समाचारं

ए५० सूचकाङ्कः उन्मत्तः अभवत्, हाङ्गकाङ्गस्य स्टॉक्स् उच्छ्रिताः! रियल एस्टेट् तथा ब्रोकरेज स्टॉक् उच्छ्रितः अस्ति!

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अक्टोबर्-मासस्य २ दिनाङ्के राष्ट्रियदिवसस्य अवकाशस्य एकदिनानन्तरं हाङ्गकाङ्ग-नगरस्य स्टॉक्स् उद्घाटिताः, चीनदेशस्य सम्पत्तिः च लोकप्रियतां प्राप्नोति स्म । अचलसम्पत्, विविधवित्तीयक्षेत्रं च शीर्षलाभकारिषु अन्यतमम् आसीत् ।

ए५० वायदासूचकाङ्कः ऋजुरेखायां अस्ति, यत्र प्रेससमयपर्यन्तं ६.२९% वृद्धिः अभवत् ।

प्रेससमये हाङ्गसेङ्गसूचकाङ्के ४.७४%, हाङ्गसेङ्गप्रौद्योगिकीसूचकाङ्के ७.३५%, हाङ्गसेङ्गचीनाउद्यमसूचकाङ्के ५.७४% च वृद्धिः अभवत् ।

अचलसम्पत्क्षेत्रं शीर्षलाभकर्तृषु स्थानं प्राप्नोति

अचलसम्पत्क्षेत्रस्य पुनरुत्थानम् विशेषतया महत्त्वपूर्णम् आसीत्, यत्र सर्वाधिकं वृद्धिः अभवत् ।

एकदा कैसासमूहस्य वृद्धिः ४५% अधिका अभवत् । प्रेससमयपर्यन्तं sunac china 35% अधिकं, agile 49% अधिकं, r&f properties च 40% अधिकं वर्धितम् अस्ति । यिन्जियन इन्टरनेशनल् तथा रोन्शाइन चाइना इत्येतयोः द्वयोः अपि ९०% अधिकं वृद्धिः अभवत् ।

अवकाशदिनात् पूर्वं बीजिंग, शङ्घाई, ग्वाङ्गझौ, शेन्झेन् च सर्वेषु क्रयविक्रयप्रतिबन्धेषु शिथिलीकरणाय उपायाः प्रवर्तन्ते स्म, अक्टोबर् १ दिनाङ्कः नूतननीतेः कार्यान्वयनस्य प्रथमः दिवसः आसीत्, तथा च विभिन्नस्थानेषु विक्रयकार्यालयेषु, अचलसम्पत् एजेन्सीषु च सक्रियलेनदेनमात्रा आसीत्

प्रथमक्षणात् आरभ्य गृहक्रेतृभ्यः विकासकेभ्यः यावत् नूतनसौदानां प्रकाशनं जातम्, अचलसम्पत्विपण्ये बहवः परिवर्तनाः अभवन् । बीजिंग-नगरस्य एकस्याः अचल-सम्पत्-विकास-कम्पन्योः एकः व्यक्तिः अवदत् यत् अनुकूलनीतीनां श्रृङ्खलायाः क्रमेण प्रवर्तनेन बहवः जनाः ये गृहाणि दृष्टवन्तः परन्तु किमपि चालनं न कृतवन्तः, ते अवकाशदिनानां लाभं गृहीत्वा विक्रयकार्यालयं प्रति प्रत्यागतवन्तः शाङ्घाईनगरे एकस्मिन् दिने एकदर्जनं सम्पत्तिः विक्रीतवती । शेन्झेन्-नगरे एकः अचल-सम्पत्त्याः एजेन्सी ग्राहकस्य स्थानान्तरणं निक्षेप-भुगतानं च रात्रौ एव प्राप्य "वायुमार्गेण गृहं क्रीतवान्" । नूतननीतेः प्रथमदिने कस्यचित् स्थावरजङ्गमपरियोजनायाः लेनदेनस्य परिमाणं २० कोटियुआन् आसीत् इति एकः मध्यस्थः अवदत् यत् नूतननीतिः बहिः आगता एव त्रीणि सम्पत्तिः स्वच्छाः अभवन्, यदा तु पूर्वं शून्यव्यवहारः आसीत्

दलाली स्टॉक्स उछाल

ए-शेयरस्य व्यापारः न भवति।

व्यक्तिगत-शेषेषु शेनवान् होङ्गयुआन् हाङ्गकाङ्ग-नगरे ८९% अधिकं वृद्धिः अभवत्, यदा तु औद्योगिक-प्रतिभूति-अन्तर्राष्ट्रीय-प्रथम-शङ्घाई-इत्येतयोः एकदा ४०% अधिकं वृद्धिः अभवत् तदतिरिक्तं citic securities 24% अधिकं, citic construction investment 16% अधिकं, china merchants securities 37.8%, cicc 15% अधिकं च वृद्धिः अभवत्

वार्तानां दृष्ट्या उष्णविपण्यस्य अभावेऽपि राष्ट्रियदिवसस्य अवकाशकाले बहवः दलालीसंस्थाः न बन्दाः अभवन्, व्यापाराय स्वद्वाराणि उद्घाटयन्ति स्म अनेकाः दलालाः घोषितवन्तः यत् ते राष्ट्रियदिवसस्य अवकाशे २४/७ खाता उद्घाटनसेवाः प्रारभन्ते, तथा च अत्यन्तसमये खाता उद्घाटनार्थं पङ्क्तयः न भविष्यन्ति। केचन दलालीव्यापारविभागाः ग्राहकानाम् अपि सूचितवन्तः यत् ते राष्ट्रियदिवसस्य सप्ताहान्ते च उद्घाटिताः भविष्यन्ति तथा च व्यवसायस्य स्थले एव निबन्धनस्य समर्थनं कुर्वन्ति।

ऑटो स्टॉक्स् अधिकं उद्घाट्यन्ते

ली ऑटो उच्चतरं उद्घाटितम्, एकदा ११% अधिकं वर्धितम् । सत्रस्य समये लीपमोटरः १०% अधिकं वर्धितः, ततः पुनः किञ्चित्पर्यन्तं पतितः ।

समाचारस्तरस्य सितम्बरमासस्य विद्युत्वाहनस्य रिपोर्ट् कार्ड् दर्शयति यत् lideal तथा xpeng motors इत्येतयोः द्वयोः अपि सितम्बरमासस्य वितरणमात्रायां अभिलेख उच्चतमं स्तरं प्राप्तम्, leapmotor इत्यस्य एकमासस्य विकासस्य दरः वर्षे वर्षे 100% अतिक्रान्तवान्, तथा च nio, xpeng motors, jikr इत्येतयोः एकल- मासस्य वितरणस्य मात्रा 100% अतिक्रान्तवती, xiaomi group-w इत्यनेन 4 मासान् यावत् क्रमशः 10,000 यूनिट् तः अधिकस्य वितरणस्य लक्ष्यं प्राप्तम्।

प्रतिवेदन/प्रतिक्रिया