2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अक्टोबर्-मासस्य प्रथमदिनाङ्के स्थानीयसमये सायं इरान्-देशेन इजरायल्-देशे क्षेपणास्त्र-आक्रमणं कृतम् । इरान् इजरायल्-देशे क्षेपणास्त्र-आक्रमणं कृत्वाइराणसर्वकारः सैन्यं च सघनवक्तव्यं प्रकाशितवन्तौ ।
मुख्यालयस्य संवाददाता ली जियानान् : १.अक्टोबर्-मासस्य प्रथमदिनाङ्के स्थानीयसमये सायं इरान्-देशेन इजरायल्-देशे बृहत्-प्रमाणेन क्षेपणास्त्र-आक्रमणं कृतम् । ईरानी क्रान्तिरक्षकदलेन प्रकाशितस्य वक्तव्यस्य अनुसारंप्यालेस्टाइन, लेबनान, इरान् च विरुद्धं इजरायलस्य अपराधस्य श्रृङ्खलायाः प्रतिक्रियारूपेण एतत् अभियानं कृतम् ।क्रान्तिरक्षकदलेन उक्तं यत् अस्मिन् क्षेपणास्त्र-आक्रमण-परिक्रमे इरान्-देशस्य आन्तरिकरूपेण निर्मिताः क्षेपणास्त्राः सफलतया आहताःइजरायल्अस्य प्रदेशस्य सामरिकसैन्यकेन्द्रं तथा च केचन इजरायलवायुसेनाः रडार-अड्डाः च तानि स्थानानि आसन् यत्र पूर्व-हमास-नेता हनीयेह-हिजबुल-नेता नस्रल्लाहयोः साजिशाः, हत्याः च योजनाकृताः, सम्पादिताः च आसन् अस्मिन् आक्रमणे प्रायः ९०% क्षेपणास्त्राः पूर्वनिर्धारितं लक्ष्यं सफलतया आहतवन्तः इति वक्तव्ये उक्तम् । तदतिरिक्तं इराणस्य राज्यदूरदर्शनस्य समाचारानुसारंइरान् प्रथमवारं "फतह" हाइपरसोनिक क्षेपणास्त्रस्य उपयोगं करोति,इजरायलस्य एरो २, एरो ३ च क्षेपणास्त्रविरोधीप्रणालीनां रडारे आघातं कृतवान् ।
मुख्यालयस्य संवाददाता ली जियानान् : १.एतस्य सैन्यकार्यक्रमस्य अनन्तरं ईरानीसर्वकारः, सैन्यं च सघनवक्तव्यं प्रसारितवन्तौ । इराणस्य राष्ट्रपतिः पेजेशिज्यान् इत्यनेन उक्तं यत् इरान् इजरायलस्य आक्रामकतायाः निर्णायकरूपेण प्रतिक्रियां दत्तवान् यत् तस्य वैधाधिकारस्य आधारेण क्षेत्रीयशान्तिसुरक्षायाः च लक्ष्यस्य आधारेण। इराणस्य कदमः अस्ति यत्...इराणस्य राष्ट्रहितस्य जनहितस्य च रक्षणं कुर्वन्तु, नेतन्याहू च ज्ञापयन्तु यत् इरान् युद्धप्रियदेशः नास्ति अपितु कस्यापि धमकीयाः दृढतया विरोधं करोति।इराणस्य विदेशमन्त्रालयेन विज्ञप्तौ उक्तं यत् इराणस्य दीर्घकालं यावत् आत्मसंयमस्य प्रयोगः कृतः ततः परंइजरायलस्य आपराधिक-आचरणस्य प्रतिक्रियारूपेण वैध-रक्षा-अधिकारस्य उपयोगं कुर्वन्तु।इजरायलस्य समर्थकाः तस्य उन्मत्तकार्याणि त्यक्त्वा तृतीयपक्षसैनिकाः परिस्थितौ हस्तक्षेपं न कुर्वन्तु इति चेतयन्तु इति वक्तव्ये सूचितम्।
मुख्यालयस्य संवाददाता ली जियानान् : १.इराणस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन चेतावनी दत्ता यत् इरान् कदापि युद्धं न आरब्धवान्, परन्तु यदि इजरायल् इराणस्य वैधरक्षायाः प्रतिकारं करोति तर्हि इजरायलस्य आधारभूतसंरचनायाः क्षतिस्य जोखिमः भविष्यति। यदि इजरायलस्य समर्थनं कुर्वन्तः देशाः इरान् विरुद्धं आक्रमणेषु आक्रमणेषु च प्रत्यक्षतया संलग्नाः सन्ति तर्हि तेषां सुविधासु इरान्-देशेन अपि आक्रमणं भविष्यति ।
मुख्यालयस्य संवाददाता ली जियानान् : १.ईरानीजनमतं सामान्यतया तत् मन्यतेअस्मिन् क्षेत्रे प्रचलति तनावस्य मूलकारणं वर्तमानस्य प्यालेस्टिनी-इजरायल-सङ्घर्षस्य दौरस्य अस्ति ।न केवलं इजरायल्-देशः अन्तर्राष्ट्रीयसमुदायस्य युद्धविरामस्य, युद्धस्य च शीघ्रमेव समाप्तेः आह्वानस्य अवहेलनां कुर्वन् अस्ति, अपितु अमेरिका-देशस्य समर्थनेन क्षेत्रीय-संकटस्य परिमाणं विस्तारयितुं अन्येषां च समावेशं कर्तुं प्रयतते | विग्रहेषु युद्धेषु च देशाः।इरान् इजरायलस्य "युद्धजाले" न पतति, परन्तु इरान् इरान् इत्यादिषु देशेषु इजरायलस्य आक्रामकतां प्रति नेत्रं न पातयिष्यति।