समाचारं

"ओन्ली ग्रीन" इति चलच्चित्रे विशेषप्रदर्शनकार्यक्रमः आयोजितः, मुख्यनिर्माता च चलच्चित्रनिर्माणविषये स्वविचारं साझां कृतवान्

2024-10-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर झोउ हुइक्सियाओवान) नृत्यनाटकस्य मूलकास्ट् द्वारा निर्देशितं राष्ट्रियदिवसस्य चलच्चित्रं "केवलं हरितं" - नृत्यजगति "युग्मनतारकौ" झोउ लिया तथा हान झेन्, तथा च झाङ्ग हान, मेङ्ग किङ्ग्याङ्ग, ज़ी सुहाओ च अभिनीतौ सम्प्रति नाट्यगृहेषु अस्ति । अधुना एव अलीबाबा इन्टरटेन्मेण्ट् इत्यस्य नूतने मुख्यालये अस्य चलच्चित्रस्य पूर्वाग्रहस्वीप् विशेषप्रदर्शनकार्यक्रमः च आयोजितः । निर्देशकौ झोउ लिया, हान झेन् च, अभिनीतौ झाङ्ग हान, मेङ्ग किङ्ग्याङ्ग, ज़ी सुहाओ, लियू पेइरान्, सन जेयी, लियू याङ्ग, दाई केवेई इत्यादयः चलच्चित्रनिर्मातारः आश्चर्यजनकरूपेण उपस्थितिम् अकुर्वन् यथा अलिन्दसमागमाः, ताओमै इत्यत्र विशेषप्रदर्शनानि च सिनेमा तथा प्रदर्शनोत्तरपरस्परक्रियाः, ते अलीबाबा इत्यनेन सह अन्तरक्रियां कृतवन्तः मनोरञ्जनविश्वविद्यालयस्य छात्राः निकटतया अन्तरक्रियां कृतवन्तः तथा च अस्य घटनास्तरीयस्य सांस्कृतिकस्य आईपी-पर्दे-निर्माणस्य पर्दापृष्ठस्य अद्भुतं साझां कृतवन्तः।
"only this green" इत्यस्य मुख्यः निर्माता दृश्यते ।
"ओनली ग्रीन" इति चलच्चित्रस्य निर्माणं चाइना फिल्म् कम्पनी लिमिटेड् तथा चाइना ओरिएंटल परफॉर्मिंग आर्ट्स् ग्रुप् कम्पनी लिमिटेड् इत्यनेन कृतम् अस्ति, यत्र मञ्चसंस्करणस्य मूलनिर्देशकस्य निर्देशकदलस्य च सहभागिता अस्ति कथा एकस्य आधुनिकस्य सांस्कृतिकावशेषसंशोधकस्य कथां कथयति यः यदा "नदीपर्वतानां सहस्रमाइल" इति प्रदर्शनं कर्तुं प्रवृत्तः आसीत् तदा सः संशोधनार्थं समर्पितवान्, तस्य मनसि प्रवेशार्थं प्रायः सहस्रवर्षपर्यन्तं समयं स्थानं च भ्रमितवान् चित्रकारः क्षिमेङ्गः, स्वस्य परिश्रमपूर्णं निस्वार्थपूर्णं च सृष्टिं दृष्ट्वा, असंख्यश्रमिकैः सह हस्तेन हस्तेन कार्यं कृत्वा एकं चित्रं निर्माति यत् पीढयः यावत् प्रसारितं भविष्यति। चित्रे मुख्यवर्णस्य "हरितवर्णस्य" उपयोगं दृश्यसूचकरूपेण कृत्वा, चलचित्रं चित्रस्य निर्माणार्थं आवश्यकानि सामग्रीनि, उपकरणनिर्माणप्रविधयः च यथा मुद्रालिपिः, रेशमः, रङ्गः, कलमः, मसिः इत्यादीनि एकैकशः संयोजयति, तस्मिन् केन्द्रीकृत्य a number of chinese intangible cultural heritage techniques and fully interpreting इदं सहस्रवर्षेभ्यः "नदीनां पर्वतानाञ्च सहस्रमाइलस्य" अविनाशी वर्णं, असंख्यकार्यकर्तृणां चतुरनिर्माणं, सांस्कृतिक अवशेषसंरक्षणकर्मचारिणां पीढीनां निरन्तरं रक्षणं च प्रतिबिम्बयति।
