2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
जिमु न्यूज संवाददाता डिंग पेंग
अक्टोबर्-मासस्य प्रथमे दिने अनेके नेटिजनाः झेजियांङ्ग-प्रान्तस्य वेन्झौ-नगरस्य युएकिङ्ग्-नगरे याण्डङ्ग-पर्वत-दृश्यक्षेत्रे अचानकं केबलकारं भग्नं जातम् इति भिडियो-प्रसारणं कृतवन्तः, येन पर्यटकः आकस्मिकतया पतितः, घातितः च अभवत् द्वितीयदिने जिमु न्यूजस्य (रिपोर्ट् ईमेल: [email protected]) एकः संवाददाता स्थानीयसांस्कृतिकपर्यटनविभागात् ज्ञातवान् यत् आहतस्य पर्यटकस्य चिकित्सा चिकित्सालये क्रियते, तस्य जीवनं तावत्पर्यन्तं संकटे नास्ति।
पर्यटकः झाङ्गमहोदयः जिमु न्यूज इत्यस्मै अवदत् यत् केबलमार्गे केबलकारस्य द्वारं प्रचण्डवायुना उद्घाटितम्, ततः एकः पर्यटकः आकस्मिकतया पतितः। अन्यः पर्यटकः लाङ्गमहोदया (उपनाम परिवर्तितः) जिमु न्यूज-सञ्चारमाध्यमेन अवदत् यत् सा केबलकारं घटनायाः पूर्वं पर्वतात् अधः नीतवती, कारमध्ये सीटबेल्ट् नासीत्।
लाइव विडियो स्क्रीनशॉट्स
जिमु न्यूज इत्यस्य एकः संवाददाता याण्डङ्ग पर्वतदृश्यक्षेत्रं फ़ोनं कृतवान्, परीक्षणकारणात् रज्जुमार्गः स्थगितः इति कर्मचारिणः अवदन्। केबलकारस्य विफलतायाः विषये पर्यटकानाम् पतनं जातम् इति विषये ते अवदन् यत् ते स्थितिं न जानन्ति।
जिमु न्यूजस्य संवाददातारः युएकिङ्ग्-नगरे बहुभिः उद्धारदलानां माध्यमेन ज्ञातवन्तः यत् पतितानां पर्यटकानाम् अन्वेषणाय उद्धाराय च घटनायाः अनन्तरं तेभ्यः सूचितम्। उद्धारदलस्य सदस्यः अवदत् यत् केबलवे-आरोहणस्थानात् अदूरे एव दुर्घटना अभवत्, यत् भूमौ दशमीटर्-अधिकं ऊर्ध्वं भवति इति अनुमानितम्
युएकिङ्ग्-नगरस्य संस्कृति-रेडियो-दूरदर्शन-पर्यटन-क्रीडा-ब्यूरो-संस्थायाः कर्मचारीभिः जिमु-न्यूज-सञ्चारमाध्यमेन उक्तं यत्, तस्मिन् दिने प्रचण्डवायुना केबलकारस्य द्वारं भग्नं जातम् तथा चिकित्सालये चिकित्सा क्रियते।
(स्रोतः जिमु न्यूज)