समाचारं

इरान् इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं करोति, नेतन्याहू कथयति यत् : इरान् मूल्यं दास्यति

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज इत्यस्य अनुसारं स्थानीयसमये अक्टोबर्-मासस्य प्रथमदिनाङ्के सायं इराणस्य विदेशमन्त्रालयेन इजरायल्-देशे क्षेपणास्त्र-आक्रमणं कृत्वा इराणस्य सैन्य-कार्याणां विषये वक्तव्यं प्रकाशितम्

इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू मंगलवासरे स्थानीयसमये अवदत् यत् इरान् इत्यनेन “महती त्रुटिः कृता” तथा च “इजरायलदेशे क्षेपणास्त्राक्रमणस्य मूल्यं दास्यति” इति।

इजरायल-सर्वकारस्य प्रेस-कार्यालयेन नेतन्याहू-महोदयस्य एतत् भाषणं मन्त्रिमण्डलस्य सत्रे प्रकाशितम् यत् अद्य रात्रौ इरान् पुनः एकवारं शतशः क्षेपणास्त्रैः इजरायल्-देशे आक्रमणं कृतवान्। इजरायलस्य उन्नतवायुरक्षाव्यवस्थायाः कारणात् आक्रमणं "विफलम्" अभवत् ।

ईरानीविदेशमन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् ईरानीसशस्त्रसेनाः संयुक्तराष्ट्रसङ्घस्य चार्टर्-अनुच्छेदस्य ५१-अनुसारं वैध-रक्षायाः स्वस्य निहित-अधिकारं पूरयन्ति, इजरायल-शासनस्य आक्रामक-कार्यस्य प्रतिक्रियां च दत्तवन्तः, येषु इराणस्य संप्रभुतायाः, प्रादेशिक-अखण्डतायाः च उल्लङ्घनं, वधः च अन्तर्भवति तेहराननगरे प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) पूर्वनेता हनियाहः बेरूत-नगरे आक्रमणं कृतवान् यस्य परिणामेण हिजबुल-नेता नस्रल्लाहस्य, ईरानस्य इस्लामिक-क्रांतिकारी-गार्ड-कोर्-इत्यस्य "कुद्स्-बलस्य" उपसेनापतिः नीर्-फोर्चान् च मृतः अन्ये ।

वक्तव्ये एतदपि दर्शितं यत् यदि आवश्यकं भवति तर्हि इराणः स्वस्य वैधहितस्य रक्षणार्थं अधिकानि रक्षात्मकानि उपायानि कर्तुं पूर्णतया सज्जः अस्ति तथा च इराणस्य सार्वभौमत्वस्य प्रादेशिकस्य अखण्डतायाः च रक्षणं कर्तुं कस्यापि सैन्यआक्रामकतायाः, अवैधबलस्य च प्रयोगस्य विरुद्धं अस्मिन् विषये कोऽपि संदेहः नास्ति।