दृश्ये मुख्यनिर्मातारः उत्साहेन चलच्चित्रस्य चलच्चित्रनिर्माणस्य पृष्ठतः स्वस्य अन्वेषणं साझां कृतवन्तः । निर्देशकः झोउ लिया इत्यनेन प्रकटितं यत् यदा एतत् मञ्चनाटकं चलच्चित्ररूपेण परिणतुं सज्जीभवति तदा आरभ्य सर्वे उत्साहिताः चिन्तिताः च सन्ति, तथा च आशास्ति यत् सर्वेषां कृते एतत् कार्यं रोचते इति निर्देशकः हान झेन् व्यक्तवान् यत् सः आशास्ति यत् अधिकाः प्रेक्षकाः एतत् कार्यं द्रष्टुं नाट्यगृहे आगन्तुं शक्नुवन्ति; .पारम्परिकसंस्कृतेः प्रति यत् भावुकं स्नेहं चलच्चित्रे वहति तत् दृष्ट्वा, झाङ्ग हान इत्यादयः प्रमुखाः अभिनेतारः, यः किङ्ग्लु इत्यस्य भूमिकां निर्वहति, मेङ्ग किङ्ग्याङ्गः, यः किङ्ग्लु इत्यस्य भूमिकां निर्वहति, झी सुहाओ, यः स्क्रॉल-पुरुषस्य भूमिकां निर्वहति, ते अपि स्वस्य आशां प्रकटितवन्तः that more viewers will भवन्तः चीनस्य उत्तमस्य पारम्परिकसंस्कृतेः आकर्षणं चलच्चित्रस्य माध्यमेन अनुभवितुं शक्नुवन्ति, तथा च नर्तकानां अभिव्यक्तिद्वारा समयं स्थानं च व्याप्नुवन्तं भावात्मकं अनुनादं अनुभवितुं शक्नुवन्ति।
झाङ्ग यी, टोङ्ग लिया, सोङ्ग जिया, लिआङ्ग जिंग्, राव जिओझी, लियू युलिन्, ताङ्ग तियान, डु हुआ, वाङ्ग तियानफाङ्ग, जिन् गुआङ्गफा इत्यादयः बहवः प्रसिद्धाः अतिथयः अपि विशेषप्रदर्शने स्वस्य चलच्चित्रदर्शनस्य अनुभवान् साझां कर्तुं उपस्थिताः आसन् झाङ्ग यी इत्यनेन उक्तं यत्, "एतत् चलच्चित्रं पारम्परिकं चीनीयकलां नृत्यकलां च संयोजयति, चीनीयचलच्चित्रेषु इतिहासे निश्चितरूपेण चिह्नं त्यक्ष्यति, "नृत्यं दर्शयितुं, रिकार्ड् कर्तुं च शक्नुवन् अतीव सार्थकम् अस्ति।" big screen अद्य अहं मम पुत्रं अत्र आनयम्, सः न केवलं तत् अवगच्छत् अपितु गुप्तरूपेण स्वस्य अश्रुपातं कृतवान् यत् एतावन्तः शिल्पिनः मिलित्वा एतादृशं चीनीय-सांस्कृतिकं निधिं सम्पन्नवन्तः is really "इदं बालकानां कृते सर्वोत्तमा शिक्षा अस्ति।"सोङ्ग जिया उक्तवान्, "प्रबलप्राच्यसौन्दर्ययुक्तं चलच्चित्रं नेत्रयोः, कर्णयोः, हृदययोः च अतीव मैत्रीपूर्णम् अस्ति। अन्तं दृष्ट्वा अहं बहु भावविह्वलः अभवम्। सन्ति च एतादृशानां जनानां समर्थनं, रक्षणं, पारगमनं च आवश्यकम्” इति ।
सम्पादक टोंग ना
प्रूफरीडर लियू बाओकिंग
प्रतिवेदन/प्रतिक्रिया