2024-10-02
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
“९२४” नूतनसौदानां अनन्तरं चीनस्य शेयरबजारे महाकाव्यः उदयः अभवत् ।
३० सितम्बर् दिनाङ्के, राष्ट्रियदिवसस्य अवकाशस्य पूर्वं अन्तिमव्यापारदिने, द्वयोः प्रमुखयोः ए-शेयर-बेन्चमार्क-सूचकाङ्कयोः १६ वर्षेषु सर्वाधिकं वृद्धिः अभवत्, यत्र द्वयोः नगरयोः प्रायः २.६ खरब-युआन्-रूप्यकाणां कारोबारः अभवत्, येन ऐतिहासिकः अभिलेखः स्थापितः
सितम्बरमासस्य सम्पूर्णे मासे शङ्घाई समग्रसूचकाङ्के २६.१३% वृद्धिः अभवत्, येन एकमासिकवृद्धेः अभिलेखः स्थापितः; % अस्मिन् मासे। हाङ्गकाङ्ग-समूहस्य दृष्ट्या अस्मिन् मासे हैङ्ग-सेङ्ग-प्रौद्योगिकी-सूचकाङ्के ३३.४५% वृद्धिः अभवत्;
गोल्डमैन् सैक्सस्य नवीनतमाः नव चार्ट्स् चीनस्य स्टॉक्स्-मध्ये अभिलेख-विध्वंसकं पुनःउत्थानं अवगन्तुं साहाय्यं कुर्वन्ति!
१) गतसप्ताहात् ३० दिनाङ्कपर्यन्तं चीनस्य शेयरबजारे नवीनतायाः अधीनं अद्यपर्यन्तं सर्वाधिकं सशक्तं साप्ताहिकं प्रतिफलं प्राप्तम्
२) हाङ्गकाङ्ग-नगरस्य शेयर-व्यापारस्य मात्रा ५४ अरब अमेरिकी-डॉलर्-पर्यन्तं वर्धिता, यत् अभिलेखात्मकं उच्चतमम् अस्ति ।३० सितम्बर् दिनाङ्के हाङ्गकाङ्ग-नगरस्य शेयर-व्यापारस्य मात्रा ५२ सप्ताहस्य औसतस्य ४.७ गुणा आसीत् ।
३) ३० सितम्बर् दिनाङ्के ए-शेयरव्यापारस्य मात्रा २.६ खरब युआन् यावत् अभवत्, यत् अभिलेखे सर्वाधिकं व्यापारस्य मात्रा अस्ति
४) गतसप्ताहे ए-शेयर-मार्जिन-क्रयणं वर्धितम्, खुदरा-निवेशकानां सहभागिता च वर्धते
५) दक्षिणदिशि निधिः हाङ्गकाङ्ग-समूहेषु प्रवहति स्म, यत्र १.५६ अरब अमेरिकी-डॉलर्-रूप्यकाणां नूतन-पूञ्जी-प्रवाहः अभवत्, अस्मिन् वर्षे द्वितीयः बृहत्तमः पूंजी-प्रवाहः
६) हाङ्गकाङ्ग-शेयर-व्यापारस्य मात्रा अभिलेख-उच्चतां प्राप्तवती, मुख्यतया विदेशेषु मैक्रो-हेज-फण्ड्-द्वारा क्रीतवती
७) विगतसप्ताहे चीनीय-समूहानां साप्ताहिक-शुद्ध-क्रयणस्य बृहत्तमः अभिलेखः आसीत्
गोल्डमैन् सैच्स् इत्यनेन अवलोकितं यत् एषा विपण्य-उत्थानः प्रायः पूर्णतया दीर्घक्रयणेन चालिता आसीत्, यत्र नाममात्रस्य शुद्धक्रयणस्य ७१% भागः एकः एव स्टॉकः अस्ति ।
८) चीनीयविपण्येन चालितं व्यापक एशियायाः विपण्यां अद्यपर्यन्तं बृहत्तमं शुद्धक्रयणम् अपि अभवत्
९) msci चीनसूचकाङ्कः msci विश्वसूचकाङ्कात् अधिकं वर्धितः