेवां कर्तुं च स्वस्य दृढं संकल्पं प्रकटितवान् मातृभूमिः ।
"अद्यतनं सुखदं जीवनं कठिनतया प्राप्तम् अस्ति। साम्यवादिनः नूतना पीढी इति नाम्ना अस्माभिः वर्तमानं पोषयितव्यं, स्वस्य मूल आकांक्षासु च अटन्तु।" उपलब्धयः यत् दलेन चीनीयजनाः प्राप्तुं प्रेरिताः सन्ति तथा च आशास्ति यत् शिक्षकाः तान् सर्वदा स्मरिष्यन्ति शहीदाः नायकाः च राष्ट्रियस्वतन्त्रतायै, जनानां मुक्तिं, राष्ट्रियसमृद्ध्यर्थं, जनानां सुखाय च प्रयत्नार्थं महत् त्यागं कृतवन्तः शहीदैः नायकानां च सह उदाहरणानि, अस्माभिः स्वदायित्वं मनसि धारयित्वा साहसेन अग्रे गन्तव्यं, समयस्य जनानां च अनुरूपं जीवितुं, "पक्षः निश्चिन्तः भवतु, "एकः सशक्तः देशः मां अस्ति" इति मिशनं स्कन्धे धारयेत्, तस्य आधारेण च सुदृढं कर्तव्यम् अस्माकं कार्याणि, अखण्डतां धारयन्तु, नवीनतां च कुर्वन्ति, अग्रे गन्तुं च अग्रे गच्छन्ति।