2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
वित्तीय समाचार एजेन्सी, २ अक्टोबर (सम्पादक झाओ हाओ) २.एप्पल् इत्यस्य सुप्रसिद्धः श्वसनकर्ता मार्क गुर्मन् इत्यनेन अद्यैव प्रकाशितं यत् एप्पल् आगामिवर्षस्य आरम्भे iphone se इत्यस्य अपडेट् कर्तुं सज्जः अस्ति, अथवा उन्नत ipad इत्यनेन सह एकत्र विमोचयितुं सज्जः अस्ति।
गुर्मन् लिखितवान् यत् विषये परिचिताः जनाः एतत् प्रकटयन्ति यत् एप्पल् इत्येतत् iphone se इत्यस्य उत्पादनार्थं स्थापयितुं प्रवृत्तः अस्ति, यस्य आन्तरिकरूपेण कोडनाम "v59" इति, यत् तस्य नवीनतमं प्रवेशस्तरीयं मॉडलं भविष्यति। विषये परिचिताः जनाः अवदन् यत् एप्पल् नूतनं ipad air, कीबोर्डं च निर्मातुं योजनां करोति, यत् प्रायः तस्मिन् एव काले प्रदर्शितं भविष्यति।
ज्ञातव्यं यत् अन्तिमः iphone se अपडेट् २०२२ तमे वर्षे आसीत्, यदा एप्पल् इत्यनेन तस्मिन् ५g कार्यक्षमतां योजितम् । गुर्मन् इत्यनेन अपि उक्तं यत् एप्पल् अस्मिन् समये होम बटन् डिजाइनं परित्यज्य सीमारहितं पटलं स्वीकुर्यात्।
मीडिया विश्लेषकाः अवदन् यत् iphone se इत्यस्य उन्नयनेन एप्पल् इत्यस्य निम्नस्तरीयस्मार्टफोनविपण्ये स्पर्धा कर्तुं साहाय्यं भविष्यति। अमेरिकादेशे एतत् मॉडलं ४२९ डॉलरतः आरभ्यते, चीनदेशे च ३,४९९ युआन् मूल्यात् भवति, येन अनेकेषां प्रतिस्पर्धात्मकानां उत्पादानाम् अपेक्षया महत्तरं भवति ।
समाचारानुसारं नूतनः se-फोनः iphone 14 इत्यस्य सदृशः भविष्यति, तथा च डिजाइनस्य उपरि नोच्-स्क्रीन् अपि भविष्यति । तदनुपातेन वर्तमानः se (तृतीयपीढी) iphone 8 इत्यस्य समीपे एव अस्ति ।
iphone se (तृतीय पीढी) २.
विश्लेषकाः मन्यन्ते यत् यदि एप्पल् se मॉडलं उच्चस्तरीयं मॉडलं इव अधिकं दृश्यते इति परिवर्तयितुं शक्नोति तर्हि तस्य बजट-सचेतनान् उपभोक्तृन् आकर्षयितुं साहाय्यं कर्तव्यम्।
गुर्मन् इत्यनेन उक्तं यत् नूतनः se मोबाईल-फोनः एप्पल्-कम्पन्योः आगामि-व्यक्तिगत-गुप्तचर-प्रणाली-apple smart-इत्यस्य समर्थनं करिष्यति इति अपेक्षा अस्ति, यत् अस्मिन् मासे नवीनतम-आइफोन् १६-इत्यत्र प्रक्षेपणं भविष्यति, गतवर्षे च विमोचिते आईफोन् १५-इत्यत्र।
गुर्मन् इत्यनेन अपि उल्लेखः कृतः यत् एप्पल् आगामिवर्षस्य आरम्भे नूतनं ११-इञ्च्-१३-इञ्च्-आइपैड्-एयर-इत्येतत् प्रक्षेपणं कर्तुं शक्नोति, यत्र आन्तरिक-कोड्-नाम "j607" तथा "j637" इति भवति, तथा च एतयोः मॉडलयोः मैजिक् कीबोर्ड् "r307" तथा "r308" इत्यनेन सुसज्जितं करिष्यति
तदतिरिक्तं "j410" इति कोड-नामकं नूतनं ipad mini अपि शीघ्रमेव आगमिष्यति, २०२४ तमस्य वर्षस्य अन्ते यावत् प्रक्षेपणं कर्तुं शक्यते । ipad pro इत्यस्य अपडेट् एतावत् तात्कालिकं नास्ति।
iphone se, ipad इत्येतयोः अतिरिक्तं एप्पल् अस्मिन् वर्षे स्वस्य mac सङ्गणकस्य लाइनअप अपि अपडेट् करिष्यति, यत्र mac mini, macbook pro, imac च सन्ति, येषु m4 प्रोसेसरस्य उपयोगः भविष्यति, एप्पल् स्मार्टफोनैः सह अपि सङ्गतः भविष्यति
तदतिरिक्तं २०२५ तमस्य वर्षस्य कालखण्डे m4 चिप् macbook air, mac studio, mac pro इत्यत्र उपलभ्यते ।
(झाओ हाओ, वित्तीय एसोसिएटेड प्रेस)