समाचारं

सितम्बरमासे नूतनानां बलानां विक्रयमात्रा मुक्तं भवति: आदर्शः अग्रतां गृह्णाति, यदा तु xpeng एनआईओ-अतिक्रमणं कर्तुं प्रयतते

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अहं मन्ये यत् बहवः जनाः ये वाहन-उद्योगे ध्यानं ददति ते मम सदृशाः सन्ति प्रतिमासस्य प्रथमदिने सर्वाधिकं चिन्ताजनकं वस्तु नूतनानां कार-निर्माण-बलानाम् विक्रयणं भवति |

अक्टोबर्-मासस्य प्रथमदिनस्य सायं २२:३० वादनपर्यन्तं अधिकांशः नूतनाः घरेलुकारनिर्मातारः अपि सेप्टेम्बरमासस्य विक्रयदत्तांशं समये एव प्रकाशितवन्तः । विगतसेप्टेम्बरमासे नूतनानां घरेलुकारनिर्माणशक्तीनां कीदृशं विपण्यप्रदर्शनं भविष्यति?

तदनन्तरं वस्तुनिष्ठरूपेण तस्य विश्लेषणं कुर्मः ।

प्रथमं शीर्षत्रयविक्रयस्य विषये वदामः, भवान् अनुमानितवान् स्यात् । तत्सत्यम्, एतानि त्रीणि कारकम्पनयः सन्ति : आदर्शः, होङ्गमेङ्ग् झिक्सिङ्ग्, लीपाओ च । यद्यपि गतमासात् विक्रयक्रमाङ्कनं न परिवर्तितम् तथापि विशिष्टविक्रयदत्तांशस्य विषये अद्यापि चर्चायाः आवश्यकता वर्तते।

नम्बर १ आदर्शकारः

ली ऑटो इत्यनेन सितम्बरमासे ५३,७०९ यूनिट् विक्रीतम्, यत् द्वितीयस्थानं प्राप्तस्य होङ्गमेङ्ग् ज़िक्सिङ्ग् इत्यस्मात् महत्त्वपूर्णतया अग्रे अस्ति । वर्षे वर्षे ४८.९%, मासे ११.६% च वृद्धिः अभवत् ।

सेप्टेम्बरमासे ली ऑटो इत्यनेन न केवलं वर्षे मासे विक्रयवृद्धिः प्राप्ता, अपितु एकमासविक्रयस्य अभिलेखः अपि स्थापितः । यद्यपि li auto इत्यनेन प्रत्येकस्य मॉडलस्य विशिष्टविक्रयः न घोषितः तथापि सर्वाधिकविक्रयितमाडलः अद्यापि li auto l6 इति भविष्यति इति महती सम्भावना अस्ति ।

अस्मिन् वर्षे प्रथमत्रित्रिमासे ली ऑटो इत्यस्य सञ्चितविक्रयः ३४२,००० वाहनानि अभवत् ।

ली ऑटो इत्यस्य वर्तमानविक्रयप्रगतेः अनुसारं अद्यापि ५६०,००० वाहनानां पूर्णवर्षस्य विक्रयलक्ष्यं प्राप्तुं किञ्चित् आशा वर्तते ।

क्रमाङ्कः २ होङ्गमेङ्ग ज़िक्सिङ्गः

सेप्टेम्बरमासे हाङ्गमेङ्ग ज़िक्सिङ्ग् इत्यस्य सर्वेषां मॉडल्-विक्रयः ३९,९३१ यूनिट् आसीत्, यत् मासे मासे १८.५% वृद्धिः अभवत् । यद्यपि विक्रयस्य दृष्ट्या होङ्गमेङ्ग ज़िक्सिङ्ग् इत्येतत् आदर्शस्य पश्चात् द्वितीयस्थाने अस्ति तथापि विक्रयणस्य आदर्शस्य च मध्ये अन्तरं विस्तृतं विस्तृतं भवति ।

