समाचारं

एनरिक् - वयं आर्सेनलस्य सम्मुखीकरणस्य, पासिंग्-स्तरस्य च स्तरं न प्राप्तवन्तः, ते विजयं अर्हन्ति स्म

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लाइव प्रसारण, अक्टोबर् २ दिनाङ्कः : पेरिस् सेण्ट्-जर्मेन्-क्लबस्य प्रशिक्षकः एनरिक् इत्यस्य साक्षात्कारः कृतः, पेरिस्-नगरे ०-२ आर्सेनल-क्रीडायाः विषये च चर्चा कृता ।

एनरिक् - "मम भावना अस्ति यत् अहं दुःखितः अस्मि यत् वयं आर्सेनल-स्तरं प्राप्तुं न शक्तवन्तः तथा च ते अस्मिन् क्रीडने विजयं प्राप्तुं अर्हन्ति स्म। ते प्रथमं द्वौ गोलौ कृतवन्तः ततः ते अतीव कठिनरीत्या रक्षणं कृत्वा एतत् विजयं प्राप्तवन्तः।

"अहं जानामि यत् आर्सेनल-क्लबस्य क्रीडायाः तीव्रता, कन्दुक-सहितं विना च कथं प्रदर्शनं कुर्वन्ति, तत् अतीव उच्चस्तरस्य अस्ति। ते शीर्ष-दलम् इति न संशयः। वयं तेषां मानकानि जानीमः।"

मुक्तकिक् तः द्वितीयं गोलं स्वीकृतवान्? “एतत् सर्वदा फुटबॉल-क्रीडायां भवति तथा च अस्माभिः स्वीकारणीयं यत् आर्सेनल-सदृशानां दलानाम् विरुद्धं वयं प्रायः प्रत्येकं द्वन्द्वयुद्धे हारितवन्तः, ते एतावत् प्रबलतया दबावम् अयच्छन् तथा च यदि भवान् द्वन्द्वयुद्धं न जिगीषति तर्हि साधु, अस्तु, गृहं गन्तुं प्रयत्नः करणीयः अग्रिमक्रीडायाः विषये चिन्तयन्तु” इति ।

चॅम्पियन्स् लीग्-क्रीडायां अग्रे किम् ? "अस्माकं प्रदर्शनं असन्तोषजनकम् आसीत्, अस्माभिः तत् सम्बोधनीयम्।"