समाचारं

अनहुई इत्यस्य "थण्डरबोल्ट् बॉय" किआन् चेङ्ग् विश्वयुवाचैम्पियनशिप् इत्यस्मिन् कांस्यपदकं प्राप्तवान्

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दवन समाचार द्वौ दिवसौ भयंकरप्रतियोगितायाः अनन्तरं २०२४ तमस्य वर्षस्य डब्ल्यूडीएसएफ विश्वयुवाब्रेकडान्सिंग् चॅम्पियनशिपः प्रथमः लिआङ्गक्सी स्ट्रीट् डान्स सम्मेलनः च २९ सितम्बर् दिनाङ्के जियांग्सु-नगरस्य वुक्सी-नगरे समाप्तः पुरुषस्पर्धायां अनहुई-युवकः किआन् चेङ्गः चीनीयराष्ट्रीययुवादलस्य प्रतिनिधित्वं कृतवान् सः प्रतियोगितायां प्रबलविरोधिभ्यः न बिभेति स्म, अन्ततः स्वस्य उत्कृष्टप्रदर्शनेन बहुमूल्यं कांस्यपदकं प्राप्तवान्

पुरुषदलस्य सेमीफाइनल्-पर्यन्तं गन्तुं एकमात्रः चीनदेशीयः खिलाडी इति नाम्ना किआन् चेङ्ग् तृतीयस्थानयुद्धे जापानी-क्रीडकं त्सुकिको इइनुमा-इत्येतत् पराजय्य कांस्यपदकं प्राप्तवान् अन्तिमपक्षे जापानीक्रीडकः कुबोटा रेनः युक्रेनदेशस्य खिलाडी मास्केन्को च मध्ये अभवत् अन्ते कुबोटा रेन ३:० इति स्कोरेन विजयं प्राप्तवान् ।

किआन् चेङ्गः क्रीडायाः अनन्तरं साक्षात्कारे अवदत् यत् - "अस्य विश्वयुवाचैम्पियनशिपस्य कृते वयं २० दिवसाभ्यः अधिकं पूर्वं प्रशिक्षणशिबिरे प्रवेशं कृतवन्तः। प्रशिक्षकः अस्मान् अनेकेषु अनुकरणक्रीडासु नीत्वा विविधप्रशिक्षणविवरणानि सम्यक् कृतवान्, येन अस्माकं सर्वविधः आत्मविश्वासः प्राप्तः। अहं प्रशिक्षकस्य लक्ष्यं प्राप्तवान्, स्वस्य सन्तुष्टिं च प्राप्तवान् अयं विश्वयुवकप्रतियोगिता चीनदेशे एव भवति यत् मम देशस्य, मम देशस्य च रक्षणस्य भावः दीर्घकालीनसज्जतायाः माध्यमेन भवति breaking through.

एषः कार्यक्रमः विश्वनृत्यक्रीडासङ्घेन (wdsf) आयोजितः प्रथमः ब्रेकडान्सिङ्गविश्वयुवाचैम्पियनशिपः अस्ति, यत्र ४२ देशेभ्यः क्षेत्रेभ्यः च कुलम् २१५ प्रतियोगिनः आकर्षयन्ति इदं विश्वयुवाचैम्पियनशिपं २०२६ तमे वर्षे सेनेगलदेशे आयोजितस्य डाकरयुवाओलम्पिकक्रीडायाः योग्यताचयनस्य आधारं प्रदातुं नूतनाङ्कव्यवस्था अपि निर्मास्यति इति कथ्यते।

दवन न्यूज रिपोर्टर जू हैयान

सम्पादक पेङ्ग लिंग

प्रतिवेदन/प्रतिक्रिया