अस्य त्रयः प्रमुखाः ब्राण्ड्-वेन्जी, झिजी, क्षियाङ्गजी च अद्यापि वेन्जी इति मुख्यविक्रेता अस्ति, यस्य विक्रयः ३५,५६० वाहनानां भवति । वेन्जी एम ९ इत्यस्य वितरणमात्रा पुनः १५,००० यूनिट् अतिक्रान्तवती, तथा च षड्मासान् यावत् क्रमशः ५,००,००० तः अधिकमूल्येन मॉडलानां घरेलुविक्रयविजेता अस्ति

अस्मिन् वर्षे जनवरीतः सेप्टेम्बरमासपर्यन्तं होङ्गमेङ्ग् झिक्सिङ्ग् इत्यनेन कुलम् ३१२,००० वाहनानि वितरितानि ।

क्रमाङ्कः ३ लीपकारः

लीपमोटर इत्यनेन सेप्टेम्बरमासे ३३,७६७ यूनिट् विक्रीताः, विक्रये शीर्षत्रयेषु नूतनकारनिर्माणबलेषु निरन्तरं स्थानं प्राप्तवान् । अस्मिन् वर्षे वर्षे ११३%, मासे मासे ११.४% च वृद्धिः अभवत् ।

अद्यतनकाले लीपमोटर इत्यनेन विपण्यां एतावत् उत्तमं प्रदर्शनं कृतं तस्य कारणं मुख्यतया लीप्मो सी१०, सी११, सी१६ इत्यादीनां एसयूवी मॉडल् इत्यस्य उष्णविक्रयणस्य कारणम् अस्ति

विशेषतः शून्य-चालकः c16, यः अन्तिमेषु मासेषु गतिं प्राप्तवान् अस्ति ।

deepblue, xpeng, jikrypton, nio इति चत्वारि कारकम्पनयः अपि सितम्बरमासे २०,००० तः अधिकानि वाहनानि विक्रीतवन्तः, विक्रयसूचौ चतुर्थतः ७पर्यन्तं स्थानं प्राप्तवन्तः । डीप् ब्लू इत्यनेन २२,७०९ वाहनानि विक्रीताः, सितम्बरमासे वर्षे वर्षे ३०.७४% वृद्धिः, जिक्रिप्टन् इत्यनेन सितम्बरमासे २१,३३३ वाहनानि विक्रीताः, वर्षे वर्षे ७७%;

जिहु, नेझा, शाओमी च विक्रये ८ तः १० पर्यन्तं स्थानं प्राप्तवन्तः, सेप्टेम्बरमासे तेषां विक्रयः अपि १०,००० यूनिट् अतिक्रान्तवान् । विशिष्टदत्तांशः अस्ति यत् जिहुः १०,८८० यूनिट् विक्रीतवान्, जनवरीतः सितम्बरपर्यन्तं च सञ्चितविक्रयः ४६,७४१ यूनिट् अभवत्, वर्षे वर्षे २३.४१% न्यूनता अभवत्; घोषितम् अस्ति, तथा च अक्टोबर् मासे २०,००० यूनिट् यावत् स्प्रिन्ट् करिष्यति वाहनानां मासिकविक्रयः;

यद्यपि लान्टुः शीर्षदशविक्रयसूचौ प्रविष्टुं असफलः अभवत् तथापि सेप्टेम्बरमासे तस्य विक्रयः १०,००१ यूनिट् यावत् अभवत्, यत् वर्षे वर्षे ९९.६२% वृद्धिः अभवत् ।

प्रतिलिपि अधिकार कथनम् : एषः लेखः चे कुआइ पिंग इत्यस्य मूलकृतिः अस्ति । अस्मिन् लेखे केचन चित्राणि अन्तर्जालस्य सन्ति, प्रतिलिपिधर्मः च मूललेखकस्य अस्ति यदि भवतः कार्यं प्रयुक्तं भवति तर्हि कृपया अस्मान् सम्पर्कं कृत्वा रॉयल्टी याचयितुम् अथवा तत् विलोपयन्तु